Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yathopadeśaṃ kāmyāni balayaśca // ĀpGs_8.4 //


Haradatta’s Anākulā-vṛtti (sūtra 8.4)

yo'yaṃ stryādīnāṃ pratiṣedhaḥ sa kāmyeṣu karmasu nādaraṇīyaḥ yathepadeśameva tāni kartavyāni /
tathā balayaśca yathopadeśameva kartavyāḥ /
sidhyarthe yadasya gṛhe paṇyaṃ syāditi kāmyodāharaṇam /
evamataūrdhva yadaśanīyasyetyādi balīnāṃ home coditasya stryādipratiṣedhasya baliṣu prasaṅgābhāvāt jñāpakamidaṃ-homadharmo baliṣu pravartata iti /
tena apareṇāgniṃ dakṣiṇaṃ jānvācyetyevamādi baliṣvapi bhavati /
'na kāmyeṣu baliṣu ca'ityova siddhe yathopadeśamiti vacanamupadeśādevaiṣāṃ pravṛttiḥ svaśāstreṇa śāstrāntareṇa na pratinidhitvena //3//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 8.4)

yāni kāmyāni yena prakāreṇopadiṣṭāni tāni tathaiva bhavanti, naiva tatra kṣārādivarjanam,'yadasya gṛhe paṇyaṃ syāt'(āpa.gṛ. 23-5) ityupadeśasya gṛhaśabdena viśeṣitatvāt /
yadi tatra kṣārādivarjanamiṣṭaṃ syāt, tadā'yadasya paṇyaṃ syā'dityotāvadeva brūyāt /
tathā balayaśca yathopadeśameva /
na tu kṣārādiniṣedhaḥ,'sati sūpasaṃsṛṣṭena kāryāḥ'(āpa.da.2-3-19) ityārambhasāmarthyāt /
anyathā'gṛhamedhino yadaśanīyasya homā balayaśca'iti vacanādeva kṣārādivyatiriktaśākamāṃsādisūpasaṃsṛṣṭenānnena kāryāssyuḥ /
atra ca'yadaśanī yasya homā balaśca'iti homasāhacaryāt baliṣvapi kṣārādiniṣedhaśaṅkā sāvāryate /

kecit-yathopadeśaṃ kāmyāni balayaścetyasmādevajñāpanāddhomadharmāṇāṃ baliṣvapi prasaktiriti /
teṣāṃ sarpabalau saktunirvāpe svāhākāro durvāraḥ // 4 //

45 honārthamupāttasyāgneḥ svayaṃ prajvalane prayāścittam /

Like what you read? Consider supporting this website: