Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 6.5
Haradatta’s Anākulā-vṛtti (sūtra 6.5)
kṣīriṇāṃ nyagrodhādīnāmalakṣmaṇyānām, anyeṣāmapi lakṣaṇyānāṃ lakṣaṇayuktānāṃ prasiddhānāṃ sīmāvṛkṣaṇāmityarthaḥ /lakṣmaṇyānāmityapi pāṭhe ayamevārthaḥ /
nadīnāṃ sodakānāṃ anudakānāñca /
dhanvanāṃ nirjalānāmaraṇyānāñca vyatikrame uttareṛcau yathāliṅga yasya liṅga yasyāṃ dṛśyate tadvyatikrame tāṃ japet /
tatra vṛkṣātikrame ye gaṇdharvā iti, nadyatikrame yā oṣadhaya iti, dhanvātikrame yāni dhanvānīti /
yathāliṅgavacanaṃ ubhayatrobhe mā bhūditi /
nadyatikrame'pi kṛtsnā bhavati /
tathā dhanvātikrame'pi //7//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 6.5)
kṣīriṇaḥ kṣīravantaḥ plakṣanyagrodhādayaḥ lakṣma cihnaṃ tatra bhavāḥ lakṣmaṇyāḥ durgā tintriṇikā sīmākadambā ityevamādayaḥ /nadyaḥ prasiddhāḥ dhanvāno dīrghāṇyaraṇyāni yeṣu grāmyāḥ paśavo na nivasanti /
eteṣāṃ cavyatikrame uttare yathāliṅgaṃ japet /
'ye gandharvāḥ'iti vṛkṣāṇāṃ vyatikrame,'yā oṣadhayaḥ'iti nadīnāṃ dhanvanām /
yathāliṅgamiti vacanaṃ jātakarmavanmā bhūditi /
kṣīriṇāmityādi bahutvamavivakṣitam, nimittagatatvāt, havirubhayatvavat //5//