Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 7.26
Haradatta’s Anākulā-vṛtti (sūtra 7.26)
yā gauratithaya ālabhyate'gauriti gāṃ prāheti'tadātithyaṃ nāmakarma tadavikṛta mapūrva pārvaṇadharmāstadvapāhome na kartavyā ityarthaḥ /idameva jñāpakaṃ na sthālīpākeṣveva so'tideśaḥ /
kiṃ tarhi ?sarveṣu pakvaguṇeṣu paśuṣvapīti /
tenāṣṭakāyāṃ kāmyapaśuṣu ca śāstrāntaradṛṣṭeṣu pārvaṇādharmasiddhiḥ //28//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.26)
atithiryasya karmaṇo nimittaṃ ta dātithyam , gavālambha ityarthaḥ /ta davikṛtaṃ yathopadiṣṭameva syāt /
nātra'agnimiddhvā'; (āpa.gṛ.1-12)ityādi sāmānyamapi tantram, pārvaṇaṃ tu dūre;'kṛtsnavidhānāt yajaterapūrvatvam'(jai.sū.8-1-5) iti nyāyāt /
'kṛtsnavidhānaṃ ca tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamekonnātamena vā palāśaparṇenottarayā juhoti'(āpa.gṛ.22-4) iti /
etacca pradarśanārtham /
tena vapāhomānantaraṃ kuṃśukahomasarṣapahomaphalīkaraṇahomādayo'pyapūrvā eva;kṛtsnavidhānasya tulyatvāt /
nanu-'nānagnau pradhānam'iti yājñikavacanāt vaiśvadevabaliharaṇāni tāvadaṅgāni /
agnau homeṣu ca āgneyasauviṣṭakṛtāvantareṇa ye homāsta eva pradhānāḥ /
tau tu sarpabalyādisāmānyādaṅgamityāśaṅkyāha-
42 vaiśvadevaḥ /