Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 6.10
Haradatta’s Anākulā-vṛtti (sūtra 6.10)
uttarāstrayodaśapradhānāhutīḥ'āgangoṣṭha'mityādyāḥ liṅgavirodhe satyapi vara eva juhoti, vidhervalīyastvāt /bhavati liṅgañcāvivakṣitam /
devatāsmaraṇārthatvāt mantrāṇām /
uttaro vara ityayaṃ viśeṣaḥ sarveṣu homeṣu bhavatītyuktam /
uttarapūrvadeśegārasyeti vidhiragnessarvatra veditavyaḥ //14//
uttarayarcā'iha gāvaḥ prajāyadhva'mityetayā /
tadupaviśataḥ pariṣecanāntavacanamānantaramevopaveśanaṃ kartavyaṃ nānyaditi /
tena bhojanaṃ prāgevti siddham /
tatropaveśane mantra ubhayorapi bhavati /
ihāgnisambandhābhāvāt uttaro vara ityuktaṃ /
prāṅmukhau copaviśataḥ //15//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 6.10)
uttarāḥ 'āgan ityāditrayodaśāhutīḥ /uttarayā'iha gāvaḥ prajāyadhvam'ityetayā /
pūrvemāstīrṇe carmaṇyupaviśataḥ /
pūrvavaduttara eva varaḥ //10//
27 jīvaputrāyāḥ putrāya phaladānam / 28 dampatyorvāgyamaḥ /