Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yadā malavadvāsāḥ syādathaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti'yāṃ malavadvāsasa'(tai.saṃ. 2.5.1) mityetāni // ĀpGs_8.12 //


Haradatta’s Anākulā-vṛtti (sūtra 8.12)

malavadvāsā iti rajasvalāyā abhidhānam /
yadetivacanaṃ vivāhādūrdhvamapiprāpyartham /
anyathā vivāhamadhya eva syāt;prakaraṇāt /

saṃśāsanaṃ ca prathamartau sakṛt bhavati /
tadeva sarvārtha bhavati /
yathā brahmatāriṇa upanayane /
enāmityanucyamāne anya enau saṃśāstītyevaṃ vijñāyeta /
'anyo vainā'viti prakṛtatvāt /
brāhmaṇapratiṣiddhānītyucyate lokaparatiṣiddhānyupariśayyāsanādīni lokata eva pratyetavyānīti jñāpanārtham /
karmāṇīti vacanāt karmaṇāmeva śabdāntarairavabodhanam, na brāhmaṇavākyena saṃpraiṣaḥ /
'etānī'tivacanaṃ'yāṃ malavadvāsa'samityādīnāṃ pratiṣiddhānāṃ vihitānāṃ ca saṃśāsanaṃ yathā syāt /
tena'tistro rātrīrvrataṃ caredañjalinā pibet"(tai.saṃ.2-5-1) iti vihitayorapi saṃśāsanaṃ bhavati /
evañca'brāhmaṇapratiṣiddhānī'ti pratiṣiddhagrahaṇamupalakṣaṇam /
tatra'yāṃ malavadvāsasa'miti vākye snānāt prāk samāgamapratiṣedhaḥ /

'yāmaraṇya'iti deśapratiṣedhaḥ /
snātāyāmapi'yāṃ parācī'miti parāṅmukhyā gamanapratiṣedhaḥ /
' snātī'ti trirātramadhye snānasya pratiṣedhaḥ /

'yābhyaṅte'ityabhyañjanasya /
' pralikhata'iti śirasi pralekhanasya kaṅkatādi /
'yā'ṅte'iti cakṣuṣorañjanasya /
' dataḥ'iti dantadhāvanasya /
' nakhānī'ti nakhanikṛntanasya /
' kṛṇattī'ti kārpāsādestantukarmaṇaḥ /
' rajju'miti rajjukriyāyāḥ /
' parṇene'ti parṇenāśanasya /
' kharveṇe'ti kharveṇa pātreṇa /
ekadeśaviluptaṃ karvam /
'tisrorātrī'rityeteṣāṃ pratiṣedhānāṃ kālaniyamaḥ /
'añjalinā pibe'dityādirbhojane pātrāvidhiḥ
________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 8.12)

malavadvāsāḥ kālanirgatena śoṇitena malinaṃ vāso vasanaṃ yasyāssā;rajasvaletyarthaḥ /
rūḍhaśabdatvādyadṛcchayā nirmalavāsā api yadeyaṃ rajasvalā syāt, tadā patirevaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti laukikabhāṣayā śkṣayati /
kāni tāni brāhmaṇapratiṣiddhānītyata āha-' yāṃ malavadvāsasa' mityetāni /
'yāṃ malavadvāsasaṃ saṃbhavanti'(tai. saṃ.2-5-1-6) ityetadbrāhmaṇacoditāni, tānyetānyapi sarvāṇītyarthaḥ /

atha tāni sugrahārtha krameṇocyanate-na snānātpūrva maithunam /
tadeva na snānādūrdhvamapyaraṇye /
tadeva na snātayāpi parāṅmukhyā anicchantyā /
apūrṇe trirātre na snānam /
na tailābhyañjanam /
na kaṅkatādinā śirasi lekhanam /
na cakṣuṣorañjanam /
na dantadhāvanam /
na nakhanikṛntanam /
na kārpāsādinā tantukaraṇam /
na rajjukriyā /
ityetānyekādaśa /

athāśanapātramañjalirakharvo /
kharvaḥ alpaḥ, khaṇḍo dagdho'pi /
tato'nyo'kharvaḥ /
atra cāmī maithunādiniṣedhā amaithunādisaṅkalapa vidhayo veti bhāṣye na viviktam /
nyāyatastu'tistro rātrīrvrataṃ caret'(tai.saṃ.2-5-1) iti vacanāt'nekṣetodyantamastaṃyantamādityam'ityādi prājāpatyavidhivat saṅkalpavidhaya eva //12//


5 ṛtusamāveśanam /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: