Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 5.23
Haradatta’s Anākulā-vṛtti (sūtra 5.23)
atha taṃ rathaṃ yuktamārohati vadhūḥ /tāmārohatīmārohantīṃ uttarābhi"ssukiṃśukami"tyevamādibhiḥ abhimantrayate /
iha bahuvacananirdeśāt triprabhṛti aniyamaprasaṅge mantraliṅgāccatasṛbhiriti niyamaḥ /
yāne tūttaṃbhanādi sarva bhavati /
aśvapuruṣādiṣu ca abhimantraṇādayaḥ dampatīdharmā bhavantīttyuktam /
'sucakra'miti mantraliṅgāt ratha eva mantrā ityeke /
vadhūpratipādanaparatvāt mantrasya rathāliṅgatvamarthavāda ityanye //23//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.23)
rathamārohati marohantī vadhūm /numabhāvaśchāndasaḥ /
'sukiṃśukam'; ityādibhiścatasṛbhirabhimantrayate /
rathamevārohantīṃ nāśvādim; sucakrimiti liṅgavirodhāt /
'uduttaram'iti vā tisṛbhiraśvādikamārohantīmabhi mantrayate //23//
20 yugyayoḥ yojanaprakāraḥ /