Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

laukikānāṃ pākayajñaśabdaḥ // ĀpGs_2.9 //


Haradatta’s Anākulā-vṛtti (sūtra 2.9)

loke bhavā laukikāḥ lokasmṛtilakṣaṇā ityarthaḥ /
lokaśabdena śiṣṭā ucyante /
pākayajña iti vivāhādīnāṃ saṃjñā vidhīyate /

pākaśabdo'lpavacanaḥ, yathā-kṣipraṃ yajeta pāko deva (āpa.gṛ.20-15) iti /
pākaguṇako yajñaḥ pākayajña iti nirvacane ājyahomeṣu saṃjñāna syāt /
tatsaṃjñāprayojanaṃ"yajñaṃ vāyakhyāsyāmaḥ"(āpa.pa.1-1) ityatra etoṣāmantarbāvaḥ /
"niṛtiṃ pākayajñena yajete"tyatra ca dharmaprāptiḥ // 10 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 2.9)

lokayanti vedairvedārthāniti lokāḥ traividyavṛddhāḥ śiṣṭāḥ dvijanmānaḥ /
tairlokairācaryante yāni karmaṇi tāni laukikāni, teṣāṃ madhye saptānāṃ aupāsanahomādīnāṃ pākayajñaśabdaḥ saṃjñātvena prasiddhaḥ, natu śrautānāṃ vivāhādīnāṃ ca, tatra lokānāmaprayogāt /
yadi lokaprayogādevaiṣāṃ pākayajñanāmatā prasiddhaiva, tarhi'pākayajñeṣu brāhmaṇāvekṣo vidhiḥ'ityetāvatālam, kimartha'laukikānāṃ pākayajñasabhdaḥ, iti ?ucyate-pākena pakvena caruṇā sādhyo yajñaḥ pākayajñaḥ ityevaṃ vyutpannasaṃjñānuvādāt nāntarīyakāvagataścarurevāgnihotrikavidhau haviḥ, na punarvidhyantaravadājyādikamapīti niyamajñāpanārtham /
baudhāyanena tu atrājyaṃ havirupadiṣṭam /
na tvāgnihotrikaṃ haviriha bhavati, agnihotradharmaprāpakapramāṇābhāvāt /
'dvirjuhoti'; (āpa.gṛ.2-11) ityevamādayaḥ punaḥ pañca padārthāḥ vacanabalādbhavanti /
devatāstu tattanmantrapratipādyā eva //10//


Like what you read? Consider supporting this website: