Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

athāsyāḥ puṃsvorjīvaputrāyāḥ putramaṅka uttarayopaveśya tasmai phalānyuttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata (ti) ā nakṣatrebhyaḥ // ĀpGs_6.11 //


Haradatta’s Anākulā-vṛtti (sūtra 6.11)

ya pumāṃsameva sūte na striyaṃ puṃśūḥ'tasyāḥ puṃsvo jīvaputrāyā iti pāṭhaḥ /
na rephaḥ pāṭhyaḥ, paṭhyamāno chāndaso draṣṭavyaḥ /

jīvā eva putrā yasyā na bhṛtāḥ jīvaputrāyāḥ jīvapatyā iti ca draṣṭavyam /
tathā maṅgalānīti /
evaṃ bhūtāyāstraivarṇistriyāḥ putramapattarayarcā'somenādityā'ityetayā asyā vadhvā aṅka upaveśya tasmai kumārāya phalānyuttareṇa yajuṣā'prasvasthaḥ preya'mityanena pradāya tata uttare ṛcau

'iha priyaṃ''simaṅgalīḥ'ityete japitvā tata ubhau tasminneva carmaṇyāsīnau vācaṃ yacchataḥ /
ānakṣatrebhyāḥ nakṣatrāṇāmudayādityarthaḥ /
kumāraśca phalāni gṛhītvā yathārtha gacchati //16//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 6.11)

puṃsvoḥ puṃsvāḥ ityarcapāṭhaḥ puṃsa eva sūte na strīrapi, ca sūta eva na tu vandhyā satī krayādinā putravatī, puṃsūḥ /
jīvanta eva putrāḥ pumāṃso yasyāssā jīvaputrā, na punaḥ'bhrātṛputrau svasṛduhitṛbhyām'(pā.1-2-68) ityekaśeṣavacanādyasyā duhitaro'pi jīvanti, putraścaiko jīvati, sāpīha jīvaputrā vivakṣitāḥ puṃsvoriti viśeṣaṇānupapatteḥ /
evaṃ bhūtāyāḥ putraṃ'somenādityāḥ'ityetayā vadhvā aṅka upaveśya'pra svasthaḥ'iti yajuṣā putrāya phalāni kadalyādīni pradāya'iha priyaṃ prajayā'iti ṛcau japitvā, ubhau vācaṃ yacchataḥ /

ānakṣatrebhyaḥ nakṣatrāṇāmodayāt //11//

29 vadhvai dhruvārundhatīpradarśanam /

Like what you read? Consider supporting this website: