Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 355

[English text for this chapter is available]

skandha uvāca |
ṣoḍha़ा samāsaṃ vakṣyāmi aṣṭāviṃśātidhā punaḥ |
nityānityavibhāgena lugalopena ca dvidhā || 1 ||
[Analyze grammar]

kumbhakāraśca nityaḥ syāddhemakārādikastathā |
rājñaḥ pumānrājapumān nityo'yañca samāsakaḥ || 2 ||
[Analyze grammar]

kaṣṭaśrito luksamāsaḥ kaṇṭhekālādikastvaluk |
syādaṣṭadhā tatpuruṣaḥ prathamādyasupā saha || 3 ||
[Analyze grammar]

prathamātatpuruṣo'yaṃ pūrvvaṃ kāyasya vigrahe |
pūrvakāyo'parakāyo hyadharottarakāyakaḥ || 4 ||
[Analyze grammar]

arddhaṃ kaṇāyā arddhakaṇā bhikṣāturyyamathedṛśam |
āpannajīvikastadvat dvitīyā cādharāśritaḥ || 5 ||
[Analyze grammar]

varṣambhogyo varṣabhogyo dhānyārthaśca tṛtīyayā |
caturtho syādviṣaṇubalirvṛkabhītiśca pañcamī || 6 ||
[Analyze grammar]

rājñaḥ pumān rājapumān ṣaṣṭhī vṛkṣaphalaṃ tathā |
saptamī cākṣaśauṇḍo'yamahito nañsamāsakaḥ || 7 ||
[Analyze grammar]

karmadhārayaḥ saptadhā nīlotpalamukhāḥ smṛtāḥ |
viśeṣaṇapūrvvapado viśeṣyottaratastathā || 8 ||
[Analyze grammar]

vaiyākaraṇakhasūciḥ śītoṣṇaṃ dvipadaṃ śubham |
upamānapūrvapadaḥ śaṅkhapāṇḍara ityapi || 9 ||
[Analyze grammar]

upamānottarapadaḥ puruṣavyāghra ityapi |
sambhāvanāpūrvapado guṇavṛddhiritīdṛśam || 10 ||
[Analyze grammar]

guṇa iti vṛddhirvācyā suhṛdeva subandhukaḥ |
savadhāraṇapūrvapado bahuvrīhiśca saptadhā || 11 ||
[Analyze grammar]

dvipadaśca bahuvrīhirārūḍha़bhavano naraḥ |
arccitāśeṣapūrvvo'yaṃ bahvaṅghriḥ parikīrttitaḥ || 12 ||
[Analyze grammar]

ete viprāścopadaśāḥ saṅkhyottarapadastvayam |
saṅkhyobhayapado yadvaddvitrā dvyekatrayo naraḥ || 13 ||
[Analyze grammar]

sahapūrṣapado'yaṃ syāt samūloddhṛtakastaruḥ |
vyatihāralakṣaṇārthaḥ keśākeśi nakhānakhi || 14 ||
[Analyze grammar]

diglakṣyā syāddakṣiṇapūrvvā dvigurābhāṣito dvidhā |
ekavadbhāvi dviśrṛṅgaṃ pañcamūlī tvanekadhā || 15 ||
[Analyze grammar]

dvandvaḥ samāso dvivikhadho hītaretarayogakaḥ |
rudraviṣṇū samāhāro bherīpaṭahamīdṛśam || 16 ||
[Analyze grammar]

dvidhākhyāto'vyayībhāvo nāmapūrvapado yathā |
śākasya mātrā śākaprati yathā'vyayapūrvyakaḥ || 17 ||
[Analyze grammar]

upakumbhañcoparathyaṃ prādhānyena caturviṃdhaḥ |
uttarapadārthamukhyo dvandvaścobhayamukhyakaḥ |
pūrvārtheśo'vyayībhāvo bahuvrīhiśca vāhyagaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 355

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: