Agni Purana [sanskrit]
97,288 words
This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).
Chapter 288
[English text for this chapter is available]
dhanvantariruvāca |
aśvavāhanasārañca vakṣye cāśvacikitsanam |
vājināṃ saṃgrahaḥ kāryo dharmmakarmārthasiddhaye || 1 ||
[Analyze grammar]
aśvinī śravaṇaṃ hastaṃ uttarātritayantathā |
nakṣatrāṇi praśastāni hayānāmādivāhane || 2 ||
[Analyze grammar]
hemantaḥ śiśiraścaiva vasantaścāśvāvāhane |
grīṣme śaradi varṣāsu niṣiddhaṃ bāhanaṃ haye || 3 ||
[Analyze grammar]
tībrairnna ca parairddaṇḍairadeśe na ca tāḍayet |
kīlāsthisaṃkule caiva viṣame kaṇṭakānvite || 4 ||
[Analyze grammar]
vālukāpaṅkasaṃcchanne garttāgarttapradūṣite |
acittajño vinopāyairvāhanaṃ kurute tu yaḥ || 5 ||
[Analyze grammar]
sa vāhyate hayenaiva pṛṣṭhasthaḥ kaṭikāṃ vinā |
chandaṃ vijñāpayet kopi sukṛtī dhīmatāṃ varaḥ || 6 ||
[Analyze grammar]
abyāsādabiyogācca vināśāstraṃ svavāhakaḥ |
snātasya prāṅmukhasyātha devān vapuṣi yojayet || 7 ||
[Analyze grammar]
praṇavādinamontena svavījena yathākramam |
brahmā citte vale viṣṇurvainateyaḥ parākrame || 8 ||
[Analyze grammar]
pārśve rudrā gururbuddhau viśvedevāśca marmasu |
dṛgāvartte dṛśīndvarkau karṇayoraśvinau tathā || 9 ||
[Analyze grammar]
jaṭhare'gniḥ svadhā svede vāgjihvāyāṃ jave'nilaḥ |
pṛṣṭhato nākapṛṣṭhastu khurāgre sarvaparvatā || 10 ||
[Analyze grammar]
tārāśca romakūpeṣu hṛdi cāndramasī kalā |
tejasyagnīratiḥ śroṇyāṃ lalāṭe ca jagatpatiḥ || 11 ||
[Analyze grammar]
grahāśca heṣite caiva tathaivorasi vāsukiḥ |
upoṣito'rccayet sādī hayaṃ dakṣaśrutau japet || 12 ||
[Analyze grammar]
haya gandharvarājastvaṃ śrṛṇuṣva vacanaṃ mama |
gandharvakulakajātastvaṃ mābhūstvaṃ kuladūṣakaḥ || 13 ||
[Analyze grammar]
dvijānāṃ satyavākyena somasya garuḍasya ca |
rudrasya varuṇasyaiva pavanasya balena ca || 14 ||
[Analyze grammar]
hutāśanasya dīptyā ca smara jāti turaṅgama |
smara rājendraputrastvaṃ satyavākyamanusmara || 15 ||
[Analyze grammar]
samara tvaṃ vāruṇīṃ kanyāṃ smara tvaṃ kaustubhaṃ maṇiṃ |
kṣīrodasāgare caiva mathyamāne surāsuraiḥ || 16 ||
[Analyze grammar]
tatra devakule jātaḥ svavākyaṃ paripālaya |
kule jātastvamaśvānāṃ mitraṃ me bhava śāśvatam || 17 ||
[Analyze grammar]
śrṛṇu mitra tvametacca siddho me bhava vāhana |
vijayaṃ rakṣa māñcaiva samare siddhimāvaha || 18 ||
[Analyze grammar]
tava pṛṣṭhaṃ samāruhya hatā daityāḥ suraiḥ purā |
adhunā tvāṃ samāruhya jeṣyāmi ripuvāhinīṃ || 19 ||
[Analyze grammar]
karṇajāpantataḥ kṛtvā mimuhya ca tathāpyarīn || 2 ||
[Analyze grammar]
paryyānayeddhayaṃ sādī vāhayed yuddhato jayaḥ || 20 ||
[Analyze grammar]
sañjātāḥ svaśarīreṇa doṣāḥ prāyeṇa vājināṃ |
hanyante'tiprayatnena guṇāḥ sādivaraiḥ punaḥ || 21 ||
[Analyze grammar]
sahajā iva dṛśyante guṇāḥ sādivarodbhavāḥ |
nāśayanti guṇānanye sādinaḥ sahajānapi || 22 ||
[Analyze grammar]
guṇāneko vijānāti vetti doṣāṃstathā'paraḥ |
dhanyo dhīmān hayaṃ vetti nobhayaṃ vetti mandadhīḥ || 23 ||
[Analyze grammar]
akarmmajño'nupāyajño vegāsakto'tikopanaḥ |
ghanadaṇḍaraticchidre yaḥ samopi na vśasyate || 24 ||
[Analyze grammar]
upāyajño'tha cittajño viśuddho dopanāśanaḥ |
guṇārjjanaparo nityaṃ sarvvakarmmaviśāradaḥ || 25 ||
[Analyze grammar]
pragraheṇa gṛhītvā'tha cittajño viśuddho doṣanāśanaḥ |
guṇārjjanaparo nityaṃ sarvvakarmmaviśāradaḥ || 26 ||
[Analyze grammar]
āruhya sahasā naiva tāḍa़nīyo hayottamaḥ |
tāḍa़nād bhayamāpnoti bhayānmohaśca jāyate || 27 ||
[Analyze grammar]
prātaḥ sādī plutenaiva valgāmuddhṛtya cālayet |
mandaṃ mandaṃ vinā nālaṃ dhṛtavalgo dināntare || 28 ||
[Analyze grammar]
proktamāśvasanaṃ sāmabhedo'śvena niyojyate |
kaṣāditāḍa़naṃ daṇḍo dānaṃ kālasahiṣṇutā || 29 ||
[Analyze grammar]
pūrvvapūrvvaviśuddhau tu vidadhyāduttarottaram |
jihvātale vināyogaṃ vidadhyādvāhane haye || 30 ||
[Analyze grammar]
guṇetaraśatāṃ valgāṃ sṛkkaṇyā saha gāhayet |
vismāryya vāhanaṃ kuryyācchithilānāṃ śanaiḥ śanaiḥ || 31 ||
[Analyze grammar]
hayaṃ jihvāṅgamāhīne jihvāgranthiṃ vimocayet |
gāṭatāṃ mocayettāvadyāvat stobhaṃ na muñcati || 32 ||
[Analyze grammar]
kuryyācchratamurastrāṇamavilālañca muñcati |
ūdrdhvānanaḥ svabhāvādyastasyorastrāṇamaślatham || 33 ||
[Analyze grammar]
vidhāya vāhayedduṣṭyā līlayā sādisattamaḥ |
tasya savyena pūrveṇa saṃyuktaṃ savyavalgayā || 34 ||
[Analyze grammar]
yaḥ kuryyātpaścimaṃ pādaṃ gṛhītastena dakṣiṇaḥ |
krameṇānena yo sevāṃ kurute vāmavalgayā || 35 ||
[Analyze grammar]
pādau tenāpi pādaḥ syādgṛhīto vāma eva hi |
agne ceccaraṇe tyakte jāyate sudṛḍhāsanaṃ || 36 ||
[Analyze grammar]
yau hṛtau duṣkare caiva moṭake nāṭakāyanaṃ |
savyahīnaṃ khalīkāro hanane guṇane tathā || 37 ||
[Analyze grammar]
svabāvaṃ hi turaṅgasya mukhavyāvarttanaṃ punaḥ |
na caivetthaṃ turaṅgāṇāṃ pādagrahaṇahetavaḥ || 38 ||
[Analyze grammar]
viśvastaṃ hayamālokya gāḍha़māpīḍya cāsanaṃ |
rokayitvā mukhe pādaṃ grāhyato lokanaṃ hitaṃ || 39 ||
[Analyze grammar]
gāḍha़māpīḍya rāgābhyāṃ valgāmākṛṣya gṛhyate |
tadvandhanād yugmapādaṃ tadvadvakkanamucyate || 40 ||
[Analyze grammar]
saṃyojya valgayā pādān valgāmāmocya vāñchitam |
vāhyapārṣṇiprayogāttu yatra tattāḍa़naṃ matam || 41 ||
[Analyze grammar]
pralayāviplave jñātvā krameṇānena buddhimān |
moṭanena caturthena vidhireṣa vidhīyate || 42 ||
[Analyze grammar]
nādhatte'dhaśca yaḥ pādaṃ yo'svo laghuni maṇḍale |
moṭanodvakkanābhyāntu grāhayet pādamīśitaṃ || 43 ||
[Analyze grammar]
vaṭayitvāsane gāṭaṃ mandamādāya yo brajet |
grāhyate saṃgrahādyatra tatsaṃgrahaṇamucyate || 44 ||
[Analyze grammar]
hatvā pārśve prahāreṇa sthānastho vyagramānasam |
valgāmākṛṣya pādena grāhyakaṇṭakapāyanam || 45 ||
[Analyze grammar]
utthito yo'ṅignaṇānena pārṣṇipādātturahgamaḥ |
gṛhyate yat khalīkṛtya khalīkāraḥ sa ceṣyate || 46 ||
[Analyze grammar]
gatitrayepi yaḥ pādamādatte naiva vāñchitaḥ |
hatvā tu yatra daṇḍena grāhyate gahanaṃ hi tat || 47 ||
[Analyze grammar]
khalīkṛtya cuṣkeṇa turaṅgo valgayānyayā |
ucchvāsya grāhyate'nyatra tatsyāducchvāsanaṃ punaḥ || 48 ||
[Analyze grammar]
svabhāvaṃ vahirasyantaṃ tasyāṃ diśi padāyanaṃ |
niyojya grāhayettattu mukhavyāvarttanaṃ matam || 49 ||
[Analyze grammar]
grāhayitvā tataḥ pādaṃ trividhāsu yathākramam |
sādhayet pañcadhārāsu kramaśo maṇḍalādiṣu || 50 ||
[Analyze grammar]
ājanorddhānanaṃ vāhaṃ śithilaṃ vāhayet sudhīḥ |
aṅgeṣu lāghavaṃ yāvattāvattaṃ vāhayeddhayaṃ || 51 ||
[Analyze grammar]
mṛduḥ skandhe laghurvaktre śithilaḥ sarvasandhiṣu |
yadā sa sādino vaśyaḥ saṅgṛhṇīyāttadā hayaṃ || 52 ||
[Analyze grammar]
na tyajet paścimaṃ pādaṃ yadā sādhurbhavettadā |
tadākṛṣṭirvvidhātavyā pāṇibhyāmiha valgayā || 53 ||
[Analyze grammar]
tatra triko yathā tiṣṭhedudgrīvośvaḥ samānanaḥ |
dharāyāṃ paścimau pādau antarīśe yadāśrayau || 54 ||
[Analyze grammar]
tadā sandhāraṇaṃ kuryyādgāṭhavāhañca muṣṭinā |
sahasaivaṃ samākṛṣṭo yasturaṅgo na tiṣṭhati || 55 ||
[Analyze grammar]
śarīraṃ vikṣipantañca sādhayenmaṇḍalabhramaiḥ |
kṣipet skandhañca yo vāhaṃ sa ca sthāpyo hi valgayā || 56 ||
[Analyze grammar]
gomayaṃ lavaṇaṃ mūtraṃ kkathitaṃ mṛtsamanvitam |
aṅgalepo makṣikādidaṃśaśramavināśanaḥ || 57 ||
[Analyze grammar]
madhye bhadrādijātīnāṃ maṇḍo deyo hi sādinā |
darśanaṃ bhotatīkṣasya nirutsāhaḥ kṣudhā hayaḥ || 58 ||
[Analyze grammar]
yathā vaśyastathā śikṣā vinaśyantyativāhitāḥ |
avāhitā na sidhyanti tuṅgavaktrāṃśca vāhayet || 59 ||
[Analyze grammar]
sampīḍya jānuyugmena sthiramuṣṭisturaṅgamaṃ |
gomūtrākuṭilā veṇaī padmamaṇḍalamālikā || 60 ||
[Analyze grammar]
pañcolūkhalikā kāryyā garvitāste'tikīrttitāḥ || 8 ||
[Analyze grammar]
saṃkṣiptañcaiva vikṣiptaṃ kuñcitañca yathācitam || 61 ||
[Analyze grammar]
valgitāvalgitau caiva ṣoḍhā cetthamudāhṛtam |
vithīdhanuḥśataṃ yāvadaśītirnnavatistathā || 62 ||
[Analyze grammar]
bhadraḥ susādhyo vājī syānmando daṇḍaikamānasaḥ |
mṛgajaṅgho mṛgo vājī saṅkīrṇastatsamanvayāt || 63 ||
[Analyze grammar]
śarkkarāmadhulājādaḥ sugandho'sva śucirdvijaḥ |
tejasvī kṣatriyaścāśvo vinīto buddhimāṃśca yaḥ || 64 ||
[Analyze grammar]
śūdro'śuciścalo mando virūpo vimatiḥ khalaḥ |
valgayā dhāryyamāṇo'śvo lālakaṃ yaśca darśayet || 65 ||
[Analyze grammar]
dhārāsu yojanīyo'sau pragrahagrahamokṣaṇaiḥ |
aśvādilakṣaṇaṃ vakṣye śālihotro yathāvadat || 66 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 288
The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)
Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;
Buy now!
Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)
Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);
Buy now!
Agni Purana (Two Volumes)
by M. N. Dutt (2023)
Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.
Buy now!
Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.
Buy now!
The Agni Purana (Hindi)
by (2013)
Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.
Buy now!
Agni Purana (Kannada)
by Sreedharananda (2013)
Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.
Buy now!