Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

sāyaṃ prātarata ūrdhva hastenaite āhutī taṇḍulairyavairvā juhuyāt // ĀpGs_7.19 //


Haradatta’s Anākulā-vṛtti (sūtra 7.19)

asmāt sthālīpākādūrdhva yāśca eto āhutī brīhitaṇḍulairyavairvājuhuyāt /
ata ūrdhvamityasya pārvaṇavadeva prayojanam /
tena tasyāmeva rātrāvārabbhaḥ /
tasmādūrdhva dampatyossāyamaśanam /
ete āhutī ityucyate- ye agnihotrāhutī āhitāgneste ete iti pratijñāpanārtham /
tena taddharmāṇāmatrapravṛttiḥ /
yathā'pālāśī samit dvyaṅgule mūlāt samidhaṃ'(āpa.śrau.6-10-4) ityevamādīnāṃ prāduṣkaraṇahomakālayoṣca /

taccoktamāśvalāyanake-tasyāgnihotreṇa prāduṣkaraṇahomakālau vyākhyātau (āśva.gṛ.1-9-5) ityādi /
hasteneti darvyā apavādaḥ /
tantrasya cānupadośādapūrvatvam /
paristaraṇ tu bhavatyeva /
pariṣecanaṃ tvihaiva vidhīyate //22//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.19)

sāyaṃ prātarityāgnihotrakālānāṃ caturṇāmupalakṣaṇam;agnihotrānukāritvādaupāsanahomasya /
ata ūrdhva sthālīpākāntādvivāhā dūrdhvam;vivāhasyaivātra paramaprakṛtatvāt,na kvanantaraprakṛtatvātparvaṇa ūrdhvam, yato na prāsaṅgikaprakṛtaparāmarśassvarasassarvanāmnām /

sthālīpākāntāditi ca sthālīpākaṃ vidhāya,'ata ūrdhvam'iti vacanāt /
asya cārabbho'nantaraṃ rātrāveva yadi nava nāḍyo nātītāḥ /

atītāścedaparedyussāyamevāgnihotrārambhavelāyām /
atra hastenetyādinā kṛtnavidhānam /
hasteneti vidhānāddarvyādinivṛttiḥ /
tamjulairyavārveti vidhānāt pākasya /
ubhayataḥ pariṣecanamiti parisaṅkhyānāt pārvaṇadharmāṇām /
veśvadeve'pītthameva vyākhyānam /
'ete'iti viśeṣaṇādatrāpi dvitīyāhutiḥ sviṣṭakṛtsthānītyā aṅgamityarthaḥ tenetāṃ vismṛtya karmasamāptau neṣā punarhotavyā /
kintu sarvaprāyāścittameva //19//

39 tatra devatāvidhānam /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: