Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

śmaśānādhivyātikrame bhāṇḍe rathe riṣṭe'gnerupasamādhānādyājyabhāgānte'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ karoti // ĀpGs_6.4 //


Haradatta’s Anākulā-vṛtti (sūtra 6.4)

śmaśānabhūmeradhyupari vyatikrame bhāṇḍe bhājanādau rathe riṣṭe naṣṭe ratha iti pradarśanamanyeṣu caivaṃprakāreṣu darnimitteṣu vakṣyamāṇahomaḥ kāryaḥ /
tatrāgnerupasamādhānādi tantraṃ pratipadyate /
adhiśabdaprayogācchmaśānabhūmerupari gamana evaitat bhavati /
tīrthādīnāṃ tu samāpenātikrame'pi bhavati //4//


uttarā āhutīrjuhoti /
'yadṛteci'dityādyāssapta uttaramantrairaitairāhutīrjuhotītyarthaḥ /
mantraliṅgāt saptaniyamaḥ /
hutvā jayāditantraśeṣaṃ pratipadyate /
sakṛt pātraprayogaḥ /
śamyāḥ paridhyarthe /
agnerupasamādhānādi vacanaṃ tantraprāptyartha, ājyabhāgāntavacanamanvārambhakālopadeśārtham /

'jayādi pratipadyata'ityetaccānvārambhānivṛttyartham /
tathā jayādi yathāsiddhaṃ pratipadyata iti //5//


yadidamagnerupasamādhānādi pariṣecanāntaṃ karma tadanantaraṃ naimittikamuktaṃ tat karoti /
sakṛdeva, na punaḥ punarityarthaḥ /
anantaroktānāṃ nimittānāṃ deśakālabhedenāvṛttāvapi sakṛdovānte'yaṃ homo bhavatītyarthaḥ //6//
________________________

Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 6.4)

śmaśānādhivyatikrame śmaśānabhūmerupari vyatikrame, bhāṇḍe vadhūbhūṣaṇādau rathe riṣṭe , agnerupasamādhānādi pariṣecanāntaṃ karoti /
kevalājyahaviṣṣu na vacanābhāve tantramityuktameva /
ājyabhāgānta iti tvanbārambhakālavidhyartham /
uttarāḥ'yadṛte vidabhiśriṣaḥ'iti saptakaraṇikā āhutīḥ /
śeṣaṃ vyaktam //4//

24 kṣīryādivyatikrame kartavyo japaḥ /

Like what you read? Consider supporting this website: