Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

lepayoḥ prastaravat tūṣṇīṃ barhi raṅtvā (ktvā) gnau praharati // ĀpGs_7.13 //


Haradatta’s Anākulā-vṛtti (sūtra 7.13)

yasmin barhiṣi pratiṣṭhitaṃ havirājyaṃ ca tasmāt kiñcidupādāya tadvarhirannasya cājyasya ca yau lepau tayoḥ prastarava ttūṣṇīmaṅtvā

prastaravadeva tūṣṇāmagnau praharati /
ata eva pratipattividhānādapareṇāgniṃ barhiṣaḥ staraṇaṃ bhavati /
haviṣaśca tatrāsādanam /
kalpāntare ca spaṣṭametat /
śṛtānihavīṃṣyabhidhārya udagudāvāsya barhiṣyāsādyeti /
kecidagniparistaraṇādañjanaṃ manyante /
prastaravaditi vacanāt triṣu sthāneṣvañjanaṃ bhavati /
tatra caturavattapakṣe yayā homāḥ tasyāmagrasya, yayopastaraṇābhighāraṇe tasyāṃ madhyasya, ājyasthālyāṃ mūlasya cāñjanaṃ bhavati /
upaghātapakṣe tūpastaraṇāṃbhighāraṇārthāyā darvyā abhāvādājyasthālyāṃ madhyasya mūlasya carusthālyām /
aktasya tṛṇamapādāyetyetadapi bhavati /
tathā yayā homastasyāṃ pratiṣṭhāpanaṃ ca āgnīdhrakarma ca svayameva karoti //15//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.13)

lepayoḥ darvīdvayalagnayoḥ pātrāsādanārtha saṃstīrṇa barhiḥ prastaravattūṣṇī maṅktvā tadvadevāgnau praharati /
idamapi pradarśanārtham /

tenāñjanādisaṃsrāvāntaṃ śrautavattūṣṇīṃ karoti /
nanu-prastaravaditīhānupapannam /
barhiṣo'gramadhyamūlānāṃ dvayordarvyoḥ prastaravadañjanāsambhavāt /

ucyate-homadarvyāmagramanaktiḥ, itarasyāṃ madhyamūleḥ'anyāllopau vivṛddhirvā'(āpa.pa.4.13) iti vacanām /
eva trirdvivī /
'aśāparam'iti pakṣe sakṛdevopastaraṇādyarthāyāṃ mūlaṃ, homārthāyāṃ madhyāgre /

anye tu ājyasthālīṃ dhruvāsthāne pakṣatraye'pi kurvanti, añjanasyopayuktapātralepapratipattyarthatvāt'iḍāntaṃ vā'havanīye śaṃyvantaṃ gārhapatye'; (āpa.śrau.3-14-6) iti pakṣe'ājyasthālyāṃ mūlam'(āpa.śrau.3-14-7) iti darśanācca /
iha tu pakṣe lepayoriti dvivacanamājyauṣadhalepābhiprāyam, na tu pūrvavadāghāradvitvābhiprāyam //


kecit-kalpāntarādapareṇāgniṃ yasmin barhiṣi havirājyaṃ ca pratiṣṭhitaṃ tasmādvā, paristaraṇādvā kiñcidupādāyāñjanamiti /
tanna; kalpāntaroktabarhiḥ pratiṣṭhāpanopasaṃhārasya pākṣikatvena nityadvaddhakramamapi pariṣecanaṃ na nivartate, agnayaṅgatvādityāha--

Like what you read? Consider supporting this website: