Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 2.13
Haradatta’s Anākulā-vṛtti (sūtra 2.13)
sarrvatuvidhānasya sarvāpavādatvāt puṇyāhavidhānārthamidam /tathā ca rātryaparapakṣayoḥ vivāhapiratiṣedhaḥ /
evamapyuktagrahaṇamanarthakaṃ tat kriyate muhūrtaparigrahārtham -yāni puṇyāni nakṣatrāṇi yāni puṇyoktāni muhūrtāni tāni sarvāṇi vivāhasya yathā syuriti /
tatra nakṣatrāṇi jyotiśśāstrādavagantavyāni /
prātassaṅgavo madhyandino'parāhṇassāyāmityete muhūrtāḥ //13//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 2.13)
yāni jyautiṣe puṇyoktāni śubhaphalapradatvenoktāni nakṣatrāṇi /nakṣatragrahaṇasya pradarśanārthatvāttithyādīnyati /
tatra puṇyoktāni sarvāṇyatropasaṃhartavyāni //13//
2. vivāhe maṅgalānuṣṭhānam /