Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 7.19
Haradatta’s Anākulā-vṛtti (sūtra 7.19)
asmāt sthālīpākādūrdhva yāśca eto āhutī brīhitaṇḍulairyavairvājuhuyāt /ata ūrdhvamityasya pārvaṇavadeva prayojanam /
tena tasyāmeva rātrāvārabbhaḥ /
tasmādūrdhva dampatyossāyamaśanam /
ete āhutī ityucyate- ye agnihotrāhutī āhitāgneste ete iti pratijñāpanārtham /
tena taddharmāṇāmatrapravṛttiḥ /
yathā'pālāśī samit dvyaṅgule mūlāt samidhaṃ'(āpa.śrau.6-10-4) ityevamādīnāṃ prāduṣkaraṇahomakālayoṣca /
taccoktamāśvalāyanake-tasyāgnihotreṇa prāduṣkaraṇahomakālau vyākhyātau (āśva.gṛ.1-9-5) ityādi /
hasteneti darvyā apavādaḥ /
tantrasya cānupadośādapūrvatvam /
paristaraṇ tu bhavatyeva /
pariṣecanaṃ tvihaiva vidhīyate //22//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.19)
sāyaṃ prātarityāgnihotrakālānāṃ caturṇāmupalakṣaṇam;agnihotrānukāritvādaupāsanahomasya /ata ūrdhva sthālīpākāntādvivāhā dūrdhvam;vivāhasyaivātra paramaprakṛtatvāt,na kvanantaraprakṛtatvātparvaṇa ūrdhvam, yato na prāsaṅgikaprakṛtaparāmarśassvarasassarvanāmnām /
sthālīpākāntāditi ca sthālīpākaṃ vidhāya,'ata ūrdhvam'iti vacanāt /
asya cārabbho'nantaraṃ rātrāveva yadi nava nāḍyo nātītāḥ /
atītāścedaparedyussāyamevāgnihotrārambhavelāyām /
atra hastenetyādinā kṛtnavidhānam /
hasteneti vidhānāddarvyādinivṛttiḥ /
tamjulairyavārveti vidhānāt pākasya /
ubhayataḥ pariṣecanamiti parisaṅkhyānāt pārvaṇadharmāṇām /
veśvadeve'pītthameva vyākhyānam /
'ete'iti viśeṣaṇādatrāpi dvitīyāhutiḥ sviṣṭakṛtsthānītyā aṅgamityarthaḥ tenetāṃ vismṛtya karmasamāptau neṣā punarhotavyā /
kintu sarvaprāyāścittameva //19//
39 tatra devatāvidhānam /