Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 325

[English text for this chapter is available]

īśvara uvāca |
rudrākṣakaṭakaṃ dhāryyaṃ viṣamaṃ susamaṃ dṛḍham |
ekatripañcavadanaṃ yathālābhantu dhārayet || 1 ||
[Analyze grammar]

dvicatuḥṣaṇmukhaṃ śastamavraṇaṃ tīvrakaṇṭhakaṃ |
dakṣavāhau śikhādau ca dhārayeccaturānanaṃ || 2 ||
[Analyze grammar]

abrahmacārī brahmacārī asnātaḥ snātako bhavet |
haimī vā mudrikā dhāryyā śivamantreṇa cārccya tu || 3 ||
[Analyze grammar]

śivaḥ śikhā tathā jyotiḥ savitraścetigocarāḥ |
gocarantu kulaṃ jñeyaṃ tena lakṣaayastu dīkṣaitaḥ || 4 ||
[Analyze grammar]

prājāpatyo mahīpālaḥ kapoto granthikaḥ śive |
kuṭilāścaiva vetālāḥ padmahaṃsāḥ śikhākule || 5 ||
[Analyze grammar]

dhṛtārāṣṭrā bakāḥ kākā gopālā jyotisaṃjñake |
kuṭikā sāraṭhāścaiva guṭikā daṇḍino'pare || 6 ||
[Analyze grammar]

sāvitrī gocare caivamekaikastu caturvidhaḥ |
siddhādyaṃśakamākhyāsye yena mantraḥ susiddhidaḥ || 7 ||
[Analyze grammar]

bhūmau tu mātṛkā lekhyāḥ kūṭaṣaṇḍavivarjjitāḥ |
mantrākṣarāṇi viśliṣya anusvāraṃ nayet pṛthak || 8 ||
[Analyze grammar]

sādhakasya tu yā saṃjñā tasyā viśleṣaṇaṃ caret |
mantrasyādau tathā cānte sādhakārṇāni yojayet || 9 ||
[Analyze grammar]

siddhaḥ sādhyaḥ susiddho'riḥ saṃjñāto gaṇayet kramāt |
mantrasyādau tathā cānte siddhidaḥ syācchatāṃśataḥ || 10 ||
[Analyze grammar]

siddhādiścāntasiddhiśca tatkṣaṇādeva sidhyati |
susuddhādiḥ susiddhāntaḥ siddhavat parikalpayet || 11 ||
[Analyze grammar]

arimādau tathānte ca dūrataḥ parivarjjayet |
siddhaḥ susiddhaścaikārthe ariḥ sādhyastathaiva ca || 12 ||
[Analyze grammar]

ādau siddhaḥ sthito mantre tadante tadvadeva hi |
madhye ripusahasrāṇi na doṣāya bhavanti hi || 13 ||
[Analyze grammar]

māyāprasādapraṇavenāṃśakaḥ khyātamantrake |
brahmāṃśako brhmavidyā viṣṇvaṅgo vaiṣṇavaḥ smṛtaḥ || 14 ||
[Analyze grammar]

rudrāṃśako bhavedvīra indrāṃśaśceśvarapriyaḥ |
nāgāṃśo nāgastabdhākṣo yakṣāṃśo bhūṣaṇapriyaḥ || 15 ||
[Analyze grammar]

gandharvvāśo'tigītādi bhīmāṃśo rākṣasāṃśakaḥ |
daityāṃśaḥ syād yuddhakāryyo mānī vidyādharāṃśakaḥ || 16 ||
[Analyze grammar]

piśācāṃśo malākrānto mantraṃ dadyānnirīkṣya ca |
mantra ekāt phaḍa़ntaḥ syāt vidyāpañcāśatāvadhi || 17 ||
[Analyze grammar]

bālā viṃśākṣarāntā ca rudrā dvāviṃśagāyudhā |
tata ūrddhvantu ye mantrā vṛdvā yāvacchatatrayaṃ || 18 ||
[Analyze grammar]

akārādihakārāntāḥ kramāt pakṣau sitāsitau |
anusvāravisargeṇa vinā caiva svarā daśa || 19 ||
[Analyze grammar]

hrasvāḥ śuklā dīrghāḥ śyāmāṃstithayaḥ pratipanmukhāḥ |
udite śāntikādīni bhramite vaśyakādikam || 20 ||
[Analyze grammar]

bhrāmite sandhayo dveṣoccāṭane stambhane'stakam |
ihāvāhe śāntikādyaṃ piṅgale karṣaṇādikam || 21 ||
[Analyze grammar]

māraṇoccāṭanādīni viṣuve pañcadhā pṛthak |
adharasya gṛhe pṛthvī ūrddhve tejo'ntarā dravaḥ || 22 ||
[Analyze grammar]

randhrapārśve bahirvāyuḥ sarvaṃ vyāpya maheśvaraḥ |
stambhanaṃ pārthive śāntirjjale vaśyādi tejase || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 325

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: