Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

śamyāḥ paridhyarthe vivāhopanayasamāvartanasīmantacaulagodānaprāyaścitteṣu // ĀpGs_2.2 //


Haradatta’s Anākulā-vṛtti (sūtra 2.2)

atha paridhīn paridadhāti /
darśapūrṇamāsavatsarva tūṣṇīṃ tata ādhārasamidhau /
kuta etat?prasiddhavadabhyānujñānācchamyāḥ paridhyartha iti paridhyarthe paridhikārya ityartha- /
śamyāḥ lokaprasiddhāḥ yuraprāntayoḥ chidraiṣu kīlarūpāḥ kāṣṭhāviśeṣā- /
tāsāṃ sahedhmena sannahanam /

prāyaścittaṃ adbhutotpātaprāyaścittam /
vivāhe ca hṛdayasaṃsargārthe sarvatra śamyāḥ /
vivāhādibhyo'nyatra sarvatra pārvaṇādiṣu paridhaya eva /

caulagrahaṇamanarthakaṃ sīmantātideśāt siddham /
jñāpakārthantu, etat jñāpayati-vivāhādiṣviha saṃkīrtteṣveva samyāḥ, na tairatidiṣṭeṣu iti /
tena sīmantādatidiṣṭe puṃsavane paridhaya eva /
pārvaṇādiṣu ca pakkahomeṣu tathā"evamata ūrdhva"miti vaivāhikena sthālīpākāditi darśanāt prasaṅgaḥ // 2 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 2.2)

vivāhādiṣu karmasu paridhyarthe paridhānāṃ kārye paridhīnāṃ sthāna iti yāvat, śamyāḥ yugakīlakā bhavanti /
tāśca palāśādīnāmanyatamena kḷptāḥ paridhisthaulyāyāmāḥ, tatsthānāpannatvāt /
yuktaṃ caitat, yasmādevaividheviṣayai vārtikakārapādairuktam--

'sambhavantī khalevālī khādirī kinnu bdhyate /
iti //


atra vivāhaśabdena sthālīpākavarjitaḥ sāṅgo vivāho gṛhyate /
tadvarjanakāraṇaṃ pārvaṇainetyatra vakṣyāmaḥ /
sīmante śamyāvidhānādeva tadvikāre caule caulavikāre ca godāne samyāprāptāvapi tayorgrahaṇaṃ sīmantavikāre'pi puṃsavane tāsāṃ nivṛttyartham /
prāyaścittaṃ ca'agārasthūṇāvirohaṇe'(āpa.gṛ.23-9) ityādinā vihitam /
atra ca'palāśakārrṣmaya'(āpa.śrau1-5-8)ityādisūtroktaguṇayuktāṃstrīn paridhīn saṃspṛṣṭān /
'paridhīn paridadhāri'(tai.brā.3-3-7) ityādi vidhānāt tūṣṇīṃ paridadhyāditi sūtrakārasyābhiprāya-,'śamyā- paridhyarthe'iti siddhavatparidhīnaṅgīkṛtya tatsthāne samyāvidhānāt, ācārācca //2//

8 agneḥ pūrva pariṣecanam /

Like what you read? Consider supporting this website: