Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
rakṣāṃ svasya pareṣāñca vakṣye tāṃ mārjanāhvayāṃ |
yayā vimucyate duḥkhaiḥ sukhañca prāpnuyānnaraḥ || 1 ||
[Analyze grammar]

oṃ namaḥ paramārthāya puruṣāya mahātmane |
arūpabahurūpāya vyāpine paramātmane || 2 ||
[Analyze grammar]

niṣkalmaṣāya śuddhāya dhyānayogaratāya ca |
namaskṛtya pravakṣyāmi yattatsidhyatu me vacaḥ || 3 ||
[Analyze grammar]

varāhāya nṛsiṃhāya vāmanāya mahāmune |
namaskṛtya pravakṣyāmi yattatsidhyatu me vacaḥ || 4 ||
[Analyze grammar]

trivikramāya rāmāya vaikuṇṭhāya narāya ca |
namaskṛtya pravakṣyāmi yattatsidhyatu me vacaḥ || 5 ||
[Analyze grammar]

varāha narasiṃheśa vāmaneśa trivikrama |
haragrīveśa sarveśa hṛṣīkeśa harāśubham || 6 ||
[Analyze grammar]

aparājitacakrādyaiścaturbhiḥ paramāyudhaiḥ |
akhaṇḍitānubhāvaistvaṃ sarvaduṣṭaharo bhava || 7 ||
[Analyze grammar]

harāmukasya duritaṃ sarvañca kuśalaṃ kuru |
mṛtyubandhārtabhayadaṃ duritasya ca yatphalam || 8 ||
[Analyze grammar]

parābhidhyānasahitaiḥ prayuktañcābhicārakam |
gadasparśamahārogaprayogaṃ jarayā jara || 9 ||
[Analyze grammar]

oṃ namo vāsudevāya namaḥ kṛṣṇāya khaḍgine |
namaḥ puṣkaranetrāya keśavāyādicakriṇe || 10 ||
[Analyze grammar]

namaḥ kamalakiñjalkapītanirmalavāsase |
mahāhararipuskandhasṛṣṭacakrāya cakriṇe || 11 ||
[Analyze grammar]

dṃṣṭroddhṛtakṣitibhṛte trayīmūrtimate namaḥ |
mahāyajñavarāhāya śeṣabhogāṅkaśāyine || 12 ||
[Analyze grammar]

taptahāṭakakeśāgrajvalatpāvakalocana |
vajrādhikanakhasparśaṃ divyasiṃha namostu te || 13 ||
[Analyze grammar]

kāśyapāyātihrasvāya ṛgyajuḥsāmabhūṣita |
tubhyaṃ vāmanarūpāyākramate gāṃ namo namaḥ || 14 ||
[Analyze grammar]

varāhāśeṣaduṣṭāni sarvapāpaphalāni vai |
marda marda mahādaṃṣṭra marda marda ca tatphalam || 15 ||
[Analyze grammar]

narasiṃha karālākhya dantaprāntānalojjvala |
bhañja bhañja ninādena duṣṭānyasyārtināśana || 16 ||
[Analyze grammar]

ṛgyajuḥsāmagarbhābhirvāgbhirvāmanarūpadhṛk |
praśamaṃ sarvaduḥkhāni nayattvasya janārdanaḥ || 17 ||
[Analyze grammar]

aikāhikaṃ dvyāhikañca tathā tridivasaṃ jvaram |
cāturthakantathātyugrantathaiva satatajvaram || 18 ||
[Analyze grammar]

doṣotthaṃ sannipātotthaṃ tathaivāgantukaṃ jvaram |
śamaṃ nayāśu govinda cchindhi cchindhyasya vedanām || 19 ||
[Analyze grammar]

netraduḥkhaṃ śiroduḥkhaṃ duḥkhañcodarasambhavam |
antaḥśvāsamatiśvāsaṃ paritāpaṃ savepathum || 20 ||
[Analyze grammar]

gudaghrāṇāṅghrirogāṃśca kuṣṭharogāṃstathā kṣayaṃ |
kāmalādīṃstathā rogān pramehāṃścātidāruṇān || 21 ||
[Analyze grammar]

bhagandarātisārāṃśca mukharogāṃśca valgulīm |
aśmarīṃ mūtrakṛcchrāṃśca rogānanyāṃśca dāruṇān || 22 ||
[Analyze grammar]

ye vātaprabhavā rogā ye ca pittasamudbhavāḥ |
kaphodbhavāśca ye kecitye cānye sānnipātikāḥ || 23 ||
[Analyze grammar]

āgantukāśca ye rogā lūtā visphoṭakādayaḥ |
te sarve praśamaṃ yāntu vāsudevāpamārjitāḥ || 24 ||
[Analyze grammar]

vilayaṃ yāntu te sarve viṣṇoruccāraṇena ca |
kṣayaṃ gachhantu cāśeṣāste cakrābhihatā hareḥ || 25 ||
[Analyze grammar]

acyutānantagovindanāmoccāraṇabhīṣitāḥ |
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham || 26 ||
[Analyze grammar]

sthāvaraṃ jaṅgamaṃ vāpi kṛtrimaṃ cāpi yadviṣam |
dantodbhavaṃ nakhabhavamākāśaprabhavaṃ viṣam || 27 ||
[Analyze grammar]

lūtādiprabhavaṃ yacca viṣamanyattu duḥkhadaṃ |
śamaṃ nayatu tatsarvaṃ kīrtitosya janārdanaḥ || 28 ||
[Analyze grammar]

grahān pretagrahāṃścāpi tathā vai ḍākinīgrahān |
vetālāṃśca piśācāṃśca gandharvān yakṣarākṣasān || 29 ||
[Analyze grammar]

śakunīpūtanādyāṃśca tathā vaināyakān grahān |
mukhamaṇḍīṃ tathā krūrāṃ revatīṃ vṛddharevatīm || 30 ||
[Analyze grammar]

vṛddhakākhyān grahāṃścogrāṃstathā mātṛgrahānapi |
bālasya viṣṇoścaritaṃ hantu bālagrahānimān || 31 ||
[Analyze grammar]

vṛddhāśca ye grahāḥ kecidye ca bālagrahāḥ kvacit |
narasiṃhasya te dṛṣṭyā dagdhā ye cāpi yauvane || 32 ||
[Analyze grammar]

sadā karālavadano narasiṃho mahābalaḥ |
grahānaśeṣānniḥśeṣān karotu jagato hitaḥ || 33 ||
[Analyze grammar]

narasiṃha mahāsiṃha jvālāmālojjvalānana |
grahānaśeṣān sarveśa khāda khādāgnilocana || 34 ||
[Analyze grammar]

ye rogā ye mahotpātā yadviṣaṃ ye mahāgrahāḥ |
yāni ca krūrabhṛtāni grahapīḍāśca dāruṇāḥ || 35 ||
[Analyze grammar]

śastrakṣateṣu ye doṣā jvālāgardabhakādayaḥ |
tāni sarvāṇi sarvātmā paramātmā janārdanaḥ || 36 ||
[Analyze grammar]

kiñcidrūpaṃ samāsyāya vāsudevāsya nāśaya || 37 ||
[Analyze grammar]

kṣiptvā sudarśanañcakraṃ jvālāmālātibhīṣaṇam |
sarvaduṣṭopaśamanaṃ kuru devavarācyuta || 38 ||
[Analyze grammar]

sudarśana mahājvāla cchindhi cchindhi mahārava |
sarvaduṣṭāni rakṣāṃsi kṣayaṃ yāntu vibhīṣaṇa || 39 ||
[Analyze grammar]

prācyāṃ pratīcyāṃ ca diśi dakṣiṇottaratastathā |
rakṣāṅkarotu sarvātmā narasiṃhaḥ sugarjitaḥ || 40 ||
[Analyze grammar]

divi bhuvyantarīkṣe ca pṛṣṭhataḥ pārśvatogrataḥ |
rakṣāṅkarotu bhagavān bahurūpī janārdanaḥ || 41 ||
[Analyze grammar]

yathā viṣṇurjagatsarvaṃ sadevāsuramānuṣaṃ |
tena satyena duṣṭāni śamamasya vrajantu vai || 42 ||
[Analyze grammar]

yathā viṣṇau smṛte sadyaḥ saṅkṣayaṃ yānti pātakāḥ |
satyena tena sakalaṃ duṣṭamasya praśāmyatu || 43 ||
[Analyze grammar]

paramātmā yathā viṣṇurvedānteṣu ca gīyate |
tena satyena sakalaṃ duṣṭamasya praśāmyatu || 44 ||
[Analyze grammar]

yathā yajñeśvaro viṣṇurdeveṣvapi hi gīyate |
satyena tena sakalaṃ yanmayoktaṃ tathāstu tat || 45 ||
[Analyze grammar]

śāntirastu śivañcāstu duṣṭamasya praśāmyatu |
vāsudevaśarīrotthaiḥ kuśairnirmathitaṃ mayā || 46 ||
[Analyze grammar]

apamārjatu govindo naro nārāyaṇastathā |
tathāstu sarvaduḥkhānāṃ praśamo japanāddhareḥ || 47 ||
[Analyze grammar]

apamārjanakaṃ śastraṃ sarvarogādivāraṇam |
ayaṃ hariḥ kuśo viṣṇurhatā rogā mayā tava || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 31

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: