Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 209

[English text for this chapter is available]

dānaparibhāṣākathanaṃ |
agniruvāca |
dānadharmān pravakṣyāmi bhuktimuktidān śṛṇu |
dānamiṣṭaṃ tathā pūrtaṃ dharmaṃ kurvan hi sarvabhāk || 1 ||
[Analyze grammar]

vāpīkūpataḍāgāni devatāyatanāni ca |
annapradānamārāmāḥ pūrtaṃ dharmaṃ ca muktidaṃ || 2 ||
[Analyze grammar]

agnihotraṃ tapaḥ satyaṃ vedānāñcānupālanaṃ |
ātithyaṃ vaiśvadevañca prāhuriṣṭañca nākadaṃ || 3 ||
[Analyze grammar]

grahoparāge yaddānaṃ sūryasaṅkramaṇeṣu ca |
dvādaśyādau ca yaddānaṃ pūrtaṃ tadapi nākadaṃ || 4 ||
[Analyze grammar]

deśe kāle ca pātre ca dānaṃ koṭiguṇaṃ bhavet |
ayane viṣuve puṇye vyatīpāte dinakṣaye || 5 ||
[Analyze grammar]

yugādiṣu ca saṅkrāntau caturdaśyaṣṭamīṣu ca |
sitapañcadaśīsarvadvādaśīṣvaṣṭakāsu ca || 6 ||
[Analyze grammar]

yajñotsavavivāheṣu tathā manvantarādiṣu |
vaidhṛtau dṛṣṭaduḥsvapne dravyabrāhmaṇalābhataḥ || 7 ||
[Analyze grammar]

śraddhā vā yaddine tatra sadā vā dānamiṣyate |
ayane dve viṣuve dve catasraḥ ṣaḍaśītayaḥ || 8 ||
[Analyze grammar]

catasro viṣṇupadyaśca saṅkrātyo dvādaśottamāḥ |
kanyāyāṃ mithune mīne dhanuṣyapi ravergatiḥ || 9 ||
[Analyze grammar]

ṣaḍaśītimukhāḥ proktāḥ ṣaḍaśītiguṇāḥ phalaiḥ |
atītānāgate puṇye dve udagdakṣiṇāyane || 10 ||
[Analyze grammar]

triṃśatkarkaṭake nāḍyo makare viṃśatiḥ smṛtāḥ |
vartamāne tulāmeṣe nāḍyāstubhayato daśa || 11 ||
[Analyze grammar]

ṣaḍaśītyāṃ vyatītāyāṃ ṣaṣṭiruktāstu nāḍikāḥ |
puṇyākhyā viṣṇupādyāñca prākpaścādapi ṣoḍaśa || 12 ||
[Analyze grammar]

śravaṇāśvidhaniṣṭhāsu nāgadaivatamastake |
yadā syādravivāreṇa vyatīpātaḥ sa ucyate || 13 ||
[Analyze grammar]

navamyāṃ śuklapakṣasya kārttike niragātkṛtaṃ |
tretā sitatṛtīyāyāṃ vaiśākhe dvāparaṃ yugaṃ || 14 ||
[Analyze grammar]

darśe vai māghamāsasya trayodaśyāṃ nabhasyake |
kṛṣṇe kaliṃ vijānīyājjñeyā manvantarādayaḥ || 15 ||
[Analyze grammar]

aśvayukacchuklanavamī dvādaśī kārttike tathā |
tṛtīyā caiva māghasya tathā bhādrapadasya ca || 16 ||
[Analyze grammar]

phālgunasyāpyamāvāsyā pauṣasyaikādaśī tathā |
āṣāḍhasyāpi daśamī māghamāsasya saptamī || 17 ||
[Analyze grammar]

śrāvaṇe cāṣṭamī kṛṣṇā tathāṣāḍhe ca pūrṇimā |
kārttike phālgune tadvajjyaiṣṭhe pañcadaśī tathā || 18 ||
[Analyze grammar]

ūrdhve caivāgrahāyaṇyā aṣṭakāstisra īritāḥ |
aṣṭakākhyā cāṣṭamī syādāsu dānāni cākṣyayaṃ || 19 ||
[Analyze grammar]

gayāgaṅgāprayāgādau tīrthe devālayādiṣu |
aprārthitāni dānāni vidyārthaṃ kanyakā na hi || 20 ||
[Analyze grammar]

dadyātpūrvamukho dānaṃ gṛhṇīyāduttarāmukhaḥ |
āyurvivardhate dāturgrahītuḥ kṣīyate na tat || 21 ||
[Analyze grammar]

nāma gotraṃ samuccārya sampradānasya cātmanaḥ |
sampradeyaṃ prayacchanti kanyādāne punastrayaṃ || 22 ||
[Analyze grammar]

snātvābhyarcya vyāhṛtibhirdadyāddānantu sodakaṃ |
kanakāśvatilā nāgā dāsīrathamahīgṛhāḥ || 23 ||
[Analyze grammar]

kanyā ca kapilā dhenurmahādānāni vai daśa |
śrutaśauryatapaḥkanyāyājyaśiṣyādupagataṃ || 24 ||
[Analyze grammar]

śulkaṃ dhanaṃ hi sakalaṃ śulkaṃ śilpānuvṛttitaḥ |
kuśīdakṛṣivāṇijyaprāptaṃ yadupakārataḥ || 25 ||
[Analyze grammar]

pāśakadyūtacauryādipratirūpakasāhasaiḥ |
vyājenopāvarjitaṃ kṛtsnaṃ trividhaṃ trividhaṃ phalaṃ || 26 ||
[Analyze grammar]

adhyagnyadhyāvāhanikaṃ dattañca prītikarmaṇi |
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtaṃ || 27 ||
[Analyze grammar]

brahmakṣatraviśāṃ dravyaṃ śūdrasyaiṣāmanugrahāt |
bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ stryiyaḥ || 28 ||
[Analyze grammar]

kulānāntu śataṃ hanyādaprayacchan pratiśrutaṃ |
devānāñca gurūṇāñca mātāpitrostathaiva ca || 29 ||
[Analyze grammar]

puṇyaṃ deyaṃ prayatnena yatpuṇyañcārjitaṃ kvacit |
pratilābhecchayā dattaṃ yaddhanaṃ tadapārthakaṃ || 30 ||
[Analyze grammar]

śraddhayā sādhyate dharmo dattaṃ vāryapi cākṣayaṃ |
jñānaśīlaguṇopetaḥ parapīḍāvahiṣkṛtaḥ || 31 ||
[Analyze grammar]

ajñānāṃ pālanāttrāṇāttatpātraṃ paramaṃ smṛtaṃ |
mātuḥ śataguṇaṃ dānaṃ sahasraṃ piturucyate || 32 ||
[Analyze grammar]

anantaṃ duhiturdānaṃ sodarye dattamakṣayaṃ |
amanuṣye samaṃ dānaṃ pāpe jñeyaṃ mahāphalaṃ || 33 ||
[Analyze grammar]

varṇasaṅkare dviguṇaṃ śūdre dānaṃ caturguṇaṃ |
vaiśye cāṣṭaguṇaṃ kṣatre ṣoḍaśatvaṃ dvijavruve || 34 ||
[Analyze grammar]

vedādhyāye śataguṇamantaṃ vedabodhake |
purohite yājakādau dānamakṣayamucyate || 35 ||
[Analyze grammar]

śrīvihīneṣu yaddattaṃ tadanantaṃ ca yajavani |
atapasvyanadhīyānaḥ pratigraharucirdvijaḥ || 36 ||
[Analyze grammar]

ambhasyaśmaplavenaiva saha tenaiva majjati |
snātaḥ samyagupaspṛśya gṛhṇīyātprayataḥ śuciḥ || 37 ||
[Analyze grammar]

pratigrahītā sāvitrīṃ sarvadaiva prakīrtayet |
tatastu kīrtayetsārdhaṃ dravyeṇa saha daivataṃ || 38 ||
[Analyze grammar]

pratigrāhī paṭheduccaiḥ pratigṛhya dvijottamāt |
mandaṃ paṭhetkṣatriyāttu upāṃśu ca tathā viśaḥ || 39 ||
[Analyze grammar]

manasā ca tathā śūdrātsvastivācanakaṃ tathā |
abhayaṃ sarvadaivatyaṃ bhūmirvai viṣṇudevatā || 40 ||
[Analyze grammar]

kanyā dāsastathā dāsī prājāpatyāḥ prakīrtitāḥ |
prājāpatyo gajaḥ proktasturago yamadaivataḥ || 41 ||
[Analyze grammar]

tathā caikaśaphaṃ sarvaṃ yāmyaśca mahiṣastathā |
uṣṭraśca nairṛto dhenū raudrī chāgo'nalastathā || 42 ||
[Analyze grammar]

āpyo meṣo hariḥ krīḍa āraṇyāḥ paśavo'nilāḥ |
jalāśayaṃ vāruṇaṃ syādvāridhānīghaṭādayaḥ || 43 ||
[Analyze grammar]

samudrajāni ratnāni hemalauhāni cānalaḥ |
prājāpatyāni śasyāni pakvānnamapi sattama || 44 ||
[Analyze grammar]

gāndharvaṃ gandhamityāhurvastraṃ vārhaspataṃ smṛtaṃ |
vāyavyāḥ pakṣiṇaḥ sarve vidyā brāhmī tathāṅgakaṃ || 45 ||
[Analyze grammar]

sārasvataṃ pustakādi viśvakarmā tu śilapke |
vanaspatirdrumādīnāṃ dravyadevā harestanuḥ || 46 ||
[Analyze grammar]

chatraṃ kṛṣṇājinaṃ śayyā ratha āsanameva ca |
upānahau tathā yānamuttānāṅgira īritaṃ || 47 ||
[Analyze grammar]

raṇopakaraṇaṃ śastraṃ dhvajādyaṃ sarvadaivataṃ |
gṛhañca sarvadaivatyaṃ sarveṣāṃ viṣṇudevatā || 48 ||
[Analyze grammar]

śivo vā na tato dravyaṃ vyatiriktaṃ yato'sti hi |
dravyasya nāma gṛhṇīyāddadānīti tathā vadet || 49 ||
[Analyze grammar]

toyaṃ dadyāttato haste dāne vidhirayaṃ smṛtaḥ |
viṣṇurdātā viṣṇurdravyaṃ pratigṛhṇāmi vai vadet || 50 ||
[Analyze grammar]

svasti pratigrahaṃ dharmaṃ bhuktimuktī phaladvayaṃ |
gurūn bhṛtyānna jihīrṣurarciṣyan devatāḥ pitṝn || 51 ||
[Analyze grammar]

sarvataḥ pratigṛhṇīyānna tu tṛpyetsvayantataḥ |
śūdrīyanna tu yajñārthaṃ dhanaṃ śūdrasya tatphalaṃ || 52 ||
[Analyze grammar]

guḍatakrarasādyāśca śūdrādgrāhyā nivartinā |
sarvataḥ pratigṛhṇīyādavṛtyākarṣito dvijaḥ || 53 ||
[Analyze grammar]

nādhyāpanādyājanādvā garhitādvā pratigrahāt |
doṣo bhavati viprāṇāṃ jvalanārkasamā hi te || 54 ||
[Analyze grammar]

kṛte tu dīyate gatvā tretāsvānīya dīyate |
dvāpāre yācamānāya kalau tvanugamānvite || 55 ||
[Analyze grammar]

manasā pātramuddiśya jalaṃ bhūmau vinikṣipet |
vidyate sāgarasyānto nānto dānasya vidyate || 56 ||
[Analyze grammar]

adya somārkagrahaṇasaṅkrāntyādau ca kālake |
gaṅgāgayāprayāgādau tīrthadeśe mahāguṇe || 57 ||
[Analyze grammar]

tathā cāmukagotrāya tathā cāmukaśarmaṇe |
vedavedāṅgayuktāya pātrāya sumahātmane || 58 ||
[Analyze grammar]

yathānāma mahādravyaṃ viṣṇurudrādidaivataṃ |
putrapautragṛhaiśvaryapatnīdharmārthasadguṇā || 59 ||
[Analyze grammar]

kīttividyāmahākāmasaubhāgyārogyavṛddhaye |
sarvapāpopaśāntyarthaṃ svargārthaṃ bhuktimuktaye || 60 ||
[Analyze grammar]

etattubhyaṃ sampradade prīyatāṃ me hariḥ śivaḥ |
divyāntarīkṣabhaumādisamutpātaughaghātakṛt || 61 ||
[Analyze grammar]

dharmārthakāmamokṣāptyai brahmalokaprado'stu me |
yathānāmasagotrāya viprāyāmukaśarmaṇe || 62 ||
[Analyze grammar]

etaddānapratiṣṭhārthaṃ suvarṇaṃ dakṣiṇāṃ dade |
anena dānavākyena sarvadānāni vai dadet || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 209

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: