Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
vakṣye dīkṣāṃ sarvadāñca maṇḍalebje hariṃ yajet |
daśamyāmupasaṃhṛtya yāgadravyaṃ samastakaṃ || 1 ||
[Analyze grammar]

vinyasya nārasiṃhena sammantrya śatavārakaṃ |
sarṣapāṃstu phaḍantena rakṣoghnān sarvataḥ kṣipet || 2 ||
[Analyze grammar]

śaktiṃ sarvātmakāṃ tatra nyasetprāsādarūpiṇīṃ |
sarvauṣadhiṃ samāhṛtya vikirānabhimantrayet || 3 ||
[Analyze grammar]

śatavāraṃ śubhe pātre vāsudevena sādhakaḥ |
saṃsādhya paṇjagavyantu pañcabhirmūlamūrtibhiḥ || 4 ||
[Analyze grammar]

nārāyaṇāntaiḥ samprokṣya kuśāgraistena tāṃ bhuvaṃ |
vikirānvāsudevena kṣipeduttānapāṇinā || 5 ||
[Analyze grammar]

tridhā pūrvamukhastiṣṭhan dhyāyetviṣṇuṃ tathā hṛdi |
vardhanyā sahite kumbhe sāṅgaṃ viṣṇuṃ prapūjayet || 6 ||
[Analyze grammar]

śatavāraṃ mantrayitvā tvastreṇaiva ca vardhanīṃ |
acchinnadhārayā siñcanīśānāntaṃ nayecca taṃ || 7 ||
[Analyze grammar]

kalasaṃ pṛṣṭhato nītvā sthāpayedvikiropari |
saṃhṛtya vikirān darbhaiḥ kumbheśaṃ karkarīṃ yajet || 8 ||
[Analyze grammar]

savastraṃ pañcaratnāḍhyaṃ khaṇḍile pūjayeddhariṃ |
agnāvapi samabhyarcya mantrān sañjapya pūrvavat || 9 ||
[Analyze grammar]

prakṣālya puṇḍarīkena vilipyāntaḥ sugandhinā |
ukhāmājyena saṃpūrya gokṣīreṇa tu sādhakaḥ || 10 ||
[Analyze grammar]

ālokya vāsudevena tataḥ saṅkarṣaṇena ca |
taṇḍulānājyasaṃsṛṣṭān kṣipetkṣīre susaṃskṛte || 11 ||
[Analyze grammar]

pradyumnena smāloḍya darvyā saṅghaṭṭayecchanaiḥ |
pakvamuttārayetpaścādaniruddhena deśikaḥ || 12 ||
[Analyze grammar]

prakṣālyālipya tatkuryādūrdhvapuṇḍraṃ tu bhasmanā |
nārāyaṇena pārśveṣu carumevaṃ susaṃskṛtaṃ || 13 ||
[Analyze grammar]

bhāgamekaṃ tu devāya kalaśāya dvitīyakaṃ |
tṛtīyena tu bhāgena pradadyādāhutitrayaṃ || 14 ||
[Analyze grammar]

śiṣyaiḥ saha caturthaṃ tu gururadyādviśuddhaye |
nārāyaṇena sammantrya saptadhā kṣīravṛkṣajam || 15 ||
[Analyze grammar]

dantakāṣṭhaṃ bhakṣayitvā tyaktvā jñātvāsvapātakaṃ |
aindrāgnyuttarakeśānīmukhaṃ patitamuttamaṃ || 16 ||
[Analyze grammar]

śubhaṃ siṃhaśataṃ hutvā ācamyātha praviśya ca |
pūjāgāraṃ nyasenmantrī prācyāṃ viṣṇuṃ pradakṣiṇaṃ || 17 ||
[Analyze grammar]

saṃsārārṇavamagnānāṃ paśūnāṃ pāśamuktaye |
tvameva śaraṇaṃ deva sadā tvaṃ bhaktavatsala || 18 ||
[Analyze grammar]

devadevānujānīhi prākṛtaiḥ pāśabandhanaiḥ |
pāśitānmocayiṣyāmi tvatprasādātpaśūnimān || 19 ||
[Analyze grammar]

iti vijñāpya deveśaṃ sampraviśya paśūṃstataḥ |
dhāraṇābhistu saṃśodhya pūrvajjvalanādinā || 20 ||
[Analyze grammar]

saṃskṛtya mūrtyā saṃyojya netre baddhvā pradarśayet |
puṣpapūrṇāñjalīṃstatra kṣipettannāma yojayet || 21 ||
[Analyze grammar]

amantramarcanaṃ tatra pūrvavatkārayetkramāt |
yasyāṃ mūrtau patetpuṣpaṃ tasya tannāma nirdiśet || 22 ||
[Analyze grammar]

śikhāntasammitaṃ sūtraṃ pādāṅguṣṭhādi ṣaḍguṇaṃ |
kanyāsu kartitaṃ raktaṃ punastattriguṇīkṛtam || 23 ||
[Analyze grammar]

yasyāṃ saṃlīyate viśvaṃ yato viśvaṃ prasūyate |
prakṛtiṃ prakriyābhedaiḥ saṃsthitāṃ tatra cintayet || 24 ||
[Analyze grammar]

tena prākṛtikān pāśān grathitvā tattvasaṅkhyayā |
kṛtvā śarāve tatsūtraṃ kuṇḍapārśve nidhāya tu || 25 ||
[Analyze grammar]

tatastattvāni sarvāṇi dhyātvā śiṣyatanau nyaset |
sṛṣṭikramātprakṛtyādipṛthivyantāni deśikaḥ || 26 ||
[Analyze grammar]

tatraikadhā paṇcadhā syāddaśadvādaśadhāpi vā |
jñātavyaḥ sarvabhedena grathitastattvacintakaiḥ || 27 ||
[Analyze grammar]

aṅgaiḥ pañcabhiradhvānaṃ nikhilaṃ vikṛtikramāt |
tanmātrātmani saṃhṛtya māyāsūtre paśostanau || 28 ||
[Analyze grammar]

prakṛtirliṅgaśaktiśca kartā buddhistathā manaḥ |
pañcatanmātrabuddhyākhyaṃ karmākhyaṃ bhūtapañcakaṃ || 29 ||
[Analyze grammar]

dhyāyecca dvādaśātmānaṃ sūtre dehe tathecchayā |
hutvā sampātavidhinā sṛṣṭeḥ sṛṣṭikrameṇa tu || 30 ||
[Analyze grammar]

ekaikaṃ śatahomena dattvā pūrṇāhutiṃ tataḥ |
śarāve sampuṭīkṛtya kumbheśāya nivedayet || 31 ||
[Analyze grammar]

adhivāsya yathā nyāyaṃ bhaktaṃ śiṣyaṃ tu dīkṣayet |
karaṇīṃ kartarīṃ vāpi rajāṃsi khaṭikāmapi || 32 ||
[Analyze grammar]

anyadapyupayogi syātsarvaṃ tadvāyugocare |
saṃsthāpya mūlamantreṇa parāmṛśyādhivādhivāsayet || 33 ||
[Analyze grammar]

namo bhūtebhyaśca baliḥ kuśe śete smaran hariṃ |
maṇḍapaṃ bhūṣayitvātha vitānaghaṭalaḍḍukaiḥ || 34 ||
[Analyze grammar]

maṇḍaletha yajedviṣṇuṃ tataḥ santarpya pāvakaṃ |
āhūya dīkṣayecchiṣyān baddhapadmāsanasthitān || 35 ||
[Analyze grammar]

sammokṣya viṣṇuṃ hastena mūrdhānaṃ spṛśya vai kramāt |
prakṛtyādivikṛtyantāṃ sādhibhūtādhidaivatāṃ || 36 ||
[Analyze grammar]

sṛṣṭimādhyātmikīṃ kṛtvā hṛdi tāṃ saṃharetkramāt |
tanmātrabhūtāṃ sakalāṃ jīvena samatāṃ gatāṃ || 37 ||
[Analyze grammar]

tataḥ samprārthya kambheśaṃ sūtraṃ saṃhṛtya deśikaḥ |
agneḥ samīpamāgatya pārśve taṃ sanniveśya tu || 38 ||
[Analyze grammar]

mūlamantreṇa sṛṣṭīśamāhutīnāṃ śatena taṃ |
udāsīnamathāsādya pūrṇāhutyā ca deśikaḥ || 39 ||
[Analyze grammar]

śuklaṃ rajaḥ samādāya mūlena śatamantritaṃ |
santāḍya hṛdayantena huṃphaṭkārāntasaṃyutaiḥ || 40 ||
[Analyze grammar]

viyogapadasaṃyuktairvījaiḥ padādibhiḥ kramāt |
pṛthivyādīni tattvāni viśliṣya juhuyāttataḥ || 41 ||
[Analyze grammar]

vahnāvakhilatattvānāmālaye vyāhṛte harau |
nīyamānaṃ kramātsarvaṃ tatrādhvānaṃ smaredbudhaḥ || 42 ||
[Analyze grammar]

tāḍanena viyojyaivaṃ ādāyāpādya śāmyatāṃ |
prakṛtyāhṛtya juhuyādyathokte jātavedasi || 43 ||
[Analyze grammar]

garbhādhānaṃ jātakarma bhogañcaiva layantathā |
śuddhaṃ tattvaṃ samuddhṛtya pūrṇāhutyā tu deśikaḥ |
sannayeddvipare tattve yāvadavyāhṛtaṃ kramāt || 45 ||
[Analyze grammar]

tatparaṃ jñānayogena vilāpya paramātmani |
vimuktabandhanaṃ jīvaṃ parasminnavyaye pade || 46 ||
[Analyze grammar]

nivṛttaṃ paramānande śuddhe buddhe smaredbudhaḥ |
dadyātpūrṇāhutiṃ paścādevaṃ dīkṣā samāpyate || 47 ||
[Analyze grammar]

prayogamantrān vakṣyāmi yairdīkṣā homasaṃlayaḥ |
oṃ yaṃ bhūtāni viśuddhaṃ huṃ phaṭ |
anena tāḍanaṃ kuryādviyojanamiha dvayaṃ || 48 ||
[Analyze grammar]

oṃ yaṃ bhūtānyāpātayehaṃ |
ādānaṃ kṛtvā cānena prakṛtyā yojanaṃ śṛṇu |
oṃ yaṃ bhūtāni puṃścāho |
homamantraṃ pravakṣyāmi tataḥ pūrṇāhutermanuṃ || 49 ||
[Analyze grammar]

oṃ bhūtāni saṃhara svāhā | oṃ aṃ oṃ namo bhagavate vāsudevāya vauṣaṭ |
pūrṇāhutyanantare tu tadvai śiṣyantu sādhayet |
evaṃ tattvāni sarvāṇi kramātsaṃśodhayedbudhaḥ || 50 ||
[Analyze grammar]

namontena svabījena tāḍanādipuraḥsaram |
oṃ vāṃ varmendriyāṇi | oṃ deṃ buddhīndriyāṇi |
yaṃ bījena samānantu tāḍanādiprayogakam || 51 ||
[Analyze grammar]

oṃ suṃgandhatanmātre viyuṅkṣva huṃ phaṭ | oṃ sampāhiṃ hā || oṃ khaṃ khaṃ kṣa prakṛtyā | oṃ suṃ huṃ gandhatanmātre saṃhara svāhā |
tataḥ pūrṇāhutiścaivamuttareṣu prayujyate |
oṃ rāṃ rasatanmātre | oṃ bheṃ rūpatanmātre | oṃ raṃ sparśatanmātre | oṃ eṃ śabdatanmātre | oṃ bhaṃ namaḥ | oṃ soṃ ahaṅkāraḥ | oṃ naṃ buddhe | oṃ oṃ prakṛte |
ekamūrtāvayaṃ prokto dīkṣāyogaḥ samāsataḥ |
evameva prayogastu navavyūhādike smṛtaḥ || 52 ||
[Analyze grammar]

dagdhāparasmin sandadhyānnirvāṇe prakṛtinnaraḥ |
avikāre samādadhyādīśvare prakṛtinnaraḥ || 53 ||
[Analyze grammar]

śodhayitvātha bhutāni karmāṅgāni viśodhayet |
buddhyākhyānyatha tanmātramanojñānamahaṅkṛtiṃ || 54 ||
[Analyze grammar]

liṅgātmānaṃ viśodhyānte prakṛtiṃ śodhāyetpunaḥ |
puruṣaṃ prākṛtaṃ śuddhamīśvare dhāmni saṃsthitaṃ || 55 ||
[Analyze grammar]

svagocarīkṛtāśeṣabhogamuktau kṛtāspadaṃ |
dhyāyan pūrṇāhutiṃ dadyāddīkṣeyaṃ tvadhikāriṇī || 56 ||
[Analyze grammar]

aṅgairārādhya mantrasya nītvā tattvagaṇaṃ samaṃ |
kramādevaṃ viśodhyānte sarvasiddhisamanvitaṃ || 57 ||
[Analyze grammar]

dhyāyan pūrṇāhitiṃ dadyātdīkṣeyaṃ sādhake smṛtā |
dravyasya vā na sampattiraśaktirvātmano yadi || 58 ||
[Analyze grammar]

iṣṭvā devaṃ yathā pūrvaṃ sarvopakaraṇānvitaṃ |
sadyodhivāsya dvādaśyāṃ dīkṣayeddeśikottamaḥ || 59 ||
[Analyze grammar]

bhakto vinītaḥ śārīrairguṇaiḥ sarvaiḥ samanvitaḥ |
śiṣyo nātidhanī yastu sthaṇḍilebhyarcya dīkṣayet || 60 ||
[Analyze grammar]

adhvānaṃ nikhilaṃ daivaṃ bhautaṃ vādhyātmikī kṛtaṃ |
sṛṣṭikrameṇa śiṣyasya dehe dhyātvā tu deśikaḥ || 61 ||
[Analyze grammar]

aṣṭāṣṭāhutibhiḥ pūrvaṃ kramātsantarpya sṛṣṭimān |
svamantrairvāsudevādīn jananādīn visarjayet || 62 ||
[Analyze grammar]

homena śodhayetpaścātsaṃhārakramayogataḥ |
yonisūtrāṇi baddhāni muktvā karmāṇi deśikaḥ || 63 ||
[Analyze grammar]

śiṣyadehātsamāhṛtya kramāttattvāni śodhayet |
agnau prākṛtike viṣṇau layaṃ nītvādhidaivake || 64 ||
[Analyze grammar]

śuddhaṃ tattvamaśuddhena pūrṇāhutyā tu sādhayet |
śiṣye prakṛtimāpanne dagdhvā prākṛtikān guṇān || 65 ||
[Analyze grammar]

maucayedadhikāre vā niyuñjyāddeśikaḥ śiśūn |
athānyān śaktidīkṣāṃ vā kuryātbhāve sthito guruḥ || 66 ||
[Analyze grammar]

bhaktyā samprātipannānāṃ yatīnāṃ nirdhanasya ca |
sampūjya sthaṇḍile viṣṇuṃ pārśvasthaṃ sthāpya putrakaṃ || 67 ||
[Analyze grammar]

devatābhimukhaḥ śiṣyastiryagāsyaḥ svayaṃ sthitaḥ |
adhvānaṃ nikhilaṃ dhyātvā parvabhiḥ svairvikalpitaṃ || 68 ||
[Analyze grammar]

śiṣyadehe tathā devamādhidaivikayācanaṃ |
dhyānayogena sañcintya pūrvavattāḍanādinā || 69 ||
[Analyze grammar]

kramāttattvāni sarvāṇi śodhayetsthaṇḍile harau |
tāḍanena viyojyātha gṛhītvātmani tatparaḥ || 70 ||
[Analyze grammar]

deve saṃyojya saṃśodhya gṛhītvā tatsvabhāvataḥ |
ānīya śuddhabhāvena sandhayitvā krameṇa tu || 71 ||
[Analyze grammar]

śodhayeddhyānayogena sarvato jñānamudrayā |
śuddheṣu sarvatattveṣu pradhāne ceśvare sthite || 72 ||
[Analyze grammar]

dagdhvā nirvāpayecchiṣyān pade caiśe niyojayet |
ninayetsiddhimārge vā sādhakaṃ deśikottamaḥ || 73 ||
[Analyze grammar]

evamevādhikārastho gṛhī karmaṇyatandritaḥ |
ātmānaṃ śodhayaṃstiṣṭhedyāvadrāgakṣayo bhavet || 74 ||
[Analyze grammar]

kṣīṇarāgamathātmānaṃ jñātvā saṃśuddhikilviṣaḥ |
āropya putre śiṣye vā hyadhikārantu saṃyamī || 75 ||
[Analyze grammar]

dagdhvā māyāmayaṃ pāśaṃ pravrajya svātmani sthitaḥ |
śarīrapātamākāṅkṣannāsītāvyaktaliṅgavān || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 27

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: