Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

śrapayitvāmighārya pracīnamudīcīnaṃ vodvāsya pratiṣṭhitamabhighāryāgnerupasamādhānādyājyabhāgānte'nvārabdhāyāṃ sthālīpākājjahoti // ĀpGs_7.3 //


Haradatta’s Anākulā-vṛtti (sūtra 7.3)

tatastānavahatāṃstriṣphalīkṛtān prakṣālya śrapayati varaḥ /
agrerupasamādhānādivacanaṃ tantravidhānārtha kālavidhānārtha ca pratiṣṭhatābhighāraṇānte kathaṃ tantraṃ pratipadyeta, na prāgiti /
tenābhighāraṇamasaṃskṛtenājyena bhavati /
atrāpi sakṛdeva pātraprayogaḥ /
tathā śamyāḥ

vivāhaśeṣatvādasya /
netyanye //3//


ājyabhāgāntavacanaṃ anvārambhakālopadeśārtham /
sthālīpākādityanarthakam, tasya homārthatvāt /
na ca vācyaṃ brāhmaṇabhojanārtha sthālīpāko, homastvājyādeva prāpnotīti /
yāgavidhānāt devatāvidhānācca /
evaṃ tarhi śailīyamācāryasya-yatrobhayaṃ havirbhavatyājya ñcauṣadhayaśca tatra pradhānāhutiviśeṣaṇaṃ karoti sthālīpākādannādapūpādājyāhutiruti /
tena yatra viśeṣaṇaṃ nāsti tatraikameva haviriti siddhaṃ bhavati /
tenāgrayaṇe

ājyasyābhāvaḥ /
tataśca sakṛdupaghātapakṣa eva tatra bhavati, ājyābhāvenopastaraṇābhighāraṇayorasambhavāt /
vivāhe ca'yathā sthānamupaviśye'tyatra ājyāhutiriti viśeṣaṇābhāvādājyameva tatra dharmavaddhāviḥ, lājāstvadharmakā iti siddham //4//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.3)

udvāsya saukaryādapareṇāgniṃ pratiṣṭhāpya /
pratiṣṭhitamabhighārayati /
oṣadhihaviṣko'pyatra tantravidhānaṃ kramārthamityuktameva /

'ājyabhāgānte'nvārabdhāyām'; /
upastaraṇaprabhṛtyanvārambhaḥ pradhānahomāntam //3//


Like what you read? Consider supporting this website: