Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 5.24
Haradatta’s Anākulā-vṛtti (sūtra 5.24)
dve sūtre nīlalohite rathasya vartmanorubhayorḥ /bhaviṣyannirdeśo'yaṃ yayorrvatīṣyete rathacakre tayorrvatmanoḥ /
vartinyoriti yuktaṃ paṭhitum /
tathā ca dakṣiṇasyāmuttarasyāmityuttaratra srīliṅgānirdaśo'va kalpate /
vyavastṛṇāti viśabdastiryagarthe,tiryagavastṛṇāti /
uttarayā nīlalohita ityetayā //24//
tayossūtrayoḥ yannīlaṃ dakṣiṇasyāṃ vartmanyāṃ vyavastṛṇāti //25//
uttarasyāmiti savyasya cakrasya vartmanyāmityarthaḥ /
sūtre yugapat gṛhītvā sakṛdeva mantrumaktavā vyavastṛṇāti /
satyapi deśabhede mantraliṅgāt //
apara āha-deśabhedāt mantrābhyāvṛttiriti /
abhiyānaṃ tu sānnāyyakumbhīvat draṣṭavyam-aprasresāya yajñasyo'khe upadadhāmyaha miti /
sūtravyavastaraṇamaśvādiṣu nāsti rathasaṃdhāt // 26 //
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.24)
vartmanoḥ vartanyorityarthapīṭhaḥ /nīlaṃ dakṣiṇasyāmiti strīliṅganirdeśāt /
rathasya bhāvinyorrvatanyoḥ nīlalohite bhavataḥ utyetayā dve sūtre vyavastṛṇāti tiryakstṛṇāti /
etacca yugapat, nīlalohite bhavata iti
dvivacanaliṅgāt /
tayośca sūtrayo rdakṣiṇasyāṃ varvanyāṃ nīlaṃ vyavastṛṇāti, uttarasyāṃ ca lohitam // 24 //