Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 255

[English text for this chapter is available]

agniruvāca |
tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ |
dharmmapradhānā ṛjavaḥ putravavite davīvivutīḥ || 1 ||
[Analyze grammar]

pañcayajñakriyāyuktāḥ sākṣaiṇaḥ pañca vā trayaḥ |
yathājāti yathāvarṇa sarvve sarvveṣu vā smṛtāḥ || 2 ||
[Analyze grammar]

strīvṛddhabālakitavamattonmattābhiśastakāḥ |
raṅgāvatāripāṣaṇḍikūṭakṛdvikalendriyāḥ || 3 ||
[Analyze grammar]

patitāptānnasambandhisahāyariputaskarāḥ |
asākṣiṇaḥ sarvvasākṣaī cauryyapāruṣyasāhase || 4 ||
[Analyze grammar]

ubhayānumataḥ sākṣaī bhavatyekopi dharmmavita |
abruvan hinaraḥ sākṣaayamṛṇaṃ sadaśabandhakam || 5 ||
[Analyze grammar]

rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake'hani |
na dadāti hi yaḥ sākṣaayaṃ jānannapi narādhamaḥ || 6 ||
[Analyze grammar]

sa kūṭasākṣaiṇaāṃ pāpaistulyo daṇḍena caiva hi |
sākṣiṇaḥ śrāvayedvādiprativādisamīpagān || 7 ||
[Analyze grammar]

ye pātakakṛtāṃ lokā mahāpātakināṃ tathā |
agnidānāñca ye lokā ye ca strībālaghātināṃ || 8 ||
[Analyze grammar]

tān sarvvān samavāpnoti yaḥ sākṣyamanṛtaṃ vadet |
sukṛtaṃ yattvāyā kiñaacijjanmāntaraśataiḥ kṛtam || 9 ||
[Analyze grammar]

tastarvaṃ tasya jānīhi yaṃ parājayase mṛṣā |
dvaidhe bahūnāṃ vacanaṃ sameṣu guṇaināntathā || 10 ||
[Analyze grammar]

guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattarāḥ |
yasyocuḥ sākṣaiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet || 11 ||
[Analyze grammar]

anyathā vādino yasya dhruvastasya parājayaḥ |
uktepi sākṣaibhiḥ sākṣye yadyanye guṇavattarāḥ || 12 ||
[Analyze grammar]

dviguṇāvānyathā brayuḥ kūṭāḥ syu pūrvasākṣaiṇaḥ |
pṛthak pṛthagdaṇḍanīyāḥ kūṭakṛtsākṣaiṇastathā || 13 ||
[Analyze grammar]

vivādād dviguṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ |
yaḥ sākṣyaṃ śrāvito'nyebhyo nihnate tattamovṛtaḥ || 14 ||
[Analyze grammar]

sa dāpyoṣṭaguṇaṃ daṇḍaṃ brāhmaṇantu vivāsayet |
varṇināṃ hi badho yatra tatra sākṣya'nṛtaṃ vadet || 15 ||
[Analyze grammar]

yaḥ kaścidartho'bhimataḥ svarukacyā tu parasparaṃ |
lekhyaṃ tu sākṣimat kāryyaṃ tasmin dhanikapūrvakam || 16 ||
[Analyze grammar]

samāmāsatadarddhāharnnāmajātisvagotrajaiḥ |
sabrahmacārikātmīyapitṛnāmādicihnitam || 17 ||
[Analyze grammar]

samāpte'rthe ṛṇī nāma svahastena niveśayet |
mataṃ me'mukaputrasya yadatroparilekhitaṃ || 18 ||
[Analyze grammar]

sākṣaiṇaśca svahastena pitṛnāmakarpūrvakam |
atrāhamamukaḥ sākṣī likheyuriti rte samāḥ || 19 ||
[Analyze grammar]

alipijña ṛṇī yaḥ syāllekhayet svamatantu saḥ |
sākṣī vā sākṣaiṇānyena sarvasākṣisamīpataḥ || 20 ||
[Analyze grammar]

ubhayābhyarthinaitanmayā hyamukasūnunā |
likhitaṃ hyamukeneti lekhako'thāntato likheta || 21 ||
[Analyze grammar]

vināpi sākṣibhirllekhyaṃ svahastalikhitañca yat |
tat pramāṇaṃ smṛtaṃ sarvaṃ balopadhikṛtādṛte || 22 ||
[Analyze grammar]

ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣaistribhireva tu |
ādhistu bhujyate tāvadyāvattanna pradīyate || 23 ||
[Analyze grammar]

deśāntarasthe durllekhye naṣṭonmṛṣṭe hṛte tathā |
bhinne cchinne tathā dagdhe lekhyamanyattu kārayet || 24 ||
[Analyze grammar]

sandigdhārthaviśuddhyarthaṃ svahastalikhitaṃ tu yat |
yuktiprāptikriyācihnasambandhāgamahetubhiḥ || 25 ||
[Analyze grammar]

lekhyesya pṛṣṭhe'bhilikhet praviṣṭamaghamarṇinaḥ |
dhanī copagataṃ dadyāt svahastaparicihnitam || 26 ||
[Analyze grammar]

datvarṇaṃ pāṭayellekhyaṃ śuddhyai cānyattu kārayet |
sākṣimacca bhavedyattu daddātavyaṃ samākṣikaṃ || 27 ||
[Analyze grammar]

tulāgnyāpo viṣaṃ koṣo divyānīha viśuddhaye |
mahābhiyogeṣvetāni śīrṣakasthe'bhiyoktari || 28 ||
[Analyze grammar]

rucyā vānyataraḥ kuryyāditaro varttayecchiraḥ |
vināpi śīrṣakāt kuryyānnṛpadrohe'tha pātake || 29 ||
[Analyze grammar]

nāsahasrāddharet phālaṃ na tulānna viṣantathā |
nṛpārtheṣvabhiyogeṣu vaheyuḥ śucayaḥ sadā || 30 ||
[Analyze grammar]

sahasrārthe lulādīni koṣamalpe'pi dāpayet |
śatārddhaṃ dāpayecchuddhamaśuddho daṇḍabhāga bhavet || 31 ||
[Analyze grammar]

sacelasnātamāhūya sūryyodaya upoṣitam |
kārayetsarvadivyāni nṛpabrāhmaṇasannidhau || 32 ||
[Analyze grammar]

tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇāṃ |
agnirjjalaṃ vā śūdrasya yavāḥ sapta viṣasya vā || 33 ||
[Analyze grammar]

tulādhāraṇavidvadbhirabhiyuktastulāśritaḥ |
pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ || 34 ||
[Analyze grammar]

ādityacandrāvanilo'nalaśca dyaurbhūmirāpo hṛdayaṃ yamaśca |
ahaśca rātrisca ubhe ca sandhye dharmmaśca jānāti narasya vṛttam || 35 ||
[Analyze grammar]

tvaṃ tule satyadhāmāsi purā devaivinirmitā |
satyaṃ vadasva kalyāṇi saṃśayānmāṃ vimocaya || 36 ||
[Analyze grammar]

yadyasmi pāpakṛnmātastato māṃ tvamadho naya |
śuddhaścedgamayodrdhvammāṃ tulāmityabhimantrayet || 37 ||
[Analyze grammar]

karau vimṛditavrīherlakṣayitvā tato nyaset |
saptāśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet || 38 ||
[Analyze grammar]

tvameva sarvabhūtānāmantaścarasi pāvaka |
sākṣivat puṇyapāpebhyo brūhi satyaṅkare mama || 39 ||
[Analyze grammar]

tasyetyuktavato lauhaṃ paścāśatpalikaṃ samam |
agnivarṇaṃ nyaset piṇḍaṃ hastayorubhayorapi || 40 ||
[Analyze grammar]

sa tamādāya saptaiva maṇḍalāni śanairvrajet |
ṣoḍa़śaṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvadantaram || 41 ||
[Analyze grammar]

muktvāgniṃ mṛditavrīhiradagdhaḥ śuddhimāpnuyāt |
antarā patite piṇḍe sandehe vā punarharet || 42 ||
[Analyze grammar]

pavitrāṇāṃ pavitra tvaṃ śodhyaṃ śodhaya pāvaka |
satyena mābhirakṣasva varuṇetyabhiśastakam || 43 ||
[Analyze grammar]

nābhidaghnodakasthasya gṛhītvorū jalaṃ viśet |
samakālamiṣuṃ muktamānīyādyo javī naraḥ || 44 ||
[Analyze grammar]

yadi tasminnimagnāṅgaṃ paśyeccecchuddhimāpnuyāt |
tvaṃ viṣa brahmaṇaḥ putra satyadharme vyavasthitaḥ || 45 ||
[Analyze grammar]

trāyasvāsmādabhīśāpāt satyena bhava me'mṛtam |
evamuktvā viṣaṃ śārṅga bhakṣayeddhimaśailajaṃ || 46 ||
[Analyze grammar]

yasya vegairvinā jīrṇaṃ śuddhiṃ tasya vinirddiśet |
devānugrān samabhyarccya tatsnānodakamāharet || 47 ||
[Analyze grammar]

saṃśrāvya pāyayettasmājjalāttu prasṛtitrayam |
ācaturddaśamādahno yasya no rājadaivikam || 48 ||
[Analyze grammar]

vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syādasaṃśayam |
satyavāhanaśastrāṇi gobījakanakāni ca || 49 ||
[Analyze grammar]

devatāgurupādāśca iṣṭāpūrttakṛtāni ca |
ityete sukarāḥ proktāḥ śapathāḥ svalpasaṃśaye || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 255

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: