Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

striyānupetena kṣāralavaṇāvarānnasaṃsṛṣṭasya ca homaṃ paricakṣate // ĀpGs_8.3 //


Haradatta’s Anākulā-vṛtti (sūtra 8.3)

pākayajñādhikāre sarvatrāyaṃ pratiṣedhaḥ śraddhādiṣvapyavarānnāni kośīdhānyāni māṣādīni kṛṣṇadhānyāni caṇakakodravādīni /
paricakṣate varjayanti siṣṭāḥ /
"na strī juhuyāt /
nānupetaḥ /
na kṣāralavaṇahomo vidyate"iti pratiṣedhenaiva siddhe uttarārtho'yaṃ pratiṣedhaḥ /
kiñca "pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ pantyapi putraḥ kumāryantevāsīve"(āśva.gṛ.1-9-1)ti āśvalāyanavacanena pantyādīnāmaupāsanahomaprāptyāśaṅkāyāṃ pratiṣedhaḥ //2//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 8.3)

setriyā anupetena anupanītena ca homa homamātraṃ śrautaṃ smārta ca śiṣṭāḥ paricakṣate varjayanti yasmāt tasmādeva tābhyāṃ na hotavyamiti vākyaśeṣaḥ /
homamiti ca sāmānyābhidhānena śrautahome'pi stryanupanītau śiṣṭāḥ varjayantīti jñāpanāt gārhyaadhikārāpavādaḥ /
kṣāretyādi vāyākhyātaprāyameva /
yattu dharmaśāstre'na kṣāralavaṇahomo vidyate /
tathāvarānnasaṃsṛṣṭasya ca'(āpa.dha.2-15-14,15) iti tat

'udīcīnamuṣṇaṃ bhasmāpohya tasmin juhuyāt'(āpa.dha.2-15-16) iti vidhānārtho'nuvādaḥ /
yadapi tatreva'na strī juhuyāt nānupetaḥ'; (āpa.dha.2-15-17,18)iti tat kṣārādi yathoṣṇabhasmani hūyate, tathā tasminnāpi stryanupanītābhyāṃ na hotavyamiti niṣeddhum //3//
asya pratiṣedhasya pratiprasavamāha--

Like what you read? Consider supporting this website: