Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 8.12
Haradatta’s Anākulā-vṛtti (sūtra 8.12)
malavadvāsā iti rajasvalāyā abhidhānam /yadetivacanaṃ vivāhādūrdhvamapiprāpyartham /
anyathā vivāhamadhya eva syāt;prakaraṇāt /
saṃśāsanaṃ ca prathamartau sakṛt bhavati /
tadeva sarvārtha bhavati /
yathā brahmatāriṇa upanayane /
enāmityanucyamāne anya enau saṃśāstītyevaṃ vijñāyeta /
'anyo vainā'viti prakṛtatvāt /
brāhmaṇapratiṣiddhānītyucyate lokaparatiṣiddhānyupariśayyāsanādīni lokata eva pratyetavyānīti jñāpanārtham /
karmāṇīti vacanāt karmaṇāmeva śabdāntarairavabodhanam, na brāhmaṇavākyena saṃpraiṣaḥ /
'etānī'tivacanaṃ'yāṃ malavadvāsa'samityādīnāṃ pratiṣiddhānāṃ vihitānāṃ ca saṃśāsanaṃ yathā syāt /
tena'tistro rātrīrvrataṃ caredañjalinā vā pibet"(tai.saṃ.2-5-1) iti vihitayorapi saṃśāsanaṃ bhavati /
evañca'brāhmaṇapratiṣiddhānī'ti pratiṣiddhagrahaṇamupalakṣaṇam /
tatra'yāṃ malavadvāsasa'miti vākye snānāt prāk samāgamapratiṣedhaḥ /
'yāmaraṇya'iti deśapratiṣedhaḥ /
snātāyāmapi'yāṃ parācī'miti parāṅmukhyā gamanapratiṣedhaḥ /
'yā snātī'ti trirātramadhye snānasya pratiṣedhaḥ /
'yābhyaṅte'ityabhyañjanasya /
'yā pralikhata'iti śirasi pralekhanasya kaṅkatādi nā /
'yā'ṅte'iti cakṣuṣorañjanasya /
'yā dataḥ'iti dantadhāvanasya /
'yā nakhānī'ti nakhanikṛntanasya /
'yā kṛṇattī'ti kārpāsādestantukarmaṇaḥ /
'yā rajju'miti rajjukriyāyāḥ /
'yā parṇene'ti parṇenāśanasya /
'yā kharveṇe'ti kharveṇa pātreṇa /
ekadeśaviluptaṃ karvam /
'tisrorātrī'rityeteṣāṃ pratiṣedhānāṃ kālaniyamaḥ /
'añjalinā vā pibe'dityādirbhojane pātrāvidhiḥ
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 8.12)
malavadvāsāḥ kālanirgatena śoṇitena malinaṃ vāso vasanaṃ yasyāssā;rajasvaletyarthaḥ /rūḍhaśabdatvādyadṛcchayā nirmalavāsā api yadeyaṃ rajasvalā syāt, tadā patirevaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti laukikabhāṣayā śkṣayati /
kāni tāni brāhmaṇapratiṣiddhānītyata āha-' yāṃ malavadvāsasa' mityetāni /
'yāṃ malavadvāsasaṃ saṃbhavanti'(tai. saṃ.2-5-1-6) ityetadbrāhmaṇacoditāni, tānyetānyapi sarvāṇītyarthaḥ /
atha tāni sugrahārtha krameṇocyanate-na snānātpūrva maithunam /
tadeva na snānādūrdhvamapyaraṇye /
tadeva na snātayāpi parāṅmukhyā anicchantyā vā /
apūrṇe trirātre na snānam /
na tailābhyañjanam /
na kaṅkatādinā śirasi lekhanam /
na cakṣuṣorañjanam /
na dantadhāvanam /
na nakhanikṛntanam /
na kārpāsādinā tantukaraṇam /
na rajjukriyā /
ityetānyekādaśa /
athāśanapātramañjalirakharvo vā /
kharvaḥ alpaḥ, khaṇḍo vā dagdho'pi vā /
tato'nyo'kharvaḥ /
atra cāmī maithunādiniṣedhā amaithunādisaṅkalapa vidhayo veti bhāṣye na viviktam /
nyāyatastu'tistro rātrīrvrataṃ caret'(tai.saṃ.2-5-1) iti vacanāt'nekṣetodyantamastaṃyantamādityam'ityādi prājāpatyavidhivat saṅkalpavidhaya eva //12//
5 ṛtusamāveśanam /