Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

agniṃ pariṣiñcatyadite'numanyasve ti dakṣiṇataḥ pracīna manumate'numanyasveti paścādudīcīnaṃ sarasvate'numanyasve tyuttarataḥ prācīnaṃ deva savitaḥ prasuve ti samantam // ĀpGs_2.3 //


Haradatta’s Anākulā-vṛtti (sūtra 2.3)

pariṣecanamudakena paryukṣaṇam /
agnigrahaṇaṃ paridhyadhikārādbahīḥparidhirmābhūditi /
prācīnamudīcānamityucyate prāgudagvā(gcā) yataṃ pariṣecanakarma yathā#aditi /
tathāpavargastu paribhāṣāsiddha eva /
'deva savitaḥ prasuve't etāvān mantraḥ kalpāntareṣu bhūyassu tathā darśanāt /

bodhāyanīye ca vispaṣṭametat'anvamaṃsthāḥ prāsāvīrit mantrāntān sannamayatī'(bau.gṛ.1-4.7) ti /
chandogānāmeva tvayaṃ mantrādiḥ /
samantaṃ sama ityarthaḥ /
tatra purastādupakramya pradakṣiṇaṃ sarvatra pratimantramudakadānam //3//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 2.3)

agnimevodakena pariṣiñcati na paridhyāṅgamapi /
tadvidhimāha- ādite'numanyasvetyādinā /
prācīnaṃ
prāgāyatam /

udīcānamudagāyatam /
samantaṃ
sarvataḥ /
atra'deva savitaḥ prasuva'ityetāvāneva mantraḥ, narca ādipradeśaḥ /
tathā nottare pariṣecane'prāsāvī'riti prasuvapadasyohaḥ /
vaiśvadevakāṇḍe ekāgnividhāvevamovāmnātānāṃ'adite'nimanyasva'ityādānāmaṣṭānāṃ yajuṣāṃ pūrvottarapariṣecanastheṣvaṣṭasu vyāpāreṣu śrutisthānābhyāṃ viniyogāt, vājapeyaprakaraṇasthāyā ṛcaḥ svato'trāpi viniyogāyogyatvāt, ādipradeśe samudāyalakṣaṇāpatteḥ, yaju prāye mantrāṣṭake ṛco'pratītatvāt, ūhapakṣe ārṣapāṭhabādhaprasaṅgāt,'tasmādṛcaṃ nohet'iti bahvṛcaśrutivipratiṣiddhasya grahaṇaprasaṅgāt, asmadīyānāmācārācca /
vispaṣṭaṃ caitat bodhāyanānāṃ,'śranvamaṃsthāḥ prāsāvīriti mantrāntān sannamayati'(bau.gṛ.1-4-37) iti /
evaṃ cottarapariṣecane'anvamaṃsthāḥ prāsāvīḥ'iti pūrvamantrebhyo viśeṣamātrasya pāṭhaḥ na punarabahaḥ /
yathāgnau'etenaiva traiṣṭubhenachandasāhariṣṭakāmupadadhe'; iti /
sannāmaśabdaścātra gauṇaḥ /
ata evaite mantrāḥ vaiśvadevakāṇḍamupākṛtya prāgutsarjanādadhyetavyāḥ, brāhmayajñapārāyaṇayośca //3//


Like what you read? Consider supporting this website: