Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

lepayoḥ prastaravat tūṣṇīṃ barhi raṅtvā (ktvā) gnau praharati // ĀpGs_7.13 //


Haradatta’s Anākulā-vṛtti (sūtra 7.13)

yasmin barhiṣi pratiṣṭhitaṃ havirājyaṃ ca tasmāt kiñcidupādāya tadvarhirannasya cājyasya ca yau lepau tayoḥ prastarava ttūṣṇīmaṅtvā

prastaravadeva tūṣṇāmagnau praharati /
ata eva pratipattividhānādapareṇāgniṃ barhiṣaḥ staraṇaṃ bhavati /
haviṣaśca tatrāsādanam /
kalpāntare ca spaṣṭametat /
śṛtānihavīṃṣyabhidhārya udagudāvāsya barhiṣyāsādyeti /
kecidagniparistaraṇādañjanaṃ manyante /
prastaravaditi vacanāt triṣu sthāneṣvañjanaṃ bhavati /
tatra caturavattapakṣe yayā homāḥ tasyāmagrasya, yayopastaraṇābhighāraṇe tasyāṃ madhyasya, ājyasthālyāṃ mūlasya cāñjanaṃ bhavati /
upaghātapakṣe tūpastaraṇāṃbhighāraṇārthāyā darvyā abhāvādājyasthālyāṃ madhyasya mūlasya carusthālyām /
aktasya tṛṇamapādāyetyetadapi bhavati /
tathā yayā homastasyāṃ pratiṣṭhāpanaṃ ca āgnīdhrakarma ca svayameva karoti //15//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.13)

lepayoḥ darvīdvayalagnayoḥ pātrāsādanārtha saṃstīrṇa barhiḥ prastaravattūṣṇī maṅktvā tadvadevāgnau praharati /
idamapi pradarśanārtham /

tenāñjanādisaṃsrāvāntaṃ śrautavattūṣṇīṃ karoti /
nanu-prastaravaditīhānupapannam /
barhiṣo'gramadhyamūlānāṃ dvayordarvyoḥ prastaravadañjanāsambhavāt /

ucyate-homadarvyāmagramanaktiḥ, itarasyāṃ madhyamūleḥ'anyāllopau vivṛddhirvā'(āpa.pa.4.13) iti vacanām /
eva trirdvivī /
'aśāparam'iti pakṣe sakṛdevopastaraṇādyarthāyāṃ mūlaṃ, homārthāyāṃ madhyāgre /

anye tu ājyasthālīṃ dhruvāsthāne pakṣatraye'pi kurvanti, añjanasyopayuktapātralepapratipattyarthatvāt'iḍāntaṃ vā'havanīye śaṃyvantaṃ gārhapatye'; (āpa.śrau.3-14-6) iti pakṣe'ājyasthālyāṃ mūlam'(āpa.śrau.3-14-7) iti darśanācca /
iha tu pakṣe lepayoriti dvivacanamājyauṣadhalepābhiprāyam, na tu pūrvavadāghāradvitvābhiprāyam //


kecit-kalpāntarādapareṇāgniṃ yasmin barhiṣi havirājyaṃ ca pratiṣṭhitaṃ tasmādvā, paristaraṇādvā kiñcidupādāyāñjanamiti /
tanna; kalpāntaroktabarhiḥ pratiṣṭhāpanopasaṃhārasya pākṣikatvena nityadvaddhakramamapi pariṣecanaṃ na nivartate, agnayaṅgatvādityāha--

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: