Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 5.22
Haradatta’s Anākulā-vṛtti (sūtra 5.22)
yābhyamūhyate rathaḥ tau vāhau aśvāvanaṅvāhau vā /uttarābhyāṃ'yuñjanti bradhnaṃ,'yoge, ityetābhyāṃ yunakti yugadhurerābadhnāti /
yuñjantīti dakṣiṇaṃ, yoge yoge ityuttaram /
kecidubhābhyāmekaikasya yogamicchanti //21//
arthāt paścāt savyam /
pratyaṅmukhatve ca na sidhyati vacanam /
anyatra tathāpavarga ityeva siddham //22//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.22)
uttarābhyāṃ 'yuñjanti bradhnaṃ''yoge yoge'iti dvābhyāṃ aśvāvanaḍvāhau vā yugadhurorābadhnāti /tayośca dakṣiṇaṃ vāhaṃ pūrva yanakti /
dvābhyāṃ dvābhyāmekaikaṃ, naivaivayā /
atra ca uttarābhyāmiti dvandvāpavādenaikaśeṣeṇa samabhivyāhṛtayojanakriyāpekṣayetaretarayogābhihitayordvayorapi mantrayossahitayorviniyogāt'ekamantrāṇi karmāṇi'(āpa.pa.1-41) itvasyāpavādaḥ /
nanvevaṃ dvitīyasya mantrasyādṛṣṭārthatā syāt?
satyam-tathāpi, dvābhyāṃ dvābhyāmekaikamiti paramāptabhāṣyakāravacanādekaikavāhayojane sahitamantradvayācāraḥ kṛtsnadeśakālakartṛvyāpta ityanumīyate // 22 //