Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

prāgghomāt pradakṣiṇamagniṃ kṛtvā yathāsthānamupaviśyānvārabdhāyāmuttarā āhutīrjuhoti somāya janivide svāhe tyetaiḥ pratimantram // ĀpGs_5.1 //


Haradatta’s Anākulā-vṛtti (sūtra 5.1)

samāpya japamathāgniṃ pradakṣiṇaṃ karoti tayā saha pradakṣiṇaṃ pariktāmatītyarthaḥ /
sarvatra dakṣiṇe haste gṛhītvā parikramaṇam /
tato yatāsthānamupaviśataḥ /
yasya yat sthānamupadiṣṭaṃ'uttaro vara'iti tasminnityarthaḥ /
upaviśya vadhvā manvārabdhāyāṃ anvarabdhavatyāṃ uttarā ṣṣoḍaśa pradhānāhutīrjuhoti /
homāya janividesvāhetyotaiḥ pratimantram /
darvīhomatvādevopaveśane siddhe upaviśyetyucyate niyamārtha-uttarā eva ṣoḍaśopaviśyajuhoti, anyāḥ sthitvaiveti /
tena lājāstiṣṭhatā hotavyāḥ /
tathā ca kalpāntareṣu bahuṣu dṛśyate bodhāyanānāṃ bahvṛcānāṃ chandogānāṃ vājasaneyināmātharvaṇikānāñca /
upahomoṣu yathāprāptamāsanameva bhavati /
etacca vakṣyāmaḥ-- /
anye tvāsīnayoreva homamicchanti /

'somāya janivida'iti mantranirdeśo homamantrāṇāmadipratyayanārthaḥ tena prāgeva tasmāt japamantrāḥ /
taduktaṃ purastāt prāgghomāditi /
uttarā āhutī rityeva pratimantraṃ homassiddhaḥ yathānyeṣu homeṣu /
etaiḥ pratimantramityetattu purastādapakṛṣyata ityuktam /
tatrāditaścatvāro mantrāḥ svāhākārāntāḥ paṭhitāḥ /
tato dvādasarcaḥ, tāsvante svāhākāraḥ juhoticodanaḥ-- svāhākārapradānaḥ iti //2//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.1)

sakheti japitvā, prāgghomāt homātprāk agnipradakṣiṇameva vadhvā sahakuryānnānyadarthakṛtyamāvaśyakamapi;'prāgghomādi'tyadhikagrahaṇāt /
tato yathāsthānaṃ 'uttaro varaḥ ityuktasthānānatikrameṇa, na tvaniyamena, upaviśya vadhvā manvārabdhāyāmuttarāḥ uttaramantrakaraṇikā

āhutī rhomān juhoti /
ke punasta uttare mantrāḥ?kathaṃ ca juhoti ?ityata āha-'somāya janivide'ityādayaṣṣoḍaśa mantrāḥ /

teṣāmaditaścatvāri yajūṃṣi,'preto muñcāti'ityādayo dvādaśarcaḥ /
etaiḥ- pratimantraṃ pratisvāhākāraṃ juhoti, na punaḥ'yajñaṃsvāhā vāci svāhā vātedhāssvāhā'(tai.saṃ.1-1-13) itivat'avadīkṣamadāstha svāhā'(ekā.1-4-4) ityetenaiva svāhākāreṇa homaḥ /
pūrveṣāmahomārthatā ca /

juhośabdārthaśca taddhitena caturthyā mantraliṅgādinā pratipannāścoditā devatāścoditenaiva caturthyantaśabdenodiśya yajamānena tyaktasya haviṣaścoditādhāre prakṣepaḥ /
iha ca mantraliṅgāt somādayo devatāḥ /
tāśca na janivittvādiviseṣaviśiṣṭāḥ /
homavidhyanupapattyā hi mantrapratipannānāṃ devatātvaṃ kalpyam, sāca devatāmātrakalpanayo śāmyati /
na punarnirbījāṃ gurvīṃ viśiṣṭakalpanāṃ prayuktigauravāpādikāmayuktāmapekṣate /
na ca grāhakamantrāmnānatayoranupapattyā viśiṣṭānāṃ devatātvakalpanā /
viśeṣaṇānāṃ'mūrdhā divaḥ kakut'; ityādivat stuttyā devatādhiṣṭhānānvaye'pi tayośca ritārthatvāt /
haviścājyamā'juhotīti codyamāne sarpirājyaṃ pratīyāt'(āpa.pa.1-25) iti paribhāṣāvacanāt /
vivādāderayajñatve'pi yajñeṣvadhikariṣyamāṇapuruṣadehayogyatāpādakatvena tatra yajñadharmā yuktā eva /
anyathā
ādhānapavamāneṣṭyādiṣvayajñeṣu'yajñopavītī pradakṣiṇam'(āpa.pa.2-15) ityādayo na prāpanuyuḥ /
homādhārastūpasamāhito'gnissthita eva //1//

11 vadhvāḥ aśmana uparyāsthāpanam /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: