Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

vadhūvāsa uttarābhiretadvide dadyāt // ĀpGs_9.11 //


Haradatta’s Anākulā-vṛtti (sūtra 9.11)

vivāhakāle yat vāsaḥ paridhāpitaṃ, tat etadvide brāhmaṇāya dadyāt, yo'smin praśne paṭhitān mantrān sārthān veda tasmai /

kecit-bhaiṣajyaśeṣamidaṃ manyante /
ānantaryāt /
teṣāṃ vadhūvāsa iti viśeṣaṇamanyasyāḥ striyāḥ yakṣmagṛhītāyāḥ vāsaso dānanivṛttyartham /

etadvida iti ca bhaiṣajyakarmakṛta ityarthaḥ mantreṣu tu parādehi ityādiṣu vivāhakāle parihitasya vadhūvāsasaḥ sparśanindā /
sūryāvide brāhmaṇāya taddānaṃ ca dṛśyate /
kalpāntare ca tadvyaktam -"caritavrataḥ sūryāvide vadhūvastraṃ dadyāt"(āśva.gṛ. 1.8.13) iti /
tasmāt bhaiṣajyaśeṣatvamanupapannam /
yatpunaruktaṃ ānantaryāditi, tatra kāraṇamuktameva /
katham?evamantaṃ vivāhaprakaraṇaṃ syāditi //13//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 9.11)

yasyā vadhvā idaṃ bhaiṣajyaṃ kriyate tasyā vāsaḥ /
etadvide etatkarma samantrārtha yo vetti tasmai'parā dehi'ityādibhiścata bhrda tasṛbhirdadyāt /

kecit-vivāhakāle vadhvā yadācchāditaṃ vāsastadrimucyāsaṃspṛśanneva pañcamyāṃ'parā dehi'ityādibhiścaritavratāya etadvide sūryāvide, ya etān mantrān sārthān veda tasmai dadyāt /
asaṃsparśasca'krūrametat kaṭukametat'iti lihghāt /
asya ca samāveśanānantaramupadeṣṭa vyasya ihopadeśo hṛdayasaṃsargārthe karmaṇi śamyājñāpanārthamiti /
nedaṃ yuktam, sannihitakarmaparityāgena vāsodānasya ativyavahitavivāha arthajñānānudayāt, asmadīyānāmācārābhāvācca //11//


inthaṃ sudarśanāryeṇa sāhasaikaplavāśrayāt /

kṛcchrāttīrṇo'tigūḍhārthastṛtīyapaṭalodadhiḥ //1//


atrānuktaṃ duruktaṃ matermāndyācchrutasya /

sanmārga pravaṇatvena tat kṣamadhvaṃ vipaścitaḥ //2//


iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane navamaḥ khaṇḍaḥ //
tṛtīyaśca paṭalaḥ samāptaḥ //


====================================================================================


atha caturthaḥ paṭalaḥ

atha daśamaḥ khaṇḍaḥ /

6 upanayanaprakaraṇam -
1 upanayanasya kālaḥ /

Like what you read? Consider supporting this website: