Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

śvobhūte uttarayotthāpyottarābhistisṛbhirabhimantryottarayā praticchannāṃ hastayorābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyādupadhānaliṅgayā // ĀpGs_9.6 //


Haradatta’s Anākulā-vṛtti (sūtra 9.6)

kṛtvā parikiraṇamupoṣya tataḥ śvobūte tāṃ pāṭhāṃ itthāpayati khanitreṇa khātvotkhidati uttarayarcā "imāṃ khanīmī"tyetayī /

tatastāmuttarābhiḥ stisṛbhiḥ ṛgbhiḥ abhimnatrayeta'uttānaparṇe'ityetābhiḥ /
tasyā mūlaṃ dvedhā pracchidya hastayorāvadhnāti uttarayarcā'ahamasmī'tyetayā /
praticchannāṃ yathā bhartā na paśyati tathetyarthaḥ /
ubhayatra mantrasyāvṛttiḥ ābadhya tato rātrau śayyākāle bhartāraṃ parigṛhṇīyāt /
upadhānaliṅgayā ṛcā'upate'dhā'mityetayā uttarayeti vaktavye upadhānaliṅgayeti vacanaṃ parigrahe viśeṣavidhānārtham /
yathā mūlayoḥ

anyataradadhastādupadhānaṃ bhavati itaraccopariṣṭādapidhānaṃ tathā parigrahaḥ kartavyaḥ //8//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 9.6)

paredyurvadhūreva tāṃ pāṭhāṃ'imāṃ khanāmi'ityetayā khamitreṇotkhāya'uttānaparṇe'ityādibhi stisṛbhirabhimantrya tasyāḥ mūlaṃ dvidhā chitvā

upāyena bharturadṛśye kṛtvā'ahamasmi sahamānā'ityetayābhyastayā sva hastayorābadhya rātrau śayyākāle 'upate'dhām' ityupadhānaliṅgayā bāhubhyāṃ bhartāraṃ parigṛhṇīyāt /
upadhānaliṅgayeti jñāpanaṃ ca karmāṅgam //


kecit-ābadhya pāṭhāmūlayorhastayorupadhānameko'nyaścāpidhānaṃ yathā syāt tathā parigṛhṇīyāditi //6//


Like what you read? Consider supporting this website: