Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

vadhūvāsa uttarābhiretadvide dadyāt // ĀpGs_9.11 //


Haradatta’s Anākulā-vṛtti (sūtra 9.11)

vivāhakāle yat vāsaḥ paridhāpitaṃ, tat etadvide brāhmaṇāya dadyāt, yo'smin praśne paṭhitān mantrān sārthān veda tasmai /

kecit-bhaiṣajyaśeṣamidaṃ manyante /
ānantaryāt /
teṣāṃ vadhūvāsa iti viśeṣaṇamanyasyāḥ striyāḥ yakṣmagṛhītāyāḥ vāsaso dānanivṛttyartham /

etadvida iti ca bhaiṣajyakarmakṛta ityarthaḥ mantreṣu tu parādehi ityādiṣu vivāhakāle parihitasya vadhūvāsasaḥ sparśanindā /
sūryāvide brāhmaṇāya taddānaṃ ca dṛśyate /
kalpāntare ca tadvyaktam -"caritavrataḥ sūryāvide vadhūvastraṃ dadyāt"(āśva.gṛ. 1.8.13) iti /
tasmāt bhaiṣajyaśeṣatvamanupapannam /
yatpunaruktaṃ ānantaryāditi, tatra kāraṇamuktameva /
katham?evamantaṃ vivāhaprakaraṇaṃ syāditi //13//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 9.11)

yasyā vadhvā idaṃ bhaiṣajyaṃ kriyate tasyā vāsaḥ /
etadvide etatkarma samantrārtha yo vetti tasmai'parā dehi'ityādibhiścata bhrda tasṛbhirdadyāt /

kecit-vivāhakāle vadhvā yadācchāditaṃ vāsastadrimucyāsaṃspṛśanneva pañcamyāṃ'parā dehi'ityādibhiścaritavratāya etadvide sūryāvide, ya etān mantrān sārthān veda tasmai dadyāt /
asaṃsparśasca'krūrametat kaṭukametat'iti lihghāt /
asya ca samāveśanānantaramupadeṣṭa vyasya ihopadeśo hṛdayasaṃsargārthe karmaṇi śamyājñāpanārthamiti /
nedaṃ yuktam, sannihitakarmaparityāgena vāsodānasya ativyavahitavivāha arthajñānānudayāt, asmadīyānāmācārābhāvācca //11//


inthaṃ sudarśanāryeṇa sāhasaikaplavāśrayāt /

kṛcchrāttīrṇo'tigūḍhārthastṛtīyapaṭalodadhiḥ //1//


atrānuktaṃ duruktaṃ matermāndyācchrutasya /

sanmārga pravaṇatvena tat kṣamadhvaṃ vipaścitaḥ //2//


iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane navamaḥ khaṇḍaḥ //
tṛtīyaśca paṭalaḥ samāptaḥ //


====================================================================================


atha caturthaḥ paṭalaḥ

atha daśamaḥ khaṇḍaḥ /

6 upanayanaprakaraṇam -
1 upanayanasya kālaḥ /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: