Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 286

[English text for this chapter is available]

dhanvantariruvāca |
kalpānmṛtyuñcayānvakṣye hyāyurddānrogamarddanān |
triśatī rogahā sevyā madhvājyatriphalāmṛtā || 1 ||
[Analyze grammar]

palaṃ palārddhaṃ karṣaṃ vā triphalāṃ sakalāṃ tathā |
vilvatailasya nasyañca māsaṃ pañcaśatī kavi || 2 ||
[Analyze grammar]

rīgāpamṛtyubalijat tilaṃ bhallātakaṃ tathā |
pañcāṅgaṃ vākucīcūrṇaṃ ṣaṇmāsaṃ śakadirodakaiḥ || 3 ||
[Analyze grammar]

kkāthaiḥ kuṣṭhañjayet sevyaṃ cūrṇaṃ līlakuruṇṭajam |
kṣīreṇa madhunā vāpi śatāyuḥ khaṇḍadugdhabhuk || 4 ||
[Analyze grammar]

madhvājyaśuṇṭhīṃ saṃsevya palaṃ prātaḥ sa mṛtyujit |
balīpalitajijjīvenmāṇḍūkī cūrṇadugdhapāḥ || 5 ||
[Analyze grammar]

uccaṭāmadhunā karṣa payaḥpā mṛtyujinnaraḥ |
madhvājyaiḥ payasā vāpi nirguṇḍī rogamṛtyujit || 6 ||
[Analyze grammar]

palāśatailaṃ karṣaikaṃ ṣaṇmāsaṃ madhunā pivet |
dugdhabhojī pañcaśatī sahasrāyurbhvennaraḥ || 7 ||
[Analyze grammar]

jyotiṣmatīpatrarasaṃ payasā triphalāṃ pivet |
madhunājyantatastadvat śatāvaryyā rajaḥ palaṃ || 8 ||
[Analyze grammar]

kṣaudrājyaiḥ payasā vāpi nirguṇḍī rogamṛtyujit |
rudantikākajyamadhubhuk dugdhabhojī ca mṛtyujit || 9 ||
[Analyze grammar]

karṣaṃ bhṛṅgarasenāpi rogajīccāmaro bhavet |
rudantikājyamadhubhuk dugdhabhojī ca mṛtyujit || 10 ||
[Analyze grammar]

karṣacūrṇaṃ harītakyā bhāvitaṃ bhṛṅgarāḍrasaiḥ |
ghṛtena madhunā sevya triśatāyuśca rogajit || 11 ||
[Analyze grammar]

vārāhikā bhṛṅgarasaṃ lohacūrṇaṃ śatāvarī |
sājyaṃ karṣaṃ pañcaśatī kārttacūrṇaṃ śatāvarī || 12 ||
[Analyze grammar]

bhāvitaṃ bhṛṅgarājena madhvājyantriśatī bhavet |
tāmraṃ mṛtaṃ mṛtatulyaṃ gandhakañca kumārikā || 13 ||
[Analyze grammar]

rasaivimṛjya dve guñje sājyaṃ pañcaśatābdavān |
aśvagandhā palaṃ tailaṃ sājyaṃkhaṇḍaṃ śatābdavān || 14 ||
[Analyze grammar]

palampunarnnavācūrṇaṃ madhvājyapayasā pivan |
aśokacūrṇasya palaṃ madhvājyaṃ payasārttint || 15 ||
[Analyze grammar]

tilasya tailaṃ samadhu nasyāt kṛṣṇakacaḥ śatī |
karṣamakṣaṃ samadhvājyaṃ śatāyuḥ payasā pivan || 16 ||
[Analyze grammar]

abhayaṃ saguḍañjagdhvā ghṛtena madhurādibhiḥ |
dugdhānnabhuk kṛṣṇakeśo'rogī pañcaśatābdavān || 17 ||
[Analyze grammar]

palaṅkuṣmāṇḍikācūrṇaṃ madhvājyapayasā pivan |
māsaṃ dugdhānnabhojī ca sahasrāyuviṃśogavān || 18 ||
[Analyze grammar]

śālūkacūrṇaṃ bhṛṅgājyaṃ samadhvājyaṃ śatābdakṛtaṃ |
kaṭutumbītailanasyaṃ karṣaṃ śatadvayābdavān || 19 ||
[Analyze grammar]

triphalā pippalī śuṇṭhī sevitā triśatāvdakṛt |
śatāvaryyāḥ pūrvayogaḥ sahasrāyurbalātikṛt || 20 ||
[Analyze grammar]

citrakena tathā pūrvastathā śuṇṭhīviḍaṅgataḥ |
lohena bhṛṅgarājena balayā nimbapañcakaiḥ || 21 ||
[Analyze grammar]

khadireṇa ca nirguṇḍyā kaṇṭakāryyātha vāsakāt |
varṣābhuvā tadrasairvā bhāvito vaṭikākṛtaḥ || 22 ||
[Analyze grammar]

cūrṇaṅghṛtairvā madhunā guḍādyairvāriṇā tathā |
oṃ hrūṃ sa iti mantreṇa mantrito yogarājakaḥ || 23 ||
[Analyze grammar]

mṛtasañjīvanīkalpo rogamṛtyuñjayo bhavet |
surāsuraiśca munibhiḥ sevitāḥ kalpasāgarāḥ || 24 ||
[Analyze grammar]

gajāyurvedaṃ provāca pālakāpyo'ṅgarājakaṃ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 286

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: