Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

upavāsaścānyatarasya bhāryāyāḥ patyurvā // ĀpGs_5.19 //


Haradatta’s Anākulā-vṛtti (sūtra 5.19)

atra vyavahitakalpanayā padānāṃ sambandhaḥ /
agnāvanugate bhāryāyāḥ patyuśca ubhayorupavāso bhavati tayoranyatarasya veti /
caśabda ubhayorupavāsasamuccayārtaḥ /
bhāryāyāḥ patyuśceti /
vāśabdo'nyatarasya vikalpārthaḥ /
tayoranyatarasya veti /
upavāsaḥ ubhayorapi

kālayorabhojanaṃ, prasiddheḥ anugamanānantarameva cāgniprakalpanaṃ sarvaprāyaścittahomaśca /

nanvanugato manthya iti prakṛtaṃ tatkimanugata iti nimittanirdeśena ? ucyate-dampatyoḥ prasthānamiha prakṛtam /
tāṃ tataḥ pra vāhayediti /

prāsahgikastvagnidharmaḥ /
tataścopavāsavidhirapi prasithānaśeṣa eva vijñāyeta /
tathā ca'trirātramubhayoradhaśśayyā barahmacarya'mityādīnāṃ prāsaṅgikena saṃbandho na bhavati /
kintu prākaraṇikenaiva /
anugate ubhayorupavāso'nyatarasya vetyeva siddhe bhāryāyāḥ patyuśceti pṛthaṅnirdeśaḥ kathamasyāgneratyantaṃ bhāryāsaṃbandhaḥ pratijñāpitasyāditi /
ata eva bhāryāyāḥ pūrvavirdeśaḥ tena yasmin karmaṇi bhāryāyāssahatvaṃ nāsti yathopākaraṇasamāpanayostasyaitasminnagnāvapravṛttiḥ /
sapatnībādhanādau ca pattyussahatvābhāve'pi bhāryāsabandhādevāsminnagnau pravṛttiḥ //18//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.19)

anyatarasya kālasya ahno rātrercā sambandhī upavāsaḥ anaśanaṃ bhāryāyāḥ patyurvā bhavati /
cakārognyutpattiprāyascittayoḥ samuccayārthaḥ /
yadyahani rātrau prāgbhojanādanugatistadā mathitvā'hṛtya vā'yatrakvace'ti vidhinepasamādhāya'yadyavijñātā sarvavyāpadvā'; iti

sarvaprāyaścittaṃ hutvā kālaśeṣamupavaset /
yadi bhojanādūrdhva tadā tatkālaśeṣamāgāmikālaṃ ca /
sarvatā tu vijñātamātra evānugamane utpādanādi kāryam, nimittānantaraṃ naimittikasyāvaśyakartavyatvāt //


anye tu- bhāryāpatyorubhayorapyupavāso na vikalpaḥ, svāmitvāviśeṣāt,'parvasu cobhayorupavāsaḥ'(āpa. dha.2-1-4) iti smārte samuccayasya dṛṣṭatvācca /
vāśabdastu cārtha iti /
teṣāmupavāsaścānyatarasyetyetāvadevālaṃ sūtram /
arthādeva svāminorubhayorapyupavāso bhaviṣyati //
kecit -'upavāsaścānyatarasya bhāryāyāḥ patyurvānugate'iti sūtraṃ chitvā vyavahitānvayakalpanayā vyācakṣate- anugato'gnau bāryāyāḥ patyuścopavāso'nyatarasya veti /
atra prakṛte'pi punaranugata iti grahaṇamadhikayatnamantareṇaivaṃvidhānāṃ prāsaṅgikārthatā na syāt, kintu paramaprakṛtārthataiveti jñāpayitumiti //19//


Like what you read? Consider supporting this website: