Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

siddhamuttaraṃ pariṣecanam // ĀpGs_7.14 //


(ānā) uttaraṃ tantraṃ jayādi yathāsiddhamatrāpi kartavyamityarthaḥ /
kathaṃ ca siddham?upajuhotītivacanāt /
pradhānahomānantaraṃ tenopahomānāmupariṣṭādvarhiṣo'nupraharaṇaṃ bhavati /
anyathā pradhānahomānantaramupadeśādupahomānāṃ purastādanupraharaṇaṃ syāt //16//


atra kṛtvetyadhyāhartavyam /
pariṣecanaṃ kṛtvā pariṣecanāntaṃ kṛtvetyarthaḥ /
kimarthamidam ?pariṣecanānte brāhmaṇabhojanādyeva karma pratipādyeta nānyadityevamartham /
anye tu siddhamuttaraṃ pariṣecanamitye kameva yogaṃ paṭhanto vyācakṣate /
teneha sthālīpāke pradhānahomānantaraṃ tantraśeṣasya prāptasya parṣecanameva siddhamanyadasiddhamiti /
tenopahomānamiha lopaścodyata iti /
teṣāmuttaramiti vyartham //17//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.14)

spaṣṭemetat /
tataḥ praṇītāvimoko'pi /
kecit- siddhamuttaramiti padadvayamekaṃ vākyam /
siddhamāvikṛtam /
uttaraṃtantraśeṣaṃ jayādi /
etāccehotkṛṣya padhitamapi'yathopadeśaṃ pradhānādutīrhutvā jayābhyātānān'(āpa.gṛ.2-7) iti śrautakramasya balīyastvāt pradhānatulyadharmakasviṣṭakṛto'nantarameva /
tathā'pariṣecanam'ityapyānantaryavidhyartham /
pariṣecanāntaṃ kṛtvā brāhmaṇabhojanameveti /
tanna; siddhamuttaraṃ pariṣecanamiti pratītābhyarhitasāmānādhikaraṇyānvayabādhena mahādoṣavākyabhedakalpanāpekṣatvāt /
tathā vacanābhāvādiha jayādyeva nāsti, dūre kramabalābalakathā /
tathā'pariṣecanam'ityasyāpi siddhamuttaramityetadanvayanirākāṅkṣatvāt kṛtvetyadhyāhāro nirbījaḥ /
ānantarya tu pāṭhaprāptaṃ na vidheyameva /
tasmādvaraṃ yathoktaśaṅkānivṛtyarthamevedaṃ sūtramiti //14//

35 sthālīpākaśeṣāt brāhmaṇabhojanam /

Like what you read? Consider supporting this website: