Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 230

[English text for this chapter is available]

puṣkara uvāca |
auṣadhāni ca yuktāni dhānyaṃ kṛṣṇamaśobhanaṃ |
kārpāsaṃ tṛṇaśuṣkañca gomayaṃ vai dhanāni ca || 1 ||
[Analyze grammar]

aṅgāraṃ guḍasarjau ca muṇḍābhyaktañca nagnakaṃ |
ayaḥ paṅkaṃ carmmakeśau unmattañca napuṃsakaṃ || 2 ||
[Analyze grammar]

caṇḍālaśvapacādyāni narā bandhanapālakāḥ |
garbhiṇī strī ca vidhavāḥ piṇyākādīni vai mṛtaṃ || 3 ||
[Analyze grammar]

tuṣabhasmakapālāsthibhinnabhāṇḍamaśastakaṃ |
aśasto vādyaśabdaśca bhinna bhairavajharkbharaḥ || 4 ||
[Analyze grammar]

ehīti purataḥ śabdaḥ śasyate na tu pṛṣṭhataḥ |
gaccheti paścācchabdo'gryaḥ purastāttu vigarhitaḥ || 5 ||
[Analyze grammar]

kva yāsi tiṣṭha mā gaccha kinte tatra gatasya ca |
aniṣṭaśabdā mṛtyarthaṃ kravyādaśca dhvajādigaḥ || 6 ||
[Analyze grammar]

skhalanaṃ vāhanānāñca śastrabhaṅgastathaiva ca |
śiroghātaśca cadvārādyaiśchatra vāsādipātanaṃ || 7 ||
[Analyze grammar]

harimabhyarcya saṃstutya syādamaṅgalyanāśanaṃ |
dvitīyantu tato dṛṣṭvā viruddhaṃ praviśed gṛhaṃ || 8 ||
[Analyze grammar]

śvetāḥ sumanasaḥ śreṣṭhāḥ pūrṇakumbho mahottamaḥ |
māṃsaṃ matsyā dūraśabdā vṛddha ekaḥ paśustvajaḥ || 9 ||
[Analyze grammar]

gāvasturaṅgamā nāgā devāśca jvalito'nalaḥ |
dūrvārdragomayaṃ veśyā svarṇarūpyañca ratnakaṃ || 10 ||
[Analyze grammar]

vacāsiddhārthakauṣadhyo mudra āyudhakhaḍgakaṃ |
chatraṃ pīṭhaṃ rājaliṅgaṃ śavaṃ ruditavarjitaṃ || 11 ||
[Analyze grammar]

phalaṃ ghṛtaṃ dadhi payo akṣatādarśamākṣikaṃ |
śaṅkha ikṣuḥ śubhaṃ vākpaṃ bhaktavāditragītakaṃ || 12 ||
[Analyze grammar]

gambhīrameghastanitaṃ taḍittuṣṭiśca mānasī |
ekataṃ sarvaliṅgāni manasastuṣṭirekataḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 230

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: