Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

agnirdevatā svāhākārapradānaḥ // ĀpGs_7.5 //


Haradatta’s Anākulā-vṛtti (sūtra 7.5)

pradhānadvitvāduttaravivakṣayā siddhānuvādo'yam /
agnireva devatā pūrvasya homasya yeyamāgneyeneti vihitā /
uttarasyānyā vidhīyata iti //6//


svāhākāreṇa pradānaṃ prakṣepo yasmin sa- svāhākārapradānaḥ /
sthālīpākasya homaḥ /
aviśeṣāt pūrvaścottaraśca /
tatra svāhākārasaṃyogāddevatāśabdaścaturthyanto bhavati -agneye svāhā, agnaye sviṣṭakṛte svāheti /
'juhoticodanaḥ svāhākārapradānaḥ'(āpa.pa.3-4)

ityeva siddhe vacanamidaṃ kalpāntareṣu keṣucit mantreṇa pradānañcodita"mamuṣmai svāheti juhuyāt, ṛcā taddevataye"ti'puronuvākyāmanūcya yājyayā juhuyā'diti ca tatpratiṣedhārtham /
evamapi'sthālīpākājjuhotyagnaye svāhetyeva vaktavyaṃ'sviṣṭakṛti ca sviṣṭakṛte svāheti /
idaṃ tu vacanaṃ pārvaṇātidiṣṭeṣu yathopadeśaṃ devatā ityatra mantrapratiṣedhārtham /
tena'paurṇamāsyāṃ paurṇamāsī'(āpa.gṛ.7-28) ityevamādiṣu yatra sthālīpākasya devataiva codyate tatra devatāśabdenaiva homaḥ, na taddaivatyena mantreṇeti siddham //7//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.5)

agnirdevateti vihitāgniviśeṣaṇārthamayaṃ paribhāṣektānuvādaḥ /
kathaṃ viśeṣyate?iti cet, so'gnissvāhākārapradānaśceddevatā, svāhākātayogyayā caturthyā vibhaktyā yuktaścedityarthaḥ /
nanva nvārabdhāyāmagnaye juhotī'ti vaktavye kimarthamadhikākṣaraṃ'agnirdevatā svāhākārapradānaḥ'ityupadiśyateūucyate-śabdo devatā, nārtaḥ artho'pi yāge coditacaturthyantasvavācakasabdenaivopakaroti, arthasyoddeṣṭumaśakyatvāt;upākārāntarasya ca durnirūpatvāditi mīmāṃsakamatamiha nābhimatam;arta eva devateti svamatajñāpanārtham /

kathamiti cet ?karmaṇi prayogānarhasya prathamāntasyāgniśabdasya prayogāt /
nanvartasya devatātve satyapyukāraśśabdenaiveti nānuṣṭhāne viśeṣaḥ /

maivam;na kevalaṃ caturthyantaśabdoccāraṇamevānuṣṭheyam, kintvarthasya dhyānamapīti /
atra tu jñātakaṃ'āgneyā iti tu sthitiḥ'(niru.8-3-7)

ityādi niruktakāravacanam //


kecit- kalpāntareṣu'amuṣmai svāheti juhuyāt ṛcā taddaivatyayā'iti vikalpaḥ coditaḥ /
sa mābhūdasmākam /
pārvaṇeṣu tadvikāreṣu ca'amuṣmai svāhā'ityeva juhuyādityevamarthamiti //5//

33 tatra sakṛdupaghātapakṣaḥ /

Like what you read? Consider supporting this website: