Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yasyāṃ manaścakṣuṣornibandhastasyāmṛdvirnetaradādriyetetyeke // ĀpGs_3.21 //


Haradatta’s Anākulā-vṛtti (sūtra 3.21)

yasyāṃ kanyāyāṃ varasya manasaścakṣuṣaśca nibandhaḥ tṛptirutpadyate tasyāmṛddhi rdhruvā, netarat na dattādiguṇadoṣādyanudarśanamādaraṇīyamityeke śiṣṭā bruvate /
atra pakṣe sarvaguṇāsampannāyāmapi yasyāṃ manaścakṣuṣī na nibadhyete varjanīyā /
śāstrāniṣiddhāstatrāpi pakṣe varjyā eva, yathā savarṇā sargotreti //17//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 3.21)

yasyāṃ kanyāyāṃ varasya manascakṣuṣīrnibandhaḥ nitarāṃ bandhanaṃ, yasyāmāsattyatiśayena manascakṣuṣī nibaddhe ava tiṣṭhata ityarthaḥ /

tasyāṃ jāyāyāṃ satyāṃ dharmādīnāṃ samṛddhiḥ, netarat guṇadoṣānudarśana mādriyetetyeke brūvate /
etaduktaṃ bhavati- atra manaścakṣuṣornibandha evādaraṇe kāraṇam, na tu jyotiṣādinā jñātā guṇāḥ /
tathā tadabhāva eva parivarjane kāraṇam, na svāpādayo doṣā iti /
ubhayorapi matayordattādīnāṃ niṣedhamādriyetaiva;'sarrvaṇāpūrvaśāstravihitāyām'(āpa.dha.2-13-1)'asamānārṣagotrajām''pañcamāt saptamādūrdhvam'ityādivacanajātāt //21//


itthaṃsudarśanāryeṇa gṛhyatātparyadarśanam //


prathame paṭale'kāri yathābhāṣyaṃ yathāmati //


iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane tṛtīyaḥ khaṇḍaḥ //


samāptaśca prathamaḥ paṭalaḥ


====================================================================================


atha dvitīyaḥ paṭalaḥ

caturthaḥ khaṇḍaḥ

4 vivāhaprakaraṇam -
1 varapreṣaṇam /

Like what you read? Consider supporting this website: