Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 5.8-9

punaḥ parikramaṇam // ĀpGs_5.8 //
āsthāpanam // ĀpGs_5.9 //


Haradatta’s Anākulā-vṛtti (sūtra 5.9)

punarapi parikramamamagneḥ kartavyaṃ āsthāpanañcāśmanaḥ /
punaśśabdaḥ kriyābhyāvṛttidyotanārthaḥ /
tenottarābhistisṛbhirityādirbhavati //9//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.9)

agnipradakṣiṇam //8//
ātmanaḥ //9//


Like what you read? Consider supporting this website: