Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yadā malavadvāsāḥ syādathaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti'yāṃ malavadvāsasa'(tai.saṃ. 2.5.1) mityetāni // ĀpGs_8.12 //


Haradatta’s Anākulā-vṛtti (sūtra 8.12)

malavadvāsā iti rajasvalāyā abhidhānam /
yadetivacanaṃ vivāhādūrdhvamapiprāpyartham /
anyathā vivāhamadhya eva syāt;prakaraṇāt /

saṃśāsanaṃ ca prathamartau sakṛt bhavati /
tadeva sarvārtha bhavati /
yathā brahmatāriṇa upanayane /
enāmityanucyamāne anya enau saṃśāstītyevaṃ vijñāyeta /
'anyo vainā'viti prakṛtatvāt /
brāhmaṇapratiṣiddhānītyucyate lokaparatiṣiddhānyupariśayyāsanādīni lokata eva pratyetavyānīti jñāpanārtham /
karmāṇīti vacanāt karmaṇāmeva śabdāntarairavabodhanam, na brāhmaṇavākyena saṃpraiṣaḥ /
'etānī'tivacanaṃ'yāṃ malavadvāsa'samityādīnāṃ pratiṣiddhānāṃ vihitānāṃ ca saṃśāsanaṃ yathā syāt /
tena'tistro rātrīrvrataṃ caredañjalinā pibet"(tai.saṃ.2-5-1) iti vihitayorapi saṃśāsanaṃ bhavati /
evañca'brāhmaṇapratiṣiddhānī'ti pratiṣiddhagrahaṇamupalakṣaṇam /
tatra'yāṃ malavadvāsasa'miti vākye snānāt prāk samāgamapratiṣedhaḥ /

'yāmaraṇya'iti deśapratiṣedhaḥ /
snātāyāmapi'yāṃ parācī'miti parāṅmukhyā gamanapratiṣedhaḥ /
' snātī'ti trirātramadhye snānasya pratiṣedhaḥ /

'yābhyaṅte'ityabhyañjanasya /
' pralikhata'iti śirasi pralekhanasya kaṅkatādi /
'yā'ṅte'iti cakṣuṣorañjanasya /
' dataḥ'iti dantadhāvanasya /
' nakhānī'ti nakhanikṛntanasya /
' kṛṇattī'ti kārpāsādestantukarmaṇaḥ /
' rajju'miti rajjukriyāyāḥ /
' parṇene'ti parṇenāśanasya /
' kharveṇe'ti kharveṇa pātreṇa /
ekadeśaviluptaṃ karvam /
'tisrorātrī'rityeteṣāṃ pratiṣedhānāṃ kālaniyamaḥ /
'añjalinā pibe'dityādirbhojane pātrāvidhiḥ
________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 8.12)

malavadvāsāḥ kālanirgatena śoṇitena malinaṃ vāso vasanaṃ yasyāssā;rajasvaletyarthaḥ /
rūḍhaśabdatvādyadṛcchayā nirmalavāsā api yadeyaṃ rajasvalā syāt, tadā patirevaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti laukikabhāṣayā śkṣayati /
kāni tāni brāhmaṇapratiṣiddhānītyata āha-' yāṃ malavadvāsasa' mityetāni /
'yāṃ malavadvāsasaṃ saṃbhavanti'(tai. saṃ.2-5-1-6) ityetadbrāhmaṇacoditāni, tānyetānyapi sarvāṇītyarthaḥ /

atha tāni sugrahārtha krameṇocyanate-na snānātpūrva maithunam /
tadeva na snānādūrdhvamapyaraṇye /
tadeva na snātayāpi parāṅmukhyā anicchantyā /
apūrṇe trirātre na snānam /
na tailābhyañjanam /
na kaṅkatādinā śirasi lekhanam /
na cakṣuṣorañjanam /
na dantadhāvanam /
na nakhanikṛntanam /
na kārpāsādinā tantukaraṇam /
na rajjukriyā /
ityetānyekādaśa /

athāśanapātramañjalirakharvo /
kharvaḥ alpaḥ, khaṇḍo dagdho'pi /
tato'nyo'kharvaḥ /
atra cāmī maithunādiniṣedhā amaithunādisaṅkalapa vidhayo veti bhāṣye na viviktam /
nyāyatastu'tistro rātrīrvrataṃ caret'(tai.saṃ.2-5-1) iti vacanāt'nekṣetodyantamastaṃyantamādityam'ityādi prājāpatyavidhivat saṅkalpavidhaya eva //12//


5 ṛtusamāveśanam /

Like what you read? Consider supporting this website: