Abhijnana Sakuntalam (with translation and notes)
by Bidhubhusan Goswami | 1916 | 117,274 words
The Abhijnana Shakuntalam by Kalidasa, a court poet of Vikramaditya who likely thrived in the fifth century A.D. This edition includes the Sanskrit text, notes and English translation....
Chapter 7: Translation and notes
saptamo'nkah | [ danavavijayadanantaram urdhvo pratiyasyan narapatih ( akasayanena ) vimanena pravisati ] raja | anusthitah krtah pratipalitah nidesah maghavatah adesah yena tathoktah, satkriya adarah tasya visesah atisayah tammat hetoh ; anupayukta ayogya tadrsasya adarasya anaham manye | matalih | ubhayam bhavantam maghavantanca | bhavan marutvatah pratipattya prathamopakkatam . laghu manyate, sah api bhavatah avadanavismitah satkriyagunan na ganayati || 1 || bhavan marutah devah santi asya iti marutvan tasau matvarthe iti padasamjnayah abhavat na nastvam | indrah tasya marutvatah pratipattya gauravena sammananaya iti yavat ; satkriyadarsanena ityarthah prathamam upakrtam danavavadharupam tat laghu manyate | evambidhasya satkarasyayogyah khalu satkrto'surasamharah iti tva ' manyase | sah indrah api bhavatah avadanena virakarmana avadanam khandane syadativrtte ca karmani iti medini | vismitah vismayaparavasah san kriyayah svakrtayah gunan utkarsan visesan iti yavat na ganayati | vismayaplutah vigalitavedyantarah sratma krtam sammananam yogyam na manyate | abapurvvat dicchedane iti dhatoh lyut avadanam di lat dyati ; lit dadau ; lun adat | yadda dapa chedane iti dhatoh lyut | da lat dati, lit dadau ; lun adasit | viyoginivrttam laksanamuktam ||1 || | Change of voice.- bhavata manyate | tena ... avadana vismitena satkriya gunah na ganyante | raja | manorathanam abhilasanam prabhumih agocarah | manasapi bhavayitu -- na sakyah | visarjanasya sramantranasya sravasare samaye satkarah dyauh srikah yesam te
NOTES-ACT VII. 26 g divaukasah devah prsodaraditvat sadhu padamidam ; yaha divam svargah srakah yesam te divaukasah | srarddham srasanasya iti srarddhasanam "arddha napumsakam " iti samamsa- vacina napumsakena arddhasabdena saha samase purvanipatah | The word pai when it implies half is always neuter ; in a compound of the tatpurusa kind, the neuter base is always placed first. antargatamiti | antargata pradhanam srantikasyam nayantam uddoksya krtasmitena harina sramrstavaksoharicandananga mandaramala (mama ) pinaddha || 2 || antah hrdayam gata iti antargata hadi sthita prarthana malaprapticcha yasya tam antargata prarthanam antikasyam samopasthitam svatanayam jayantam udghocya drstva vijnaya ityarthah krtam smitam yena tena krtamitena na te'bhilasah purne bhavisyati iti jnapayitumiva isat hasata harina indrena sramrsta samgharsanena viluptam yat vacasah haricandanam vilepanartham pradattam haricandananulepanam tadeva angah cihna ' yasyah sa bhramrstavacihari- candananka mandaramala mandarapuspaih grathita srak carddhasanopavesitasya mama kale iti sesah pinaddha svayam paridhapita srapipurvvat nahyateh karmani ktah | vastibhaguri- rallopamavapyorupasargayoriti akaslipah pacikah | putraprarthana tiraskrtya yanmaya arddhasane upavistaya malam khakanthadunmucya pradat kintanmanasapi cintayitum sakyate ; aho mayi divaspateranugrahah iti bhavah | viyoginovrttam laksanamuktam || 2|| Change of voice. - krtasmitah sramrstavacoharicandanankam mandaramalam harih pinaddhavan | matalih | pura purusakesarinah nakhaih adhuna anataparvvabhih tava sareya ubhayaih sukhaparasya hareh vidivam uddhrtadanavakantakam krtam || 3|| atra pura krtayuge purusascasau kesari ceti purusakesari tasya purusakesarinah nrsimhasya nakhaih nrsimhavatarabhajah visnoh hiranyakasipughatinah nakharaih, adhuna idanim taka anatani rjutvat sannatani parvvani granyayah yesam taih sranataparvvabhih saraih vanaisca iti ubhayaih sukhaparasya sukhasaktacetasah harerindrasya cidivam svargah uddhrtah unmulita danavah eva kantakah yasmat tat tathoktam nispat grahopabhogamityarthah krtam | prastutasya nrpasarasya ' aprastutasya nrsimhanakhasya ca ekadhambhabhisambandhat dipakalankarah | vrttam drutavilambitam | trtiya dyauh iti vidivah ( vrttivisaye samkhyasabdasya puranarthatvam ) nipatanat sadhuh ; yadda vayo divyanti atra iti adhare ghanarthe kah, vidivasabdasya klauve prayogascintyah | ayamamarena pumsi pathitah "svargana kavidiva- vidasalayah " || paninirapi devasuratmasvargagirityadina asya pumsvamevanumanyate |
"divam klivam tayoh smrta " miti medini, trtiyam divam iti vidivam iti katha- ncinnivahah ||3|| Change of voice. -... sranatapabbinah sarah nakhaca iti ubhaye vidivam ... krtavantah | raja | ava danavajaye indrasyaiva mahatmamा prasamsaniyam ; niyojyah mahatsu api karmasu sidhyanti iti yat tam isvaranam sambhavanagunam avedi | arunah kimva tamasam vibhetta abhavisyat cet sahasrakiranah tam dhuri na karisyat ||4|| niyojyah bhrtyah mahatsu ayasasadhyesu api karmasu karyesu sidhyanti krtarthah bhavanti iti yat tam isvaranam prabhunam sambhavanayah gauravasya ( " sambhavana vasanayam gaurave dhyana karmmani " ityajayah ) gunam avehi nanihi pravalascennarapatistannamamahima eva kayyasiddhirbhavati na tava sevakanam ko'pi gunah, uktanca "vyapadese'pi siddhih syadatisakte naradhipe " | etadeva samarthayitumudaharati kimveti - arunah garuda़ा- grajah tamaso andhakaranam vibhetta nasakah kim katham abhavisyat cet yadi sahasam kiranah yasya sah sahasrakiranah suryah tam arunam dhuri svasya yanagre na akarisyat tamonirasane suryyasyanubhavasyaiva kartrtvam arunastava nimittamatramityarthah | sambhavanayah srayamava vyapare yogyah ityevagvidhayah prabhukrtayah sambhavanayah gunah phalamityarthah yo yatra karmmani prabhuna niyujyate so'ngavyayenapi tatkarma sadhayitum cestate | tacca cestitam prabhoh sambhavanayah samutyamiti va vyakhyanam | visesena samanyasamarthanamarthantaranyasah, drstantah iti raghavabhattah | kriyatipattau lrn | - yaha ava nanasahitayah kriyaya sratipattih | dhuri amkaranasya atipattih (asamaptih ), tato lrn || 4|| nipurvvat yujeh nyat niyojyah "prayonyaniyojyau sakyayem " iti kutvabhavah | The of ja yuja with and f is not changed into in the presence of the hrdanta suffix nyat when the meaning is a servant or a subordinate. Change of voice. - niyojena yat sidhyate sa sambhavanagunah aveyatam | 'arunena vibhetta ... abhavisyata, sahasrakiranena ... sah nakarisyata | [tahara para akasayane ratharurha raja o matalira prabesa] raja| matale, ami indrera adesa palana kariyachi satya kintu tahara bisista adara o abhyarthana dekhiya ami apanake | se'i adarera ) anupayukta bibecana karitechi | matali| [isat hasyera sahita] ayusman ! apanadera ubhayake'i e bisaye atrpta
NOTES-ACT VII. 271 bodha ha'iteche | apani debendrera anusthita adara o gaurabahetu nijakrta prathama upakara ancitkara bodha karitechena, debendra'o apanara birocita karm'me bighnita ha'iya sbakrta abhyarthana laghu bibecana karitechena | raja| matale, erupa balibena na| bidayasamaye tini yerupa sam'mana pradarsana kariyachena taha manorathera agocara| karana banabasamipe upabista nijaputra jayantake (sbakanthasthitamalalabhe) abhilasaban dekhiya isat hasyapurbbaka samasta debaganera samakse ard'dhasane amake upabesana kara'iya nija baksahsthalera candanacarccanulipta mandaramala sbayam amara kanthe para'iya diyachena| matali| apani amaresbarera nikata ha'ite kon bastu pabara yogya nahena ? dekhuna purbbe nrnsihera nakhara ebam eksane sannataparba apanara sara e'i ubhaye, supasakta indrera sbarga ha'ite danabakantaka unmulita kariyache | raja | e bisaye satakratura mahima'i prasansaniya| karana sebakagana ati mahat karyye'o ye sid'dhi prapta haya taha prabhudigera mahimara guna janibena| yadi suryya arunake nija yanagre nibesita na karitena, taha ha'ile ki aruna andhakaraccheda karite paritena ? [Then enter by a celestial car the king seated on the car, and Matali.] King. - Though I have executed the orders of Indra, yet because of the extreme honour (done to me by him), think myself unworthy (of it.) Matali. - [With a smile] Long-lived prince, I think both of you to be without satisfaction. On account of the honour (done) by Indra, you think your service to be insignificant; and he too struck with wonder at your exploits attaches no value to the honour shown by himself. The honour done to me at range of even the wildest half his seat, in the very King.-No Matali, don't say so. the time of taking leave is beyond the expectation. For, on me, seated on presence of the gods, was put the garland of Mandara flowers, with the yellow sandal rubbed off from his breast as its mark or distinction, by Indra himself who smiled at seeing his own son · Jayanta, sitting near him, have an inward longing for the garland. Matali. What does not your Majesty deserve at the hands of the lord of the immortals? See-the heaven of the pleasure-loving
Indra has been made free from the thorns of demons by two things viz. by the nails of the man-lion in the days of yore ; and now by your arrows having even and plain joints. King. In this matter the greatness of the performer of hundred sacrifices is to be praised. That servants succeed even in important matters, know that to be result of the majesty of the masters themselves. Could Aruna have become the dispeller of gloom, had not the sun placed him in front of his car, (literally on his yoke)? matalih | sukhasirsa nalesu kam iti medini nakam akam duhkham nasti pakam duhkha yatra sah nakah svargah tasya prsthe pratisthitam iti nakaprstha pratisthitam ; svargatale sarvvatra vahulibhutam ityarthah | ami divaukasah gautamam arthajatam vicintya kalpalatamsukesu surasundarinam vicchittisesaih varnaih tvancaritam likhanti || 5 || dyau rauko yesam te divokasah devah gitasya camam yogya ardhanatam ardhasamuham ' vicintya tavacaritam gitanivaddha ' krtva kalpalatanam amsukesu kalpavallisamudbhutesu vasa- nesu, suranam devanam sundaryah naryyah tasam vicchittih srangaragah ( vicchittiranga- rage'pi haravicchedayorapi prati visvah ) tasyah sesaih angaragadavasistah varneh nola- pitadibhih ragaih karanaih tava caritam likhanti | tava yasogitim likhanti ityarthah | samrddhimadavastuvarnanat udattalankarah vrttamupajatih || 5 || raja | asuraih saha sampraharah samgramah tena tava va utsukah tena ; cetasah samgramacintavyaprtatvat svargasya panyah na samyak avalokitah | "marutam pathi vayu- skandhe " "tatra sapta ayuskandhah vavahadayah taduktam siddhantasiromanau "- "bhuvayuravaha vaha pravahasta duih syaduddahastadanu samvaha samjnakasca | ga anyastato'pi subahah paripurvvako'smat bahyah paravaha ime pavanah prasiddhah || " matalih | yah gamanapratistham visrotasam vahati ; pravibhaktarasmih nayotimsi vartta- yati ca | tasya parivahasya dvitauyaharivikramanistamaskam imam marga vadanti || 6 || yah parivahakhyah vayu gagane vyoni pratistham sthitam pratipurvvat tisthateh karttari kah tatah striyam tap | yadda gagane pratistha yasyah tam trini strotamsi pravahah yasyah tam visrotasam tripathagam gangam vahati | pravibhaktah vibhana preritah samantat visaritah rasmayah grahanaksavadaunam kiranah yena sah pravibhaktarasmih nayotimsi grahadini vartta- yati bhramayati ; pragrahenevasvanam rasmipravibhagena grahadinam yadrcchagamanam yo runaddhi ityarthah | tasya parivahasya vayoh, dvitiyena hareh vamanavatarabhanah visnoh vikramena
NOTES-ACT VII. 273 padanyasena nasti tamah amhah yava tam dvitiya harivikrama nimtamaskam ; sesada vibhaseti kah | visnupadasparsena apahatapamana imam marga vadanti pandita iti sesah | parivahasya vartmani varttamahe iti bhavah | samrddhimastuvarnanat udattalankarah || 6 || vasantatilakam vrttam | aya vamanapuranam - "kramavaye tiyamaveksya dattam mahasurendrena vibhuryasabdo | cakre tato langhayitu ' vilokam vivikramam rupamanantasaktih || krtvanurupam ditijamya hatva pranamya carsin prathamakramena | maha mahotraih sahito maharyamvam jahara ratnakarapattanairyutam || tatah sanakam cidasadhivasam somarka cairabhinanditam nabhah | devo dditiyena jahara vegat kramena devapriyamisurosvarah || " Change of voice . - yena gamanapratistha visrotah udyate | nyataumsi varttante ca pravibhaktarasmina | ... dvitiya harivikramanistamaskah bhayam margah udyate | raja | matale, atah haresvaranamsanparkena pavivaukkrte parivahnavartmani savaranat, vahirbhavaih vayaih caksuradibhih karanaih antahkaranena manasa ca vartamanah iti savaddhyayantahkaranah cantaratma prasidati nirmali bhavati | vahis ityavyayat jac pratyayena siddhah vahyasabdah | meghanam padavi varma tam meghapadavim | raja | sokaraklinnanemih payam te rathah bharavivarebhyah nispatahnih catakeh acira- bhasam tejasa anuliptaih haribhih ca varigarbhodaranam ghananam upari gatam pivanayati || 7 || sokaraih cudrodavindubhih toyadagalitairiti bhavah klinna bhadrakrta nemih cakra- prantah ( cakram rathangam tasyante nemih svau syat pradhih pumanityamarah ) yasya sa: saukara- klinnanemih (hetugarbhavisesanamidam ) bhayam te raghah aranam cakranganam vivarebhyah randhrebhyah nispatahnih nirgacchahnih catakaih meghambujivibhih pacivisesaih catakasannidhanat megha- padavyamavataranamanumiyate iti bhavah paciram canam vyapya ityarthah bhasah yasam tasam acirabhasam ksanaprabhanam tejasa anuliptaih vidyutprabharanjitakalevaram haribhih indrasvaih ca karanaih vari jalam garbhe madhye yasya tat tathavidham udaram abhyantaram yesam tesam barigarbhodaranam jalapurnanam ghananam meghanam upari gatam ( napumsake bhave ktah ) gamanam pissunayeti sucayati jnapayati iti yavat | sokareh nemaurna klinnatvam catakasannidhanam capalasphuranaceti vibhirlimngerlinginomeghasya sannidhiruhitah | kavya- lingamalankarah | malinauvattam pisvanasabdat vici latirupam pivanayati || 7|| Change of voice.- anena saukaraklinnanemina rathena gatam pisunyate | matalih | canaditi lyavalompe pancami | svasya adhikarah yasyam sa svadhi- kara sa caso bhumiveti khadhikarabhumih tatra | 18
raja | srasvayyam darsanam yasya sah asrayadarsanah | unmajjatam sailanam sikharat medini avarohati iva | padapah skandhodayat parnabhyantaralinatam vinahati | tanubhavanastasalilah apagah vyaktim bhajanti ; pasya, utcipata kena bhuvanam matparsva, aniyate dhva || caca unmajjatam, duratvat prak payasi nimagnanam drava ; idanom kramena sannihitataya drstipatham gacchatam prakatibhavatam ityarthah sailanam sikharat srngat medini prthivi avarohati duram gacchati drava | atidaviyastvaya sailasikharani bhutalanca samadesa- varttoni iva drsyante sma ; idanim sailanam tungatva ' prthvitalasya nimnatvanca prthak laksyate | padaih mulasamhatibhih pivanti iti padapah vrksah skandhanam prakandanam udayat avirbhavat, parnanam pavanam abhyantare linah pracchannah tesam bhavah parnabhyantaralinata tam vijahati tyajanti ; vrksah prak parnarasayah iva laksyamanah idanim muladarabhya savairevavayavairasankirna malikaniyatam gata ityarthah | tanunam bhavah iti tanubhavah suksmatvam tena nastam antarhitam pradarsanam gatamityarthah salilam yasam tah tenubhavanastasalila, duratvat adrsyamanasalilah rekhah iva pratiyamanah apamgah nadyah, (apam samuhah iti srapam apasabdat an tena apena gacchanti yah tah aाpagah ) santanaih punarapi apam vistaraih vyaktim prakasatam bhajanti prapna ुvanti ; puna- rapi sajalah drsyante ityarthah | pasya utksipata utksipya urddhamanayata kenapi janena bhuvanam prthivi mama parsva aniyate duva | ativegena adho'vataranat prthitalasya tavataiva navena vipratipagamanam pratiyate iti utpreksalankarah | sardulavikrida़िtam vrttam || 8|| Change of voice. - medinya avaruhyate ; padapaih parnabhyantaralinata vihiyate tanubhavanastasalilabhih srapagabhih vyaktih bhajyate | ko spi uttksapan bhuvanam mataparsva anayativa | N B. - In the above sloka, how skilfully does the poet display his close observation of the appearance of the surrounding objects in relation to a man moving in a fast running carriage; and the application by transference of that observation to an imaginary case ! matalih | udara mahati casau ramaniya ceti udararamaniya ; udari datamahato rityamarah | raja | kanakasya rasam nisyandate sravati iti kanakarasanisyandi anuvipayabhi nibhyah syandaterapranisu iti pacikah satvabhavah | drutasuvarnam caranniva, purva aparam pascimanca samudram avagadha़h pravistah suvistirnah ityarthah | .. meghah parighah iva sudirgha- 7
ell gailamiva iti meghaparighah | karane gha sabdayadesah | NOTES-ACT_VII. sanuman parvvatah | paraughah | 275 sanuman parvvatah | paraughah | parau hanterap syat- matalih | kutsitah sravamukhatvaditibhavah purusah iti kimpurusah kinnarah tesam parvvatah | tapahsiddhah sthanam | ava tapasah phalam prasu labhyate | svayambhuvat 'marauceh yah prajapatih pravabhuva, surasuraguruh sah sapatnikah ava tapa syati||8||svayambhuvah brahmanah srapatyam puman iti svayambhuvah tasmat brahmatanayat marauceh yah prajapatih kasyapah pravabhuva samjajne ; suranam devanam asuranam daityadinam guruh janayita sah kasyapah patnaya aditya saha varttamanah iti sapatnikah ( bahuvrihau sama- santah kah ) atra hemakute tapasyati tapasyarati || ca|| svayam bhavati iti svayammuh ( bhavate kvip ) tasya apatyamiti ani krte oroditi vaktavye orguna iti samjnapurvaka vidhanadanityatanna guna uvan | tapascarati iti tapasyati "karmmano romanyatapobhyam vartticari " iti tapas- sabdat kyan "tapasah parasmaipadam ca " iti parammaipadam | When the words romanya and tapasah are accusative cases of verbs in the sense of varttana and acarana respectively, the verbal affix kyan is added to with the suffix is used in the parasmaipada | them. But But tapas Change of voice. - yena prajapatina pravabhuve ; surasuraguruna tena sapanikena tapasyate | raja | sreyo'rjanasyavasara na khalu tyaktavyah | bhagavato maricasya pradaksino- karanena vandanayam ca subhasya hetu punyamarddhayitumicchami | matalih | prathamah sresthah kalpah sankalpah | esa iccha prasasyatama | matali| iha| apanara upayukta| [ kiyaddura gamana kariya1 ] athru sman, esthana ha'ite sbargaprsthe pratisthita sbiya yasera utkarya abalokana karuna| debagana surasundari- digera angaragera abasista pitadi rangera dbara kalpabrksaprasutabasane apanara birocita karma gitanibad'dha kariya likhitechena| raja| matale, purbbadina asuradigera sahita yud'dhera (cintaya ) utsukacitta chilama, sbargera patha abalokana kari na'i| eksane amara kon bayura pathe rahiya.chi ? matali | ye paribaha bayu byoma pratisthita tripathabahini gangake bahana kare, ebam grahanaksatradira rasmimandala itastatah prasarita kariya tahadigake sba sba cakre prabarttita kare se'i paribaha bayura patha baliya iha abhihita ebam iha bamanarupi harira dbitiya padabiksepa hetu tamahsamparkasun'ya |
raja| e'i nimitta bahya o antarindriyera sahita amara antaratma prasanna ha'iteche | [rathacakra abalokana kariya!] amara meghapadabite abatirna ha'iyachi| matali| kirupe janilena ? raja | ksudra ksudra jalabindu dbara siktacakrapranta e'i bhabadiya ratha, arabibara dbara nirgata catakapaksi ebam bidyutprabhaya pisangade'i asba dbara sajala jaladera upara gamana bijnapita kariteche | matali| apani muhurttakalamadhye sbakiya adhikrta bhumite upasthita ha'ibena | raja | [ adhodike abalokana kariya ] matale, atibege ' abatarana hetu manusyaloka ati ascaryya dekha'iteche| urd'dhe ut'thita ha'iteche erupa pratiyamana sailarajira sithara ha'ite prthibi yena namiya ya'iteche| mula o prakanda pradesera abirbhaba hetu brksasamuha patrarasira madhye bilinabhaba parityaga kariteche|| ksinatba hetu antar'hitasalila nadisamuha punarbbara bistirnata dharana kariya prakasa pa'iteche | dekhuna yena keha prthibike urd'dhe utksipta kariya amara samipe anayana kariteche ! matali| 'ati nipunabhabe abeksana kariyachena| [ adarera sahita abalokana kariya| ] aha, prthibi bipula ebam ramaniya | raja| matale, purbba ha'ite pascima samudra paryanta bistirna, subarnadrabasrabi sandhya- kalina meghamalara n'yaya ai kon parbbata dekha ya'iteche ? matali| ayusman, eti hemakuta name kinnaradigera parbbata, tapasthara sid'dhiksetra| dekhuna- sbayambhutanaya marici ha'ite ye prajapati utpanna ha'iyachena, debadaityadigera janayata se'i kasyapapatnira sahita ekhane tapasya karitechena| raja | ata'eba mangalera abasara atikrama kara ucita nahe, bhagabanake pradaksina kariya gamana karite iccha kari | matali | ati utkrsta sankalpa [ abatarana abhinaya karilena ] Matali. This is quite proper (for you). [Traversing a little distance ]. Long-lived Prince, see hence the glory of your fame established on the surface of heaven. Yonder gods, thinking of a composition full of meaning,-and capable of being set 'to music, do write your exploit on clothes of (canvas spread out by) the Kalpa creepers, with colours, the remains of the painting dye of the beau ties of heaven. King. Anxious as I was yesterday, for the fight with the demons, while ascending the heaven, I did not mark its path. In what region of the winds do we move now? Matali. They call it, the region or path of the wind named Parivaha, purged from all evil by the second stride of Hari;-the
NOTES-ACT VII. 277 same Parivaha that bears the three-streamed river situated in the heaven; and causes the planets and stars to nove (in their own orbits), having scattered their rays (far and wide). King. Hence it is, Matali, that my soul with the external as well as the internal senses becomes calm and delighted-[Looking at the wheel of the car]. We have descended to the sphere of the clouds. Matali. How do you know that? King. This car of yours, with the tire of its wheels wet with minute watery particles speaks of its passing over clouds with their inside full of water, by means of the Chataka birds flying through the openings between the spokes of the wheels; and by the horses of Indra glistening with the flash of lightning. Matali-In a little while the long-lived Prince will be in his own dominion, the earth. King.-[Looking downwards). Matali, the region of human beings is seen to have a wonderful appearance, by reason of (our) descent with rapidity. For so, the earth descends as it were from the top of hills rising up (and appearing to view).-The trees, from the appearance of their stems, are leaving off the state of being concealed within their leaves. The rivers, the waters whereof disappeared by reason of attenuation, (again) get their distinctness on account of their (growing) expansion. And behold, the earth is being brought, as it were, to my side by some one hurling it up. Matali.-Well observed ! [Looking with admiration]. Oht Grand and beautiful is the Earth. King-Matali, what is that mountain which having plunged into the eastern and western oceans, appears like a bank of evening clouds, emitting molten gold as it were? Matali.-long-lived Prince, this is the hill of the Kimpurushas, named Hemkuta, the land of the fulfilment of the fruits of penance . See, the progenitor of the gods and demons, who sprung from Marichi-the son of the selfbegotten Brahma, practises penance here with his wife.
King.-Therefore this occasion of ( earning ) good must not be passed by. I wish to go after having walked round the holy sage. Mutali.-"An excellent idea! "[Both act the part of descending ]. raja | rathanganemayah upodha़sabdah na pravarttamanam rajah ca na drsyate ; nim- ndhatah tava rathah abhutalasparsataya avatirno'pi na laksyate ||10 | rathanganam cakranam nemayah prantabhagah upodhah dhrtah krta ityarthah sabdah bhumisamgharsajanyah dhvanih yabhih tah upodha़sabdah na, - pravarttamanam ucisthat ranah dhulipatalam ca na drsyate ; ataeva nim- ndhatah asvan samyacchatah tava rathah syandanah, nasti bhutalasya sparsah yasya sah abhutala - sparsah tasya bhavah tatta taya, abhutalasparsataya, prthiviprsthena saha samsargabhavat srava- torno'pi, avarudhah sannapi na laksyate avatirnatvena na parijnayate | lokavilaksanaste ratha iti bhavah | vamsastha vilam vrttam | visesoktiralankarah laksanam visesokti- rakhandesu karanesu phalavacah || 10 || Change of voice. - rathanganemibhih ... upodha़ savdabhih ( bhuyate ) |... rajah na pasyami ; avatirnamapi ratham na laksyami | matalih | visesah prabhedah | matalih | valmikainimagnamurttih sandasta sarpatvaca urasa ( upalacitah ) jirna- latapratanavalayena kanthe atyartha sampida़िta ; amsavyapi sakuntanauड़ nicitam jatamandalam vibhrat sthanuriva acalah asau munih yava abhyarka visvam sthitah || 11 || valmike vamalure, pipilikakrtamtat stupe sraddham yatha tatha niyama murttih sari yasya sah valmikainimagramurttih ; bahukalam vyapya tapancaranniti tatpayyam, sandasta samlagna sarpatvak nimmako yasmin tat tena sandasta sarpatvaca urasa vaksasa upa- laksitah (ityambhutalaksane trtiya ); jirnanam suskanam latapratananam latasamuhanam latasuksmatantunam va valayena vestanena, kanthe gale ( avacchede saptami ) sratyartham bhrsam sampida़िtah drdha़ nivadah, sau vyapnoti yat tat sramsavyapi ; skandhadesam yavat vilambamanam, sakuntanam paksinam nauda़ेh kulayaih ( kulayo nauda़mastriyamityamarah ) nicitam vyaptam akirnamiti yavat jatamandalam vibhrat dharayan sthanah kilaiva ( sthanah kaule hare pumaniti medini ) acalah sthirah asau munih yava pradese arkasya muryasya vimbam mandalam srabhilacikrtya iti abhyarkavimbam ( laksanenabhiprati srabhimukhye ityavyayaubhavah, yaha abhirabhage iti karmmapravacaniyasamjnavasat tadryoge dvitiya ) suryamandalam abhilaksyikrtya sthitah tutra pradese maricasramah iti vakya- samaptih | sthanarivetyupamalankarah | sardulavikrida़िtam vrttam ||11||
NOTES-ACT VII. 279 Change of voice. - valmikainimagramurttina ... sratyartha sampoda़िtena ... vibhrata sthanuneva acalena munina amuna ... sthitam | abhyarka vimbam may be taken either as a compound of the avyayo- bhava kind, or as two words, srabhi and arkavimbam | In the first. case, the rule that fu and afa are compounded with words signifying direction or mark, when the sense of " direction, towards" is implied, is applied. In the second case, arkavimbam which has the second case-ending in connection with abhi ; assumes the power of governing an accusative case, except in the sense of a part or portion. raja | kastam tapah yasya tasmai kastatapase, namassabdayogat caturthi | matalih | [ samyatah niruddhah pragrahah asvarasmiyryasya sah tam ] sraditya devamava parivarddhitah mandaravrksah yasmin tam | amrtamaye hade avataranena yadrsa raja | nirvrtih sukham tasya sthanam | sukhamutpadyate, ava upagamanena tathavidham me iti srarthah | raja | katham idanim varttipyate iti sesah | rathadavatarisyati na veti prasnah | matalih | samyantritah niruddhah, mantravaleneti bhavah | raja | satkalpavrtte vane anilena prananam vrttih ucita | kancanapadma- renukapise toye dharmmabhisekakriya ; ravasilatalesu dhyanam ; vibudhastrisannidhau samyamah ; anya munayah tapobhih yata kanksanti bhrami tasmin tapasyanti ||12 || santah vidyamanah kalpavrksah icchapurakah padapah yasmin tasmin satkalpavrce bane anilena vayuna natu rucisampraklrptena khadyena prananam vrttih varttanam dharanamityarthah ucita abhyasta | satyapi abhilasanurupabhogyavastupradanacamam devatarau sramo munayo bhogavimukhah parajyotihsacatkaraya tapascaranti, evamuttaravapi vibhavyamm | kancanapadmanam hemakamalanam renubhih paragaih kapise pingalavarne surabhi ca iti | vaktavyam toye jalasaye dhanartham abhiseka kriya snanakaryyam nirvattyate iti sesah ratnamayesu silatalesu dhyanam paramarthacintanam natu viharadih | vibudhanam devanam striyah tasam vivudhastraunam apsarasam sannidhau samyamah indriyanigrahah natu indriyaseva ; anye munayah tapobhih tapahpunyaih ityarthah yat yadrsam kalpavrksadibhogasadhananvitam sthanam kanksanti abhilasanti ; tammin sthane ami munayah tapasyanti tapah anutisthanti | ava sthitanam muninam utkarsavarnanena padavaye pratiyamanaparisamkhyalankarah || anyamunibhyah vyatirekasca vyajyate | sardulavikrida़िtam vrttam ||12||
Change of voice. - ucataya ya | ... kiyaya bhuya yana ... ya ... bhu | yanibhih yat kana ; : ... tapaya | matalih | utsarpitu m silamasyah iti srpdhatoh pinih striyam upasarpini uttarottaram varddhamana | dadasya apatyam stri iti daksayani aditih tatha prstah anuyuktah | nada़ाdibhyah phak iti dacasabdat phak tatah striyam nis | ाnah ] | [phaka = raja | pratipalyah avasaro yasya sah pratipalyavasarah | yavadayam pativrata- dharmavisayakah prastavah nopasamkriyate tavaddahirapeksitavyamityarthah | matalih | cantaram avakasam panvisyati yah sah antaranvesau | bhavadagamanam nivedayitum tava sthasyami | avasare samprapte raja| [ bismayera sahita ] rathacakrera prantabhaga ha'ite konarupa sabda samutpanna ha'ila na, dhuli ut'thita ha'ite'o dekha ya'iteche na| apani rathagatinirodha karaya ratha abatirna ha'ile'o bhumisparsa na ha'oyaya abatirna bodha ha'iteche na matali| indra ebam apanara e'i prabheda | raja| matale kon bhage maricera asrama ? matali| [ haptera dbara dekha'iya ] yamhara sarira balmika stupe ard'dhanimagna, baksah- sthala ahinim'moka dbara aslista, kanthadese jirnalatasamuha bestana kariya pirita kariteche ebam yamhara skandhadesa paryanta paksikulayanicita jatabhara bilambamana, sthanura n'yaya acala se'i ai muni ye pradese suryamandala laksya kariya rahiyachena tathaya maricasrama| raja|| krccha sadhya tapasthaya nirata he rse, apanake namaskara kari | matali| [ ratharasmi sanyata kariya ] maharaja, amara aditiparibard'dhita mandara- brksasobhita prajapati kasyapera asrame prabesa karilama | ranga | sbarga apeksa adhika sukhera sthana, yena amrtamayahrade abagahana karitechi | matali | [ ratha sthapita kariya ] apani abatarana karuna | raja| [ bhabatarana kariya ] matale, apani ekhana ki karibena ? matali| ami ratha nirud'dha kariyachi ; ami'o abatarana kariba| [ abatarana kariya ] edike asuna [ gamana kariya ] e'i rsiganera tapobanabhumi abalokana karuna| raja| ascaryanbita ha'iya abalokana karitechi| bane kalpabrksa thakile'o bayudbara jibanadharana ihadera abhyasta | dharm'martha snanadikriya subarnakamalera paragaranjita surabhijale nirbbahita haya| ratnasilatale upabesana kariya ihara dhyana karena, apsaragana samipe indriyasanyama kariyachena an'ya munigana tapadya dbara ye sthana akanksa karena, imhara se'i sthane tapasya karitechena |
NOTES-ACT VII. 281 matali | mahatdigera prarthana uttarottara unnata bisaya abalambana kariya urd'dha- gamini haya| [ gamana kariya akase ] brd'dhasakilya, bhagabana marica ki karitechena ? ki balile daksayani kartrka prsta ha'iya| maharsiganera patnidigera sahita tamhara nikata patibratadharm'ma sambandhe balitechena| raja | [ srabana kariya! ] e'i prastaba sesa na ha'oya paryanta adhasara pratiksa karite ha'ibe | matali| [ rajara dike drstipata kariya! ] apani e'i asoka brksamule apeksa karuna ; ami indragurura nikata apanara bisaya nibedana kabibara abasara anbesana kari | raja | apani yerupa bibecana karena| [ asokabrksamule abasthana karilena]| matali| rajan ami gamana kari | [ niskranta ha'ilena ] King.-[With wonder.] The rims of the wheels do not make any noise; no dust is seen to rise. The car, stopping it as you are, from its not having touched the surface of the earth, is not perceived to have come down, though it has descended. Matali. Such is the difference between the long-lived prince and Indra, the performer of hundred sacrifices. King. Matali, in what part is the hermitage of Maricha ? 1 Matali -[Pointing with his hand]. Where yonder sagemotionless as the stem of a tree, with his frame half sunk in an ant-hill, with a serpent's cast off skin coiling round his breast ; pressed hardly in the neck by a coil of the fibres of a withered creeper, and holding (in the head) a mass of clotted hair descending down to the shoulders, and filled with the nests of birds,stands facing the solar orb. King.-I bow to you, the practiser of hard penances. Matali. - [Holding in the reins of the car.] Great king, we are entering the hermitage of Maricha (the lord of creation), the Mandara trees wherein have been reared by Aditi. King.-This is a place of happiness superior to heaven. I am plunging into a lake of nectar, as it were. Matali.-[Stopping the car]. Let the long-lived Prince get down. King-[Alighting.] Matali, what will you do now ?
Matali.-The car has been stopped. I too will get down. [ Doing the same.] This way, long-lived Prince. (Walking ). Let the groves of penance of the holy sages here be seen by you. King.-Indeed ! I see with wonder. In a forest where there: are the desire-fulfilling trees, (the sages) are accustomed to supporting life by air; the act of bathing for holy purposes is performed in water yellow with the pollen of golden lotuses; (sitting) on precious stones pious meditation is practised, and (even) in the vicinity of celestial nymphs, self-restrained is resorted to. These sages practise austerities in a place which other sages aspire to by means of penance. Matali. The aspiration of the great is soaring indeed. [Walking, - in the air] Vridhha Sakalya, what is the holy sage Maricha doing? Do you say that being asked by Dakshayani regarding the duties of a chaste wife, he is telling (them) to her along with the wives of the great sages? King. - [Listening ] We must wait for an opportunity (to the end of) this subject of discourse. Matali. - [Looking at the king] . Let your Majesty wait at the foot of this Asoka tree, while I should be seeking an opportunity for repoting you to the father of Indra. King.-As you think ( proper ). - [Stands at the foot of the tree ]. Matali.-Long-lived Prince, I depart. [ Exit]. raja | [ nimittam daksinabahu spandanarupam sakunam ] aham manorathaya na asamse he baho kim trtha spandase purvvavadhiritam sreyah dukham parivarttate ||13 | aham manorathaya abhilasitaya sakuntalasamagamaya na prasamse ; sakuntalavisayakah manoratho'pi kalpayitu m na sakyah sakuntalapraptistu durapasta iti bhavah | [ manorathayeti kriyaya yamabhipraiti so'pi | sampradanamiti caturthi yaha manoratham abhistam vastu labdhum iti kriyarthopapadasya ca karmmani sthaninah iti caturthau | ( asamse iti anpurvvat samsatericchayamatmanepadam | kim kimartham he baho ya spandase mudha te spandanam ityarthah | purvam ' avadhiritam pratyakhyatam sreyah mangalam duhkham parivartate duhkharupena parinatam bhavati | arthantaranyasah alankarah ||13|| Change of voice.-... srasamsyate ... spandyate (iditastu asamsyate ) | purvvavadhi- ritena sreyasa ... parivatyate |
NOTES-ACT VII. 283 nepathye- capalasya kamma iti capalam avinayah | avinayah | atmanah prakrtih svabhavikah raja | srabhumih asthanam | tapovane avinayah na sambhavati | anuvadhyamanah anugamyamanah anutriyamanah iti yavat | valasya valakasya iva satvam valam yasya sah valasattvah sa na bhavati iti avalasatvah ativalaprabhavah | matuh aipitastanam sramaklista kesaram simhasisum prakrida़िtu valatkarena karsati | 14 matuh nananyah srarddha yatha tatha pitah stanah yena tam srarddhapotastanam srarddhapota- matrstanam sapecatve'pi gamakatvata samasah | sramarddena karsanena klistah duhkhitah kesarah yasya tam idrsam simhasiga simhasavam prakrauड़िta kroda़nartham valatkarana valena karsati, matuh sakasat valena duram nayati ityarthah | 14 Change of voice. - arddha pitastanah sramarddaklitakesarah simhasisuh krsyate | [ nirdistam anatikramya iti yathanirdistam tathokta kam yasya sah yaghanirdista- kamma simhasavakamakarsan ityarthah ] | valah | jrmbhakha simha dantan te ganayisyami | jrmbhakha mukham vyadehi | jrmbhadhatuh bhvadiganiyah sratmanepadau lat jrmbhate lit jajrmbha lun ajrmbhista | avinitah dustah tatsambodhane, apatyat nasti visesah nirvvisesani apatyakalpani | viprakarosi viradhyasi | prabhedah yesam tani apatya- samrambhah krodhah sampurvvat rabhadhatoh ghan rabherasablitoritinum | sthane yukta | sarvvesam damanah iti sarvva- damanah | krtam namadheyam yasya sah krtanamadheyah | raja | urasah jatah iti aurasah ( uras sabdat an ) angajah | niyati snehardram bhavati | vatsalam karoti iti vatsalayati upasnehayati | dvitiya | kesarini simhau langhate langhipyate srabhibhavisyati ; varttamanasamipye vartamanavadda iti bhavisyati lat | valah | ' [ adharam darsayati ] valiyah valavacchandat iyasuni matorluk ; kriya- visesanamidam| atyarthamityarthah | upahasartham valanam adharapradarsanam prasiddham | ayam balah sphulingavasthaya sthitah edhapecah vahnih iva mahatah tejasah vijam me pratibhati || 15 || raja | ayam valah sisuh sphulingasya avastha tatha sphulingarupena ( prakrtyadibhyasceti trtiya ) sthitah evam kastham ( kasthamdarvindhanam tvedhah idhmabhedhah samit striyam ityamarah ) apeksate iti edhapeksah (karmmanyan iti an ) yadda "icita bhimyanca " iti varttikena karttari napratyayah | vahnih analah iva mahatah tejasah vijam bangarah me mama samban pratibhati pratiyate ityarthah | anarapi vahnisphulingah kasthasamyogena yatha prabalah |
sarvvavastu dahanasamarthah syat, tathayam kumarah kalena visvavijayi mahavalo bhavita iti tatparyam | upamalankarah || 15 || | Change of voice.- vijena anena balena vahnina edhapecena ... sthitena bhuyate iti pratibhayate | prathama | krauda़ti anena iti krauda़nam karane lyut tatah kharthe kan | krida़na kam krida़ाtham dravyam salabhanjikadi | raja | cakravarttinah sarvabhaumasya laksanam cihna ' iti cakravarttilacanam | "atiraktah karo yasya grathitanguliko mrduh | capankhasankhitah so'pi cakravarti bhavedadhruvam || pralobhya vastu pranayaprasaritah nalagrathitangulih karah, iddharagaya navosasa bhinnam alaksyapacantaram ekapana itra vibhati || 96 || pralobhyate anena iti krtyalyuto vahulamiti karane yatpratyayah | pralobhyam lobha- • nauyam lobhasya visayibhutam ityarthah yat vastu tasya pranayena prarthanaya hetuna prasaritah grahanartham vistaritah, jalavat grathita anyonyasamslista alabhyavakasa ityarthah angulayah yasya sah jalagrathitangulih tathoktah karah hastah, iddhah ragah yasyah tatha imddharagadha pradiptavarnaya ujjvalaya ityarthah navaya usasa prabhatena bhinnam unmilitam -na laksya pavanam dalano antaram vivaram yasya yasya vrt ekam pankaja kamalam duva vibhati upamalankarah | vamsastha vilam vrttam || 96 || "navosaseti pathah dustah esa usah sabdasya nityaklosatvat " iti yanyayapancanana- caranairuktam tancintyam | strilingo'pi usassabdah asti | 1 vacaspatyakose usah- · sabdah strilingah pathitah tathaca paninih "pratipadapaduvipat sampaccharat samsat parisadusah samvittatpunamutsamidhah " ava bhattojidiksitah usah prataradhisthatri devata | tathaca bhavabhutih "nagadvavandyam devimusasamiva " | bhava kalena maha tadabhimanidevatayah prabhedavivrta | Change of voice.-... pasaritena ... yathitangulina karana ... bhina eka- pankajeneva alaksyapatrantarena vibhayate | dvitiya | suvrateti prathamayah nama | vipuvat rameh nici mitam hrasva iti khah | vak eva iti vanmavam tena kevalaya vaca | varnaih nilapitadibhih citritah raksitah | am iti sampradane caturthi | raja | durlalitaya dustaya bhi valaya sprhayami | dusto'pi bhayam me priyah | asme ityava "sprherisita " iti sampradane caturthi | In connection with the
NOTES - ACT VII. 285 root f of the churadi class that which is desired becomes the dative case and takes the fourth case ending, dhanyah animittahaseh sralaksyadantamukulan, avyaktavarsa ramaniyavacah pravrttina srankasrayapranayinah tanayat vahantah tadangarajasa malino bhavanti || 17 || dhanam lavdharah iti dhanagam labdha iti yat pratyayah | dhanyah punyavantah ( sukrti punyavan dhanya pratyamarah ) janah nasti nimittam karanam yesam te animittah tathoktahh animitahasah : karanahaौh datah kulah i iti datakulah, alaksyah isadrdrsyah dantamukulah yesam tan sralaksyadantamukulan, avyaktah avispastamuncaritaih varnaih ataraih ramaniya srutisubhaga vacasah vakyasya pravrttih prasarah yesam tan avyaktavarnaramaniya vacah pravrttina, khala dasamanjasavavyaparan angasya krida़sya asraye arohane pranayinah prarthanavatah, utsangarohanotsukan tanayan puvan vahantah kroda़े dharayantah, tesam valanam angaranasa gavapaguna malinobhavanti renuguthitatvat malinyam bhajante | punyakrtameva iktanaya samsparsasukhamiti bhavah | adhanyo'ham iti vyajyate | padavaye svabhavoktiralankarah | vasantatilakavrttam ||17|| Change of voice. - vahah dha: malinobhuya | raja.' [ daksinabacaspandanarupa nimitta anubhaba kariya] bahu tumi brdha kena spandana karitecha? sakuntalasamagamarupa manorathera asa'o ami karite pari na| karana mangalabisaya purbbe pratyakhyata ha'ile duhkharupe parinata haya | nepathye-capalata karo na| nijasbabhabera anusarana karile| raja| [ srabana kariya ] eta abinayera yogya sthana nahe, kahake nisedha kariteche | [ sabdanusare abalokana kariya ascaryyera sahita ] tapasidbaya kartrka anugamyamana abalasaktisampanna e'i balaka ke ? jananira guna ard'dhapana kariyache erupa sinhasisuke kesakarsana purbbaka klista kariya krira karibara jan'ya balasahakare akarsana kariteche | [tahara para ai karye byaprta balaka tapasidbayera sahita prabesa karila ] balaka | are ninha mukha khola, tora damta ganiba| prathama|| abinita, sattbaguli amadera apatya ha'ite bhinna nahe, ihadigake krud'dha karitecha kena ? tomara ye krodha bariteche| rsigana tomara ye sarbbadamana nama kariyachena taha upayukta ha'iyache raja| aurasaputre citta yerupa snehakrsta haya, e'i balakera prati amara mana se'irupa kena ha'iteche ? niscaya aputrakata amake erupa batsala kariteche | dbitiya| tapasi | tumi yadi ihara putrake tyaga na kara, taha ha'ile e'i sinhi tomake akramana karibe | balaka| [ isat hantera sahita ] ih, bhari bhaya peyechi| [ adhara dekha'ila ]
raja| kathapeksi sphulingabasthaya sthita bahnira n'yaya e'i balakake ati mahat tejera ankura baliya bodha ha'iteche | prathama| basa, e'i mrgendrasisuke parityaga kara, tomake apara ekati krirara .. drabya diba | balaka | ke, taha da'o | [ hasta prasarana karila] | F - raja | ki ! e ye cakrabartilaksana'o dharana kare| jalera n'yaya an'yon'ya sanslista angulibisista ebam lobhaniya bastura prarthanaya bistarita ihara e'i kara, pradiptaraga taruna usaya unmilita adrsyapatrantara ekati padmera n'yaya sobha pa'iteche | dbitiya|| subrate, ihake kebala bakye birata karite para ya'ibe na| tumi ya'o amara parnasalaya markandeya' namaka rsikumarera nanabarne ranjita mrttikamayura ache seta ihake aniya da'o | prathama | taha'i kari| [ niskranta ] balaka | tataksana ihara sahita krira kari | [ tapasira dike drstipata kariya hasite lagila ] raja | e'i dusta balakake amara bhalabasite iccha ha'iteche | bina karane hasya hetu yahadigera ( kunda ) koraka sadrsa dattapanakti drsti haya | aspasta aksara hetu yahadera bakyoccarana manohara ebam yahara| krore uthite samutsuka erupa tanayadigake anke dharana kariya punyaban byaktira'i tahadigera gatra dhulidbara malinata prapta hana | King.-[Feeling an omen (of throbbing)]. I hope not for the desire of my heart; why do you, O my (right) arm, throb to no purpose ? For good fortune, (if) discarded once, turns into misery. Behind the scenes. - Don't do acts of naughtiness. How! You have assumed your own nature. King. - [Listening ]. This is not a place for wantonness. Who can be this who is being forbidden (thus)? [Looking in the direction of the sound, with wonder]. Who is this boy followed by two female hermits, having strength not like that of a boy? He drags by force, for the purpose of playing, a whelp which has half sucked from its mother's breast; and has its mane ruffled and disordered by reason of rough handling. [Then enter a child engaged as described, with two female hermits.] Boy. - Open your mouth, you lion, I will count your teeth.
NOTES-ACT VII. 287 . First woman. Naughty child, why do you provoke these animals having no difference from our own children? Ah ! there your anger is increasing! That you have been named Sarvadamana, (the tamer of all), by the hermits is quite proper. King. Why does my mind feel affection for this boy as for a son born of my own heart? Surely the state of being without an issue causes me to feel affection for (it). Second woman.-This lioness would surely come down upon you, if you do not release her cub. Boy [With a smile] Oh! Greatly indeed have I been terrified! [Pouts his lower lip.] King. To me this boy seems to be the germ of great prowess like fire remaining in the state of a spark, waiting for fuel. First woman. My child, leave this young lion; I will give you some other thing to play with. Boy. Where is it? Give it to me. [Extends his hand]. King-What! The sign of a paramount sovereign is borne by him! For so, his hand, stretched for getting the object of temptation, with its fingers sticking close to one another like a web, shines like a single lotus with the interstices between its petals not to be seen, blown by the early dawn of glowing lustre (colour). Second.-Subrata, he is not to be dissuaded by words alone. Go and bring for him from my cottage the earthen peacock painted with (differnt) colours, beloning to the hermit-boy Markandeya . First. very well [Exit]. Boy.-Till then I shall play with it. [Laughs, looking at the hermit-lady]. King.-I like this boy, naughty though he is. (Thrice) blessed are they who-bearing (on their arms ) their children, whose budlike teeth are a little visible by reason of smiles without cause, whose utterance of words is charming on account of indistinct syllables, and who are yearning for getting into (their parents') laps, become soiled with the dust of their body (i. e of the children.)
tapasi | bhadram mukham yasya iti vigrahe bhadramukhah saumyadarsanah yaha bhadresu mukhamiva iti bhadramukham tatsambodhane bhadramukha | duhkhena moktum sakyah prati durmocah (muncateh karmmani khal athava mocayateh karmmani khal ) tadrsah hastagrahah yasya tena dumacahastagrahena ; yasminnate mrgasisurayam anena valakena karena grhitah tadanga maya dimbhastila valakrida़ा, taya vadhyamanah asya hastat mocayitum na sakyate | paudyamanah klisyamanah | raja | srasramaviruddhavrttina tvaya janmatah sattvasamsrayamukhah samyamah krsnasarpa- sivana candanah iva kimiti dusyate || 18 || srasramasya viruddha pratikula vrttih vyavaharah cacara iti yavat yasya tena srasramaviruddhahattina luya janmatah janmanah prabhrti valyadarabhya ityarthah sattvanam praninam samsrayah asramabhutah ataeva sukhah sukhakarah samyamah antahsavrnam nigrahah, himsiparamah ityarthah, krsnasarpasya, ugravisasya sarpabhedasya sisuna candanah drumah ika kimiti trsyate malinimanam papadadyate | candanapakse'pi visesanam yojyam | upama- lankarah rathoddhata vrttam | laksanam rataparainaralagaih rathoddhata || 18 || janmanah iti pancamyastasila barambharthatvat apadane pancami | krsnasarpah iti nityasamasah | dusyate iti dusyateh nici karmmani latirupam "dosonau iti nici ukarasya na sritvabhavah " | Change of voice.-asramaviruddhavattih tvam satvasamsrayasukham samyamam krsnasarpa- sisuh candanamiva dusayasi | raja | bhakarasya murteh sadrsam anurupam cestitam simhasisukarsanarupam karma 1 sthanapratyayat ava sthane ksaviyakumarasya utpattisambhavah nasti iti visvasavasat ahamevamutprecitavan | [ simhasisum balahastat mocayan balakasya angasparsa anubhuya ] kasyapi kuladurena anena gavesu sprstasya mama evam sukham | yasya krtinah bhangat srayam prarudha़h tasya cetasi kam nirvrtim kuryyat || 18 || kasyapi bhavijnatanamadeh mannisya janasya kuladurena vamsaprarohena tanayena ityarthah anena balakena gavesu angesu ( bhavacchede saptami ) sprstasya mama evam idrk niratisayam sukham sampadyate iti sesah | yasya krtinah punyavatah angat tanva ayam prarudha़h samutpatrah yasyayam tanujah ityarthah tasya cetasi bhayam valah kam kottasom nirvrtim sukham kuyyat janayeta tanna jane iti vakya samaptih | uttamupajatih || 116 || Change of voice.-mukhena bhuyate | ... anena prarudhena bhuyate ... ka nirvati kriyate |
NOTES-ACT VII. 289 tapasi | rupena akrtya samvadati yada rupam samvadati anukaroti ya sa rupasamvadini prakrtitulya | apratilomah apratikulah | "ac pratyanvavapurvvat samalonah " iti acapratyaye apratilomah iti pradantah sabdah | The saman and loman take the augment ac when compounded with prati anu and ava | raja | [ upalalayan hastadina sprsan ] vyapadisyate khyapyate anena iti vyapadesah kulam | raja | ekah tulyah anvayah vamsah yasya sah | sabdat yat ) kulasya vamsasya vratam acarah | ante bhavam iti antyam ( anta- ye citiraksartham purvvam rasadhikesu bhavanesu nivasam usanti ; pascat niyate ka yatibratani tarumulani tesam grhibhavanti || 20na ya ye puruvamsiyah narapatayah purvam yauvane citeh prthivyah racartham palanaya rasaih ragadibhih madhurakhadaisva adhikani tesu ( rasah adhikah yesu tesu iti vigrahah | raghavabhattena krtah ) `bhavanesu nivasa avasthanam usanti kamayante | pascat varddhake niyatam vyavasthitam ekam yativratam yesu tani tarumulani vacatalani tesam rajna| agta- hani grhani bhavanti iti grhobhavanti ; tasmulanyeva tairasriyante ityarthah | malabharinauvrttam | visame sasaja yada guru cet sabhara yenatumalabharinauyam | vasa kantau iti dhatoh lati vasti, ustah usanti | lit uvasa, lun avasot, ava srot, lot hi urdadi | ktah usitah | lan sravat sraustam &c. || 20 || 1 ... 1 Change of voice. -yaih nivasah usyate | niyataikayativrataih tarumulaih grhibhuyate | prakasama-tapasaum pratityarthah | sratmagatya svagatya, padacarena, rathena va manusanam srayam srasramah nagantu sakyah | tapasau | tanayatvat | raja | apsarasa menakaya saha sambandhah iti asarah sambandhah tena | menaka- hanta iti harse | srasayah ayam me putrah ityevamvidhayah asaya jananam utpadakam ityarthah | ekanvayasambhutatvam srakrtigatasadrsyam ca srasayah prathamo hetuh | tapasi | raja | ka akhya nama yasya kimakhyasya kinamadheyasya | dharmmarthah darah kalavam tan parityajati yastasya | tyaneh ghinan | asyah kathayah ahameva visayah | anyesam daranam prccha namajijnasa sa eva vyaparah karma, na srayryah na sadhujanasanmatah | 19
290 ABHIJNANA SAKUNTATAM. tapasi| accha! e amake abajna kariteche | [ parsba abalokana karilena ekhane rsikumaradigera madhye ke acha ? [ rajake abalokana kariya ] mahasaya, e'i balaka hastadbara drrharupe dhariya e'i mrgendrasisuke balyakriraya klesa diteche, ihara hastagraha amara chara'ite paritechi na, apani asiya mocana kariya di'una | raja | [ gamana kariya-isat hasyera sahita ] he maharsiputra, tumi balyakala ha'ite e'irupa asramabirud'dha acarana abalambana kariya, krsna pasisu subhaga candana taruke yerupa dusita kare, se'irupa praniganera sukhakara ebam asrayasbarupa sanyama gunake kena dusita karitecha ? tapasi| mahasaya e balaka rsikumara nahe | raja | ihara akaranurupa karyye'i taha baliya diteche| kintu sthanabisbase amara erupa mane kariyachilama| [ balakera hasta ha'ite sinhasabakake mukta kariya balakera gatrasparsa anubhaba kariya sbagata ] | kona abijnata byaktira kulankura e'i balaka kartrka amara gatra spasta ha'oyaya idrsa sukhodaya ha'iteche| janina ye punyatmara anga ha'ite e'i balaka samutpanna, tara citte e kidrsa mukha utpadita kare | tapasi | [ ubhayake abalokana kariya ] ascaryya! ascaryya ! raja| ascarya ki ? tapasi| apanara akrti e'i balakera akrtira sadrsa e'i jan'ya bismita ha'iyachi ; apani aparicita ha'ile'o e apanara anukula ha'ila | raja | [ balakake adarapurbbaka sparsa kariya ] yadi e'i balaka muniputra naya, taha ha'ile ihara gotra ki ? tapasi| purubansa | raja | [ atmagata ] amara sahita eka bansa! e'i nimitta'i ini ihake amara sadrsa mane karitechena| purubansiyadigera carama bayase e'irupa kulakramagata acara- yamhara ksiti raksara jan'ya yaubane nanarasapurna grhe basa kamana karena, tamhara bard'dhake banaprasthadharm'ma abalambana purbbaka tarutalake grharupe asraya karena| [ prakasye ] kintu manuse atmagatite esthane asite pare na | tapasi| mahasaya yerupa balitechena| ihara janani apsarara sahita sambandha- basatah e'i debaguru kasyapera asrame santana prasaba kariyachila | raja | [ janastike ] iha asa utpadanera dbitiya hetu| ( prakasye ) tini kona rajarsira patni ? tapasi| se'i dharm'madaraparityagi ( nrsansera ) nama karibara jan'ya kahara bhabana pariyache ? raja | [ sbagata ] e katha ta amake'i laksya kariya baliteche| yadi e'i sisura mara nama jijnasa kari ? kintu parapatnira namadi jijnasa kara nadhujanabigar'hita |
NOTES-ACT VII. 291 Hermit-lady.-Well! He pays no attention to me. [Looking about]. Any one here of the young hermits? [Seeing the king]. Good sir, please come and release this young lion, who is being teased by this boy, in his boyish play,-with a grasp of the hand hard to unloose. King-[Approaching with smile]. O you son of a great saint, why do you, with a course of conduct contrary to the practices of the hermitage, defile, from your very childhood, the virtue of self-control, which is beneficial, and a refuge, as it were, to all creatures; even as a young one of the cobra does defile the Sandal. Hermit-lady. Good sir, he is not a hermit's son, - King. His action, worthy of his frame, tells it. But from a consideration of the place he is now in, so did we surmise. [Doing as requested, and feeling the touch of the boy, aside). If such is my pleasure being touched in the body by this boy, a scion of the family of some unknown person, what joy must he create in the mind of that fortunate person from whose body he has sprung! Hermit-lady.-[Observing both]. Wonderfu!! Wonderful! King. Noble lady, what can it be? Hermit-lady.-Your person resembles the form of this boy; hence it is that I have been astonished. He has become submissive to you though you are a stranger to him. King.-[Caressing the boy]. If he is not a hermit's son, what, then, is his family? Hermit-lady.-The race of Puru. King. [Aside]. What! Of the same family with me! Hence, indeed, does this lady think him to have resemblace to me. Of the descendants of Puru, this is the family-practice in old age. To them who choose at first to stay in house abounding in pleasures, for the sake of the protection of the earth, the foot of trees. becomes, in old age, a house, where only the vow of ascestics is resorted to. [Aloud]. But this is not accessible to men by their own power.
Hermit lady. As your reverence says. The mother of the boy from her relation to an Apsara, has given birth to him in this grove of penance of the father of the gods. King-[Aside]. Ah! This is another support to my hopes. [ Aloud]. What is the name of the royal saint whose wife she is ? Hermit-lady-Who ever cares to think of mentioning the name of that disowner of his own lawful wife? King.-[Aside] This story alludes to me. Well, If I ask the name of the mother of this boy; or it is dishonourable to ask about another's wife. tapasi | sakuntasya paksinah mrttikamayurasya ityarthah lavanyam ramaniyatvam | ubhe | namrah sakuntaleti srakhyayah sadrsyam tena | dvitiya | bhanitah kathitah | raja | namamavasya prastavah ullekha, mrgatrsnika maricika pipasaurikha, mama visadaya cetaso bhangaya kalpate | valah | me mahyam rucyarthanam priyamana iti caturthi | bhadrah ramaniyah, sundarah iti yavat mayurah | [ krida़nakam krida़ाdravya ] | prathama | raksakarandakam, raksa karanda eva iti raksakarandakam, kvacit svarthikah prakkrteh lingavacananyativarttante ityuktah klivatvam | "karando madhukosa syat votikakhajrakosayoh " iti raghavabhattastatakosah | raksakarandakam racavitika | ammahe iti vismaye avyayam - "vismaye ama he amma nityam svaubhih prayujyate iti bharatah | ubhe | avalambeprati alam yogat kvolyap upasargapurvatvat | [ urasi nihitah hastah yabhyam te uronihitahaste ] | prathama | jatasya balakasya karma iti jataka samskaravisesah | tathaca manuh prannabhivarddhanat ( cchedanat ) pumso jatakarma vidhiyate | raja | viniyiा vikarah sarpabhavah | apratyaksam pratyaksam krta iti pratyaksikrta | ubhe | anekavaran | raja | manoratham putravisayakam abhilasam purna saphalam santam katham na abhinandami manorathavisayibhutam imam valam katham na sralinganadina abhinandami | [parisvajate alingati ] | hitoya | niyame prositabhartrkaya acaritavya sracare, brate ityarthah vyaprta niyukta tayem | kriyagrahanamapikarttavyamiti saspradane caturthi |
NOTES-ACT VII. 203 [ ekam vena sarpakararacitakesavesam prositabhartrkayah kabarobavvananisedhat, rati ya sa ekavenidhara ] | sakuntala | vikarasya sarpabhavipagamasya kale, prakrtau svarupe tisthati ya tam prakrtistham ausadhirupena sthitam srutva idrsamasandigdham pramanam laca api sratmanah svasthah bhagadheyesu bhagyesu visaye mama asa nasit | idrk me duradrstam yat tastra subhaparinamah srasayah srapi sravisayah | raja | parighusare vasane vasana, niyamaksamamukhi dhrtaikavenih guddhasila ya, rasa pratiniskarunasya mama daugham virahavratam vibhartti ||2|| parighusare maline, basane, uttariyam antariyakanca vasana sracchadayanti, pari- dadhana iti yavata, niyamena vratanivandhanena acarana, namam ksinam krsamiti yavat mukham yasyah sa niyamaksamamukhi paripandu durbala kapola ityarthah svangancopasajje- nadasamyogopadhaditi paksikah nip dhrta eka beni yaya sa dhrtaikavenih srddha, nirmala silam yasyah sa suddhasila putacara ya esa sakuntala pratiniskarunasya pratinisthurasya mama dauvem vyapi virahavratam vibhartti varayati || 21 || mandanam virahavratamityava - "atta mudite hrsta prosine malina krsa | varjjayet nari tatha prositabhartrka | devataradhanapara tisthehite rata | " "krida़ा sarirasamskaram samajotsavadarsanam | hasyam paragrhe vasam tyajen prosita- "bhatka " pratyadisamhitapuranavacanani drastavyani | yathavadvavastuvarnanat svabha- viktiralankarah | anurupi bhavah- uttaracarite | paripandu durvvala kapola sundaram dadhati vilolakavarika mananam | karunasya murttiriva va saririni virahavyatheva vanameti janako || Change of voice. -vasanaya niyamaksamamukhya bhrtaikavenya guddhasaulaya yatha etaya ...virahavratam vighate | vasa acchadane iti adadiganiyat sratmane- padinah dhatoh karttari sanac striyam vasana| lat vaste, lita vabase, lun ktah vasitah ! avasista ; sakuntala | [ pascattapah anutapah anusayah iti yavat tena vivarnah malinah tam ] krtam raksamangalam yasya tam srisadhirupaya racaya sanathadeham darakam purva dusayati apavitram karoti khagava sparsena |
raja | krauryyam krurasya kamme iti syan pratyakhyanarupam naisthuyyam anukulah parinamah udarkah yasya tat anukula parinamam subhodakam yasmadaham tvaya pratyabhijnatah ; matta tava mahattvam gariyah iti pradarsanasya avakasah sampraptah atah kauyyasya syantatvam | sakuntala | matsarah anyasubhaddesah parityaktah yena tena parivyaktamatsarena, tyaktavairena ityarthah | tapasi| [ mrttika mayurahaste ] sarbbadamana, sakuntalabanya dekha | balaka | [ drstipata kariya ] amara ma kothaya ? ubhaye | e'i matrbatsala sisu namasadrsye bancita ha'iyache | dbitiya | basa e'i mrttika mayurera ramaniyata dekha, iha'i tomake baliyachi| raja | [ atmagata ] ihara matara nama ki sakuntala ? erupa namera sadrsya aneka ache| tabe ki e'i namollekha mrgatrsnikara n'yaya amara bisadera jan'ya ha'ila | balaka | ma e'i sundara mayurati amara bhala lagiteche | [ mayura grahana karila ] prathama| | [ abalokana kariya udbegera sahita ] oma! ihara prakosthe raksa- bandhana dekhitechi na raja | udbigna ha'ibena na| sinhasisura sahita sammadanahetu iha e'i pariya giyache [ tulite iccha karilena ] ubhaye | iha tulibena na | ini ye tuliya la'iyachena| [ bismayahetu baksah- sthale hasta diya parasparera dike drstipata karilena ] raja| amake ki nimitta nisedha kariyachilena ? prathama|| mahasaya sununa ; e'i aparajita name osadhi ihara jatakarm'ma samaye bhagaban marica diyachena | iha bhumite patita ha'ile sisura pita mata ebam nija byatireke an'ya keha iha grahana kare na ? raja| yadi grahana kare ? prathama| taha ha'ile iha sarpa ha'iya tahake dansana kare| raja| apanara kakhana'o ihara e'irupa bikrtabastha pratyaksa kariyachena ? ubhaye| aneka bara | raja [ahadera sahita atmagata ] amara manoratha sampurna ha'iyache, ihake -kena tabhinandana na kariba ? [ balakake alingana karilena ] dbitiya| sutrate esa e'i brttatta niyamabyaprta sakuntalake balige | [ ubhaye niskranta ] balaka| amake chariya da'o ami mara nikata ya'iba | raja| putra, amara sahita matake abhinandana karibe | balaka | amara pita dusyasta tumi naha | raja | [ isat hasyera sahita ] e'i bibada'i bisbasotpadana kariteche|
NOTES ACT VII, [ tahara para ekabenidhara| sakuntalara prabesa ] 295 sakuntala| sarbbadamanera ausadhi bikaraprapta ha'ibara samaye'o abikrta ache iha| suniya'o amara nija bhagyera prati asa haya na'i| athaba sanumati yerupa baliyache tahate iha sambhaba ha'ite pare| raja | [ sakuntalake abalokana kariya ] ini ne'i sakuntala, dhuna niyamahetu krsanana, yini dhusara bastra paridhana kariya prsthe ekabeni dharanapurbbaka e'i ati nrsansera (amara) dirgha birahabrata dharana karitechena | sakuntala| [pascattapahetu malina rajake abalokana kariya ] ini ta ardha- putrera n'yaya nahena | tabe ke e raksamangaladinahita amara putrake nijagatrasansarge dusita kariteche| balaka | [ jananira nikata gamana kariya ] ma, e'i ekajana ke amake putra baliya alingana kariteche | raja | priye, tomara prati ye nisthurata pradarsana kariyachilama tahara parinama anukula ha'iyache yehetu tumi amaya cinite pariyacha dekhitechi | sakuntala | [ atmagata ] hrdaya asbasta ha'o | rosa ebam matsara parityaga purbbaka adrsta amara prati anukampa kariyache| ini aryya putra'i | Hermit-lady.-[Entering with the earthen peacock in her hand]. Sarvadamana, look at the beauty of the bird ( Sakunta). Boy. - [ Glancing round]. Where is my mother? ( Mistaking the word sakunta for Sakuntula his mother.] Both.-Devoted as he is to his mother, he has been deceived by the similarity of name. Second.-You have been told, child,-"Look at the beauty of the earthen peacock." King.-[Aside], Is "Sakuntala" his mother's name? But then there are similarities of names. Is then this mention of the name to tend, like the mirage, to my despondency and gloom? Boy.-Mother, this beautiful peacock is agreeable to me. [Takes the toy.] First. -[Looking with anxiety]. Alas! the amulet [lit. the scroll of creeper for protection] is not seen on his wrist. King.-Don't be anxious. Here is it fallen from the wrist on account of wrestling with the cub of a lion. [Wishes to pick it up]. Both. Don't take it up. Why ! He has already taken it up !
[Both look at each other with astonishment, having placed their hands on their chest] King. Why have we been forbidden? First.-Listen, good sir. This is a herb, named Aparajita, given by the holy sage Maricha at the time of his natal ceremony. Excepting his parents, and himself, none takes it up when fallen on the ground. King. If some one takes it up? Both. Then becoming a serpent, it bites him. King-Have you ever seen its transformation? Both, Several times. King. With joy, aside] Why shall not I, then, hail my heart's wish entirely fulfilled? [Embraces the boy]: Second. Suvrata, come, let us inform Sakuntala, engaged in her vow, of this matter. [Exeunt]. Boy.-Leave me, I will go to my mother. King. My child, you will greet your mother with me. Boy, Dushyanta is my father; not you. King.-[With a smile]. This dispute, or contradiction itself convinces me. [Then enter Sakuntala, with her hair woven into a single braid] Sakuntala.-Hearing the amulet of Sarvadamana to be in its natural state, even at the time of transformation, I had hardly any hope about my good fortune. Or, as Sanumati reported it, it may be possible. King-[Looking at Sakuntala] Ah! This is that very lady Sakuntala, who of stainless character, with her face emaciated on account of the vow, wearing cloths brown with dust and holding a single braid of the hair, observes the long vow of [occasioned by] separation from me, a most heartless wretch. Sakuntala.-[Seeing the king pale with remorse] He is indeed not like my husband; who then can he be that defiles, with the contact of his body, my boy, to whom the auspicious amulet has been given?
NOTES - ACT VII. ' 297 Boy. - [Going to his mother]. Mother, here is a certain person who embraces me, calling me his son. King. My love, even the cruelty shown to you has had a favourable termination, since I find myself now recognised by you. Sakuntala. - [Aside ). Breathe freely my heart. I have been taken compassion on by fate that has left its malice against me. He is indeed my husband! raja | sumukhi, distya tvam smrtibhitra mohatamasah me pramukhe sthitasi ; rohini sasinah uparagante yogam samupagata || 22 || susobhanam mukham yasyah sa mumukhi, tatsambodhane, ditya bhaganaiva tvam smrtya, smrtisakteravirbhavena bhinnam nirastam mohanamah yasya tasya, smrtibhinnamohatamasah, moha- dhvamsat udabuddhasmaranasya me pramukhe puratah sthitasi vartase | etadeva modaharanam vyanakti | rohini nacadabhedah sasinah candrasya uparagah grahanam ( uparagi grahi rahugrastetvindau ca pusni ca ityamarah ) tasya ante sravasane yogam sambandham upagata prapta | grahante rohinya intririva mohante tvaya me samagamah samvrttah iti samu dito'rthah | mohatamah ityava mohah tamah iva iti upamitasamasah kayryah rupaka- "arthabhyam yatatayam ekavakyatvaditi " yat raghavabhatte- noktam tanna vicarasahamh a aierarsya bhinatvam svataeva avabhasate ; eka vakya tva- sthapanaprayasah kastakalpanasadhya eva | ataeva nava nidarsanalankarah kintu drstanteh | rohitasabdasya striyam rohini, rohita iti padaddayam bhavati | "varnadanudattattopa- dhattonah " iti tasya natvam ||22|| sadhakapramanabhavat | Change of voice. - tvaya sthitam | ... rohinya yogah samupagatah | rajna vaspena jayasabde pratisiddhe papi maya jitam yatah te asamskarapatalosthaputam mukham drstam || 23|| vaspena, dirghaviyogadanantaram jhatiti ghatanaya purbanikaramaranena ca yugapat harsa kalusyadibhavasavalatvat muharupaciyamanenayusambharena, jaya iti sabde pratisiddhe nivarite kanthe eva vilone sati ityarthah maya jitam ; pratikulacarinyapi va maya jayo lavah ; yat yasmat asamskarana samskaravira hainapi patalam khabhavata srosthaputam yasmin tan tadrsam te mukham drstam | vakyarthasya hetutvenopanyasat kavyalingamalankarah | tava darsanenaiva me nayah ityarthah | 33# Change of voice - aham jitavan ... drstavan | raja | sutanu, te hrdayat pratyadisavyalikam apet | tada me kimapi balavan
manasah sammohah abhut | pravalatamasam subhesu evamprayah vrttayah, andhah sirasi cita svajamapi hi sankhaya dhunoti || sobhana tanuryasyah sa sutanuh striyam murtti stanustanurityamarah tatsambodhane hai sakuntale, tava hrdayat pratyadersana pratyakhyanena yat vyalikam ("vya lokantva priye'nrte ") vipriyam duhkhamityarthah tat srapaitu dure prayatu tadapriyam vismara ityarthah | tada hastinapure tvadupasthanasamaye me mama kirmapa niratisayamityarthah valavan atipravalah mana sah cittasya sammohah abhut ataeva tvam pratyakhyata abhuh | subhesu visaye pravalam tamah ajnanam bhramanivandhanam yesam tesam pravalatamasam mohacchannanam prayena evam iti evamprayah (supsupeti samasah ) idrsyah vrttayah pacarah bhavanti ; mudha hi subhanyapi nadriyante (iti samanyena samarthanat arthantaranyasah ) taba drstantamudaharati ; andhah catubhyam hono janah sirasi ciptam nyastam khajam malamapi sraheh sanka taya sarpabhramena dhunoti kampayati sirascalanena dure nicipati ityarthah || 24 || "naisargiko surabhinah kusumasya siddha murddhisthitirnacaranairavatada़nani " iti janannapi yadaham tvam nirakrtavan tava valavan miha eva hetuh satah cantavyo so'paradha iti bhavah | dhunoti iti svadiganiyat dhu dhatoh latirupam lit dudhava, dudhuve, lun adhavit sadhosta | dhun kampena iti dhaturastisrayam khadi kayadau tudadica ; bhvadau api vopadevena payyate | tathaca kavirahasye - - → dhuniti campakavanani dhunotyasokam cutam dhunati dhruvati sphutitatimuktam | vayurvidhunayati campakapusparenun yat kanane dhavati candanamanjarisca || Change of voice.. • pratyadesavyalikena apeyatam | kimapi valavata sammohena prabhavi | vrttibhih evamprayabhih bhuyate | bandhena ksipta srak dhuyate | sakuntala | sucaritam sobhanam karma tasya prativandhakam subhakarmmanah paripaka- pratihantr kimapi purvasmin janmani krtam malinatmakam karma tasmin samaye phala pakonmukham abhavat yena hetuna anukrosana dayaya saha varttamanah sanukrosah sakaruno'pi bhavan mayi virasah vitaragah samvrttah jatah | srngaradi vise virye gune rage drave rasa ityamarah | sakuntala | atheti prasne | duhkham bhajate iti duhkhabhagi (bhajaterdhinan ) | raja | visada evam salya iti visadasalya tat uddhatam unmulitam yena sah uddhrtavisadasalyah | he sutanu maya purvvam vaddhavinduh adharam parivadhamanah yah te baspah 'mohat upe- citah, padya bhakutilapanmavilagnam tam vaspam pramrjya vigatanusayah bhaveyam || 250
NOTES-ACT VII. - 299 maya purva tada ityarthah vaddhah vindavah yena sah vindukramena patan ityarthah adharam parivadhamanah utpidayan vimale sukumare ca adhare patitva usnatvat tasya mnani mapadayan yaste vaspah asruticayah mohat smrtibhramsat upeksitah na prasrstah adya srakutilesu aralesu pacmasu nevalomasu vilayam, saspesu noharavindubhiva, patta su samlagnam tam tajjatiyam vaspam pramrjya visodhya vigatah duribhrtah anusayah pascattapah yatra sah vigatanusayah unmulita hrdaya salyah ityarthah bhavani || 25 || -lat- mrjadhaturadadih parasmaipadi - lat - marti mata, mrjanti, marjanti | | lada़ sramarta, amrstam amrjan amarjjan | lita mamajjam, samrjatuh mamajamtuh &c. mamarjitha, mama | luna sramarjit, amarthaut, &c. Change of voice. - vaddhavindu ... parivadhamanam yam upecitavanaham | magha vigatanusayena bhuyate | raja | upalambhah praptih | labhervatra | sakuntala | pratyayanam visvasitpadanam | visamam atyanucitam anistamityarthah | raja | rtuna vasantena saha samavayah samagamah tasya cihna pratyayakam laksanam kusumam lata dharayatu | maya saha punah samagamasya cihna idam anguliyakam tvam dharaya | sakuntala | punarapi kimapi anista sadhayisyati iti me bhayam | raja| priye, smrtira abirbhabe yakhana amara mohandhakara dura ha'iyache se'i samaye saubhagyakrame tumi amara sam'mukhe upasthita ha'iyacha | grahanante rohini sasira sahita milita ha'iyache | sakuntala | aryyaputrera jaya ha'uka | [ ard'dha uccarana kariya baspanirud'dhakanthe birata ha'ilena ] raja | sundari, baspa kartrka jayasabda nirud'dha ha'ile'o amara jaya, karana ami sanskarabhabe'o patala osthaputalankrta tomara mukha darsana kariyachi | balaka | ma', e ke ? sakuntala| batsa, tomara bhagake jijnasa kara | __raja| [sakuntalara carane nipatita ha'iya1] sundari, tomara hrdaya ha'ite pratyakhyana- duhkha bigata ha'uka| se'i samaye amara kemana eka atiprabala manera bhrama upasthita ha'iyachila| mohacchanna byaktiganera subha bisaye praya'i e'irupa acarana ha'iya thake| andha byakti mastake niksipta malake'o sarpasankaya kampita kariya parityaga kare | sakuntala| aryyaputra, uthuna | niscaya amara purbbajanmarjita kona subhaphalera birodhi karm'ma se'i samaye phalonmukha chila| se'i hetu aryyaputra sadaya ha'ile'o amara prati birasa ha'iyachilena | raja| [ uthilena ]
sakuntala e'i hatabhagya byaktike apani kirupe smarana karilena | raja| bisadasalya um'malita kariya baliba| sundari, bindu bindurupe patita ha'iya tomara adhare piraprada ye baspa ami purbbe mohabasatah upeksa kariyachilama, isat kutila padmarajite bilagna tomara se'i baspa adya bisodhita kariya ami hrdayera paritapa dura kariba| [ asru mucha'iya dilena ] sakuntala| [ anguriya tabalokana kariya ] sbamin, e'i se'i anguriya| raja | e'i anguriya praptihetu smrti punah prapta ha'iyachi sakuntala| aryaputrera bisbasotpadana samaye iha dula rbha ha'iya atisaya anista utpadana kariyachila| raja| lata basanta'rtusamagamera cihnasbarupa kusuma dharana karuka| "sakuntala| ami ihake bisbasa kari na| aryyaputra'i dharana karuna| King - My love, O you of a fair face, luckily do you stand in my presence, whose darkness of forgetfulness has been scattered by recollection. The constellation Rohini has got united with the Moon after the eclipse. Sakuntala -May my husband be victorious ! [ Half-uttering, stops with stifling tears in the throat). King. Fair one, though the word "victory" is prevented (from being uttered) by tears; yet I am victorious; since I have seen your face with ruddy lips, though unadorned. Boy. - Mother who is he? Sakuntala.- Ask your destiny, my child. King.-[Falling at Sakuntala's feet ] Oh you of beautiful form, let the sorrow of repudiation go out of your heart. At that time some strange, powerful derangement of my mind took place. The conduct of men, under a powerful darkness of delusion towards good and auspicious objects is generally of this nature. A blind man shakes off even a garland thrown on his head, apprehending it to be a serpent. Sakuntala.-Get up, my husband. Surely some act done formerly, obstructing (my) good luck, was in those days, about to yield (its) fruit for which reason, my husband, though kind, became unfeeling towards me. [The king rises up].
NOTES-ACT VII. 301 Sakuntala.-How did my husband remember this miserable person ? King.-I will tell it, when I have removed the shaft of grief ( from my heart). Fair-formed one, I shall be without remorse, by wiping away to day those tears resting on (your) curved eyelashes, which gathering in drops and giving pain to your lower lip were at first looked upon with indifference by me through delusion. [Does as said ]. Sakuntala.-[Seeing the ring]. This is the same ring, my husband. King.-On getting this ring, ( the power of) recolloction was rgained. -Sakuntala. - A ( serious) mischief had been done by fit, in that it was not to be got at the time of convincing my husband. King - Let, then, the creeper bear flower asja, sign of ( its) union with the ( vernal) season. Sakuntala. - I can not trust it. Let my husband wear it. matalih| dharmmasya patnau iti dharmapatni (asvaghasadivat tadarthe sasthaya samasah ) taya saha samagamah | raja | khadu mistam hrdayanandavarddhanam ityarthah phalam iti svaduphalam tat sampadita yasya sah | sukhodarkah ityarthah | srabhuditi adyatane bhuta lun | This use of the lun, in strict conformity to the requirements of grammar, corresponds to the present perfect tense in English. sakuntala | jihami srayryaputrena saha gurusamipam gantu m | jihremi lajjam anubhavami | hridhaturjuhotyadih | lat jihati lit nihaya, nihayambabhuva, etc. luna posit | ta: hotah kronah, satru jihniyat | maricah | dacaryani, ranasirasi te puvasya sragrayayi dusyanta iti srabhihitah ayam bhuvasya bhartta, yatra capena vinivarttitaka kotimat madhinah yat kulisam abharanam jatam||26|| he dacakanye sradite ranasirasi ranamurddhani te tava puvasya indrasya sragrayayi agresarah dusyanta iti abhihitah kathitah dusyantakhyah srayam bhuvanasya prthivya bhatta patih, yasya capena dhanusa vinivarttitam nirvisayikrtam samapitamityarthah karma daitya- `badharupam kayyam yasya tat vinivarttitakarma kotayah tiksnagrani vidyante yasya tat ¢C-O. Gurukul Kangri Collection, Haridwar. Digitized By Siddhanta eGangotri Gyaan Kosha 1
kotimat maghonah indrasya tat prasiddham (prasiddharthavisayah tacchandah yacchandopadanam napeksate ) kulisam vajra ' (hadini vajramastri syat kulisam bhiduram pavih satakoti- rityamarah ) abharanam niskiyatvat chatracamaradivat paricchadatulyam jatam | rupa- kalankarah sacatisayokta prajjivitah | vasantatilakavrttam || 26 || | Change of voice.- ... agrayayina ... abhihitena ... bhartta (bhuyate ) | vini- varttitakarmana kotimata kulisena srabharanena jatena ( bhuyate ) | sraditih | srasya dusyantasya prakrtih akarah sambhavaniyah anumatum yogyah anubhavah mahima tejovisesah yasyah sa ; sambhavaniyanubhava | srakrtidarsanenaiva tejovisesah anumiyate | matalih | puve ya prautih snehah ityarthah tasyah pisunena sucakena ( pisunau ख़lasucakau ityamarah ) caksusa bhavantam avalokayatah pasyatah | imau sraditi kasyapau srakhandalamiva bhavantam sakheham pasyatah | raja | munayah yat ( inda ) dadasadha sthitamya tejasah karanam prahuh, yat yajnabhagesvaram bhuvanavayasya bharttaram susuve sratmabhavah paro'pi purusah bhavaya yasmin aspadam cakra datamarocisambhavam srastuh ekantaram tat idam dvandva || 27|| preya munayah maharsayah vyasadayah yat indam aditikasyaiparupam mithunam dvadasava sthita sya pratimasamadityabhedat dadasatmakataya sthitasya dvadasamurttidharasya tejasah suryasya karanam utpattisthanamaha vadanti | uktanca bharate "badityam dadasadityah sambhuta bhuvanesvarah " yat mithunam bhuvananam svargadonam lokanam vayasya bharttaram svaminam yajnasya yajne va bhagah amsah yesam te yajnabhagah devah tesam isvarah tam indra musuve janayamasa | atmana bhavati iti atmabhavah svayambhuh parah sresthah purusah purusottamah visnuh bhavaya utpattaye vamanarupamasthaya bhavitumityarthah yasmin handa stripumsayugale saspadam sthanam cakre, yasmanmithunat vamanarupenotpannah ityarthah | tathaca visnu purane - " manvantare ca samprapte tatha vaivakhate dvija | vamanah kasyapat visnu- radityam samvabhuva ha " | dacasva maricisca tau daksamarici tabhyam sambhavah utpattih yasya tat daksamaraucisambhavam srastuh vedhasah ekam antaram vyavadhanam yasya tat ekantaram ekena purusena vyavahitam tat idam dvandvam yugalam | ava visnupuranam - " tava visnusva sakrasca jajnate punareva hi | aryama caiva dhata ca tvasta pusa tathaiva ca | vivakhan savita caiva mitro varuna eva ca | amsurbhagascaditija sraditya dadasa smrtah " | sardulavikrida़िtam vrttam | sraspadam tu pratisthayamiti sudagamah anpurvvat pada- "dhatoh ghah ||27|| 1 | Change of voice . - munibhih tat karanam ucyate | tena ... bhartta yajna
NOTES-ACT VII. 303 bhagesvarah susuve | atmabhavena parena purusena sraspadam cakre | daksamaricisambhavena anena tena ... ekantarena indena bhuyate kim ? raja | anuyojyah bhrtyah yujeh khati sakayartham na kutvam | niyojya kinkara presya- bhujisyaparicarakah ityamarah | ubhabhyam iti pranamakriyaya srabhipretatvat caturthi | kriyaya yamabhipreti so'pi sampradanam | aditih | apratirathah apratidvandi jagati ekavirah | sakuntala | darakena putrena sahita | maricah | | akhandalasama bhartta jayantapratimah sutah te anya srabhi na -yogya ; paulomosadrsi bhava ||28|| bakhandayati bhedayati parvvatan iti srakhandalah ( khandadhatoh kalac ) indrah tena samah tulyah bhartta svami, patirindratulyaprabhavah | sutah putrah jayantena pakasa sanina pratima sadrsyam yasya sah jayantapratimah ( jidhatoh jhac jayantah ) | atah te tava samvandha bhanya pasih na yogya tvam pulomah jata iti paulomi saci tatha - sadrsi tulya bhava | sranpurvvat sas dhatoh bhave kvip srasoh istabhipraya- viskaranam | puloma daityabhedah, srapatyarthe an striyam nis ; ( pulamman + an + nosa ) ||2|| Change of voice. - paulomosa drsya bhuyatam | aditih | bharturiti tasyaca varttamane iti karttari sastho | ume kule iti ubhayakule ( vrttivisaye ubhasabdasya ubhayadesah ) matrkulam pivakulanca tayoh nandanah prautivarddhanah | nandayati iti karttari lyupratyayena nandanah | maricah | disya sadhi sakuntala idam sat apatyam bhavan ca sraddha vittam vidhih ca iti vitayam samagatam ||28 diya saubhagyena sadhvi pativrata iyam sakuntala sobhanam idam apatyam putrah bhavan ca sraddha castikyavuddhih sastre visvasah, vittam dhanam, vidhih sastrarthanusthanam iti vitayam samagatam sraddhapurvakah sastroktakamartham dhanavisargah yatha sobhate tatha darakena saha pivirayam yogah nitaram sobhanah iti sraupamye parinamat nidarsa- nalankarah || 28 || raja | darsanamanu istasiddheh sambhave siddhe tadanyathabhavat srapurvatvamiti prapancayannaha - udeti iti - purvva ' kusumam puspam udeti tatah phalam ; prak ghanodayah tadanantaram payah ayam nimitta- - naimittikayoh kramah tava prasadasya tu purah sampadah || 3|| purvam prageva kusumam puspam udeti utpadyate tatah puspotpatteh anantaram evam phalam
jayate natu puspodahat prak | tatha prak ghananam meghanam udayah bhavibhavah tadanantaram payah jalam varsanam ityarthah bhavati | nimittam karanam naimittikam karyam tayoh nimittanaimittikayoh hetuhetumatoh ayameva kramah paurvaparyirupa esa ritih karanamanu karyyam sampadyate na kvapi tasya viparyayah | kintu tava prasadasya anugrahasya purah agre sampadah tavanugraharupat nimittat prageva sapatyadarasamagamarupam kayyai atisayoktiralankarah | trtiyacarane samutpannamiti prasiddhakramasya viparyayah | arthantaranyasah | vamsastha vilam vrttam || 30 || Change of voice.-na udaya tatah phana ... ghanodana ma ... payasa ...kana bhana ya | ... sapah ya | [ tahara para matalira prabesa ] matali| saubhagyakrame putramukhadarsana o dharm'mapatnira sahita samagamera dbara apanara abhyudaya samupasthita raja| amara abhilasera ati manorama parinama ha'iyache | matale, indra e'i brttanta abagata hana na'i ? . matali | [ isat hasyera sahita ] isbaradigera agocara kichu'i na'i | asuna marica apanake darsanadana karirtechena | raja | sakuntale, putrake grahana kara ; tomake agre kariya bhagaban maricera sahita saksat karite iccha| kari| sakuntala|| apanara sahita gurujana samipe ya'ite lajja bodha haya | esa, esa | raja|| abhyudaya samaye e'irupa acarana karite haya| [ sakale gamana karilena | tahara para asane upabista, aditira sahita maricera prabesa ? marica| [ rajake abalokana kariya ] daksayani, ini ranangane tomara putra indrera agrayayi, dusyanta name abhihita, prthibira sbami| imhara capa prabhabe karm'madi nispanna ha'oyaya indrera se'i prasid'dha tiksnagra kulisa abharanasbarupa ha'iyache | aditi| imhara akrti dekhiya'i tejobisesera anumana haya | matali| ayusman debaganera janakajanani putrabatsalya prakasaka drstite apanake abalokana karitechena| ihadera samipe gamana karuna | raja| matale, munigana dbadasarupe sthita tejomaya adityera karanarupe ye stripurusayugalake nirddesa karena, ye mithuna tribhubanapati debesbara indrake utpadana kariyachena, ebam sbayambhu parapurusa (bisnu) o abatara parigrahera jan'ya ye dbandba asraya kariyachilena, daksamaricisamudra ta, bidhata ha'ite eka purusantara se'i mithuna ki i hara du'i jana ?
NOTES-ACT VII. 305 raja | · [ samipe gamana kariya ] basa bakinkara dusyasta apanadera ubhayake pranama kariteche | marica| basa, dirghayu ha'iya prthibi palana kara | aditi| batsa, apratiradha ha'o | sakuntala| putrasahita ami apanadera pada bandana kari | marica| batse, tomara sbami athagulatulya, putra jayastasadrsa, an'ya asirbbada tomara yogya nahe, tumi paulomira tulya ha'o | aditi | batse, sbamira priya ha'o| dirghayu batsa abasya matrpitrkulera pritibad'dhaka ha'uka | upabesana kara | [ sakale prajapatira caturdike upabesana karilena ] marica| [ eka eka janake hasta dbara nirdesa kariya ] e'i sadhbi sakuntala, sam apatya ebam tumi e'i tinajana srad'dha, dhana ebam bidhi e'i tritayera n'yaya saubhagyakrame samagata ha'iyacha| raja| bhagabana, purbbe'i abhilasasid'dhi pare apanara darsana, ata'eba apanara anugraha apurbba | karana purbbe kusume.daya haya pare phalotpatti ; prathame meghodaya pascat barsana, karana o karyyera e'irupa (abasthanakrama) ; kintu apanara anugrahera purbbe'i abhistasid'dhirupa sampada| [Then enter Matali] Matali. Luckily does the long-lived Prince prosper by seeing his son's face and by his reunion with his lawful wife. King. My heart's wish has had a happy fruition Matali, may not this matter be known to Indra?. Matali. - [With a smile]. What (there is that ) is beyond the range of the senses of the Gods? Come, long-lived Prince, the holy sage Maricha is going to give you an interview. King.-Sakuntala, take hold of your child; with you before me, I wish to see the holy sage. Sakuntala.-I feel abashed to go near my superiors, in company with my husband,, King. In times of prosperity this is to be observed, my dear. Come, come. [All walk on. Aditi ] . Then enter Maricha, seated on a seat, with Maricha.[Beholding the king ]. Dakshayani, here is the ruler 20
of the earth, named Dushyanta, who at the head of your son's battles, takes the lead, and the celebrated thunderbolt of sharp edges, having its functions done by whose bow, has become an ornament to Maghavan (Indra). Aditi. His form is impressive of its dignity. Matali.-Long lived Prince, the parents of the gods are looking at you with an eye speaking of affection for a child. Go near them. King.-Matali, are they the couple,-born of Daksha and Marichi, and of one remove from the lord of creation, -which thesages call the cause of the solar energy subsisting in twelve forms; which brought forth the lord of the three worlds, the chief of those that have shares in sacrifices; and which even the self-born Supreme Being did resort to for birth? Matali.-YesKing-[Approaching]. Dushyanta, the servant of Vasava (Indra) bows to you both. Maricha.-May you live long and rule the earth, my child. Aditi.-Be you matchless, my son. you both. Maricha-My daughter, your husband is equal to Indra, and your son is like Jayanta. No other benediction is worthy of you. Be like Sachi, the daughter of Puloman. Sakuntala.-I with my child do homage to the feet of Aditi. May you be, my daughter, loved by your husband! And may this long-lived child, by all means, be a delight to both the families (paternal and maternal) ! Sit down. [All sit round the great progenitor]. Maricha.-[Pointing to each of them, one after the other]. Luckily the virtuous Sakuntala, tnis noble child, and you,-the triad (viz) faith, wealth and observance of sacred injunctions, have come together. King.-Holy sage, first the accomplishment of: (my) desires; and next is (your) sight. Hence your favour is indeed an unprecedented one, For, the flower grows first then the fruit ; first the gathering of the clouds, then the rains . Such is the order of CC-O. Gurukerandoffection, Paid By Siddhanta eGangotri Gyaan Kosha comes before your favour .
e f NOTES-ACT VII.'' 3°7 raja | ajnam karoti ya sa srajnakari dasi | gandharvvanam srayam iti - gandharvvah tena gandhavrvena, anyonyarucisampannena | kasyacit kalasya anantaram ityadhyaharena tadyoge sasthau | smrteh saithilyam manya tasmat smrtisaithilyat smrti- bhramsat pratyadisan, akhikurvvan pratyacaksanah iti yavat | samanam gotram yasya sah sagovah ekanvayah ( vamsasya adipurusena saha vamsasya sagovatvabhidhane na kascit virodhah ato nyayapancanana caranaih yusmatsa gotrasyeti pathe yodosodrstah sa dosapadava navatarati ) | kanvasya iti sambandhamacavivacaya sastho ; kakhaya iti caturthi sadhiyasi | purvvam udha़ा iti udha़puvi mayuravyamsakadayasceti samasah carat bhutapurvam iti nirdesat purvasabdasya paranipatah | civam vismayakaram | yatha samaksarupe ( gaje ) gajah na iti ( pratitih ), tasmin atikramati samsayah syat ; padani drstva tu pratitih bhavet tathavidhah me manasah vikarah || 31|| , samaksa acisangatam nayanavisayah ityarthah rupam pakrtih yasya tasmin samanarupe -gaje sati ayam ganah na bhavati pratyakaram jnanam bhavati, tasmin gaje atikramati caturvvisayamatitya gacchati sati samsayah sandehah syat gacchanayam jantuh gana iva laksyate kimayam gajo va iti sandehah bhavet tasya duraprayatasya iti bhavah padani carana- cihnani drstva kintu pratitih gano'yamiti niscayatmakam jnanam bhavati yatha, me mama manasah cittasya api tathavidhah vikarah bhramah | sakuntalayam samagatayam neyamudha़- purva iti drdha़ा pratitirabhuta, atiyatyam tasyam, "valavattuduyamanam pratyayayativa mam hrdayam " iti parigrahatvanukulah sandehah samutpannah | smaranartham pradattasya anguliyakasya darsanena ca satyamiyam me dharmmadarah iti nihsamsayam bhanamudapadi ; tadayam me kathit cetasah vyamoha eva | nidarsanalankarah | vrttamupajatih ||31 || Change of voice.- samsayena bhuyate | pratitya bhuyate ... tathavidhena vikarena ... bhuyate | maricah | sammohah bhramah upapannah yuktah | sapahetukatvat sammohasya, na te kascit aparadhah | apsarasam sannidhyat yat taurtham apsarastaurthamiti visrutam tatra bhavataranam svakarttavya- palanartham akasat avarohanam tasmat anantaram ityarthah menaka kataribhutam svakanyam adaya iti anvayah| dhyanat pranidhanat avagatah jnatavan | darsanena avasanam antah yasya sah anguliyakadarsanavasanah | anguliyakasya raja | [ucchasena daurghanisvasena saha iti socchrasam ; hrdayat gurubharapa- gamena pah iti ukka dirghanisvasam mukhena utsrja ] vacaniyat nindayah ; akaranaparityagau dharmmadaranam iti kaulaunat |
3.08 ABHIJNANA SAKUNTALAM. sakuntala | srakaranam karanam vinaiva pratyadisati pratyacaste yah sah akarana-- pratyadesau | prattah pradattah ; prapurvvat dadateh ktah | virahena sunyam visayantarasprstam hrdayam yasyah sa tatha ; bharttrgatacittatvat ityarthah | saha dhammam carati yah maricah | viditah arthah bhutarthah yaya sa viditartha | sah sahadharmmacari svamau | manyuh kopah manyurdainye rtau krusi ityamarah | sapat bharttari smrtirodharuce tvam pratihata asi | prabhuta | malopahataprasade darpanatale chaya na murcchati suddhetu sulabhavakasa || 32|| apetamasi ( tasmin ) tavaiva sapat durvvasasah krodhanimittat bharttari svamini smrteh smaranasakteh rodhat vyahatatvat ruce nirddaye sati smrtibhramsat tvam paraparigraham matva nihsnehe sati va pratihata nirakrta asi | apetam apagatam tamah smrtilopajanyah mohah yasmat tasmin apetatamasi, punahpraptasmrtau tasmin bharttari tavaiva na tu anyasyah prabhuta isitvam | malena kuto'pi nimittat samutpannena dosena upahatah luptah prasadah nairmulyam svacchata iti yavat yasya tasmin malopahataprasada, kalusyam bhajamane darpanatale mukure chaya prativimvam ( chaya suryyapriya kantih prativimbamanatapah ityamarah ) na bhurcchati na pratiphalati suddha dosadisunye nimale tu tasmin badarse sulabhah sukarah avakasah maline mukure prativimbam na avasarah vimbapatah ityarthah yasyah sa sulabhavakasa | patati nirmule tu patati | taddat smrtibhramsavati priye tavadhikarah nasit idanom punarupalabdhasmrtau tasmin tavaiva prabhutvam | drstantalankarah vasantatilakavrttam ||32|| Change of voice.-... chayaya na murcchite ... sulabhavakasaya bhuyate | maricah | sakuntalaya apatyam puman iti sakuntaleyah stribhyodhak iti sakuntalasabdat dhak ( sneyah ) | anusthitam jataka samskarah yasya sah anusthita- jatamama | maricah | tathabhavinam vamsasya pratisthayah hetubhutam | apratirathah ayam anunghatastimitagatina rathena tirnajaladhih pura saptadvipam vasurdha nayati | iha sattvanam prasabhadamanat srayam sarvadamanah lokasya bharanat punah bharata iti srakhyam yasyati ||33 || nasti pratirathah pratiddandi yasya sah apratirathah nagati ekavirah ayam te putrah anudvata prativandhakarahita ya anunghatena prativandhabhavena stimita acancala gati yasya tena rathena taurnah sratikrantah jaladhayah samudrah yena sah tirnajaladhih langhiti- dadhih pura agre sapta ddipah yasyam tam saptadvipam vasudham prthivim nayati jesyati ; ( pratyaksah iva yavarthah kriyante bhutabhavinah iti laksanat atra bhavikalankarah ) CC-O. Guru tapovane satvanam jantunam prasabhena balena damanat sasanat ayam sarvvadamanah CC-O. Guruku Kangri Collection, Haridwar. Digitized By Siddhanta eGangotri Gyaan Kosha
7} } nah NOTES-ACT VII. 309 sarvadamanasamjnaya srabhidhiyate | lokakha nagatah bharanat palanat ayam punarbharata iti srakhyam nama yasyati prasati || 33 // Change of voice. - tirnajaladhina anena apratirathena saptadipa vasudha jaumyate | anena yavat sarvvadamanena ... bharata iti srakhya yasyate | yavat jayati ityava yavatpuranipatayorlat iti lat | In connection with the indeclinable particles ara and g, let there be the present tense lat in the place of the future lrt or lut | utpurvvat han dhatoh rghan udughatah prativandhah nasti udrghatah yasyam sa anudughata | yaha na udughatah iti anunghatah | sataddopam - The Hindu Geography describes the earth to consist of seven islands, each enclosed by a sea. The Jambudvipa is in the centre; round it is the sea of salt water. ( lavana samudra ). The next island is the Plaksha, surrounded by the sea of sugarcane juice ( iksusamudra ). Then are the islands Salmali, Kusa, Krauncha, Saka and Pushkara, which are sur rounded by the seas of wine ( sura ), ghee, curds ( dadhi ), milk (dugdha ), and fresh water (jala ) respectively. raja | krtah samskarah jatakarmadih yasya tasmin ammin, valake sarvvameva 'asasmahe prarthayamahe | sarvvameva asmin sambhavati | aditih | duhituh kanyayah sakuntalayah manorathah khamisamagamarupah tasya sampattih siddhih taya srutah vistarah bahulya yena sah srutavistarah kriyatam | menaka tu atraiva asman sevamana aste savrvva jnatavatica | sakuntala | tatakakhaya priyanivedanam me manorathah 1 raja | mameti sasthau vivacaya ; caturthiprayogah sadhauyan | maricah | aprastavyah sravayitavyah | prcchate duhadisu antarbhavat asaviti gaune karmmani tavyah | anpurvvah prcchatiratmanepadi | matali| prajapatigana e'irupe prasanna hana| raja| bhagabana, apanadigera e'i dasike gandharbbabidhane bibaha kariya kiyam- kala pare ini bandhugana kartrka anita ha'ile ihake pratyakhyana kariya apanara gotre utpanna pujaniya kanera nikata aparadhi ha'iyachi| pare anguliyaka darsana kariya tamhara kan'yake purbbe bibaha kariyachi iha abagata ha'ilama | iha amara nikata adbhuta bodha ha'iteche | aksigocare bartamana hastike e hasti nahe, e'irupa bodha, pare, gaja
nayanapathera antarale gamana karile, gaja ha'ite'o pare e'irupa sandeha ebam tahara padacihna dekhiya e niscaya hasti e'irupa drrha pratiti yerupa ( adbhuta ), amara cittera bikara'o se'irupa ( bicitra ) | marica | batsa, nija aparadhasanka kari'o na| e'i bismrti'o tomate sambhaba, - sona | raja| ami manoyoga diyachi | marica| menaka apsarastirthe abatarana kariya tahara para sokabihbala sakuntalake la'iya daksayani samipe yakhana upasthita ha'iyachila takhana'i dhyanaprabhabe abagata ha'ilama durbbasara sape e'i durbhaga patnike tumi parityaga kariyacha, an'ya hetu nahe| anguliya darsane se'i sapera nibrtti | raja| [ dirghasbasa tyaga kariya ] a: ninda! ha'ite mukta ha'ilama | sakuntala| [ sbagata ] saubhagyera bisaya ye aryyaputra bina karane amake tyaga karena na'i| ami abhisapta ha'iyachilama iha ta smarana haya na ' athaba sapa pradatta ha'iyachila ami birahasun'yahrdaye taha suni na'i | yehetu sathidbaya amake baliyachila, "sbamike anguliya darsana kara'ibe | " marica| batse, sakala bisaya abagata ha'ile, eksane sbamira prati krodha kari'o na| dekha-abhisampatahetu smrtilopa ha'oyaya sbami nisthu racitta ha'ile tumi pratyakhyata ha'iyachile | ( eksane ) sbamira smrtibhransanibandhana moha dura ha'iyache tahara upari tomara'i prabhutba| malinata hetu asbaccha mukuratale pratibimbapata haya na | kintu nirm'mala darpane pratibimba anayase patita haya raja| bhagaban yaha balilena | marica | batsa, amara e'i sakumbalara garbhajata tomara putrera yathabidhi jatakarm'ma sampadana kariyachi, ihake tumi abhinandana kariyacha ki ? raja| bhagaban ihate'i amara bansa pratisthita ha'ibe | - marica| e'i balaka se'irupa ha'ibe, ihake cakrabartti janibe | dekha, - e'i balaka jagate apratiratha ha'iya askhalitasukhasampatarathera dbara jaladhisamuha uttarana purbbaka acire saptadbipa prthibi jaya karibe| esthane balapurbbaka pranidigera damana hetu ihara- nama sarbbadamana; jagatpalana hetu ihara an'ya nama ha'ibe "bharata"| raja| bhagaban yahara sanskaradi sampanna kariyachena, tahate sakala'i asa kari | aditi | bhagaban kan'yara abhilasasid'dhira bisaya kanbake bistaritabhabe bijnapana - karuna| kan'ya batsala| menaka amadera sebaparayana ha'iya e'i sthane'i ache | sakuntala| [ atmagata ] bhagabati amara antarera abhilasa baliyachena | marica| tapahprabhabe tamhara nikata samasta'i pratyaksa | raja| e'i hetu muni amara prati ati krud'dha nahena |
NOTES ACT VII. A 31-1 marica | tathapi amara uhake priyasambada srabana kara'iba | e sthane ke cha he ? Matali. Thus do the great lords of creation show their favour, King. Revered sir, having married this lady, the obeyer of your commands, accroding to the Gandharva form, and disowning her, through loss of memory, when she was brought (before me) after some time by her relations, I have offended against the reverend sage Knwa, (who is) of the same family with you. Afterwards at the sight of this ring, I knew his daughter to have been married before (by me). This seems strange to me. The change or illusion of my mind is of the same kind as (to say) that this is no elephant, when an elephant is present with his form before the eye; to have doubts when he is passing (out of sight); and to have firm belief on seeing the foot-prints. Maricha. My child, away with (any) supposition as to your being in the fault. This mental delusion was quite justified in you. Listen. King. I am attentive. Maricha. At the very moment when Menaka, after having descended to the Apsarasthirtha, came to Dakshayani, leading Sakuntala with grief manifest on her, I knew by meditation that this poor wife, the joint performer of religious observances, had been repudiated by you because of the curse of Durbasa , and not otherwise. That imprecation (was ordained to have its) termination at the sight of the ring. King.-[Drawing the deep breath] Now I am cleared of blame! Sakuntala.-[Aside]. Luckily my husband did not disclaim (me) without reason. But I don't remember myself to have been cursed. Or (it might be), the curse was given, but was not known by me whose heart was distracted by separation for I was advised by my friends that the ring was to be shown to (my) husband. Maricha. My child, you have become aware of the matter. Now you should not, therefore , feel resentment against your husband,-the joint performer of (your) religious duties. See,-you were disowned, when your husband was harsh on account of the
Over him left as he is (now) by the:darkness of forgetfulness, yours alone is the mastery. No image falls on the surface of a mirror, the transBut on a clean parency of which has been impaired by dust. obstruction of his memory by the reason of the curse. (surface) it has an easy scope. King. As your reverence says. - Maricha. Have you, my son, welcomed this child born of Sakuntala, whose natal ceremony was done by us in proper form? King-Holy sage, in him has my family (found) a stay. Maricha. Know him, who will so turn out, to be the (would be) paramount ruler (of the earth). Behold,-he, a matchless hero, would ere long conquer the earth with the seven islands, having crossed the seas in a car of gentle motion without jerks and resisHere (in this hermitage) he is (called) Sarvadamana, from (his) overawing all creatures by force; but he will get the name of Bharata from his supporting the world. King. We hope all in him of whom the rites have been done by your holy reverence. Aditi.-Holy sage, let Kanwa too be made to hear the details of this fulfilment of the wishes of (his) daughter. Menaka, who dotes on her daughter, is present here attending (on us). Sakuntala.-[Aside]My heart's wish has been given utterance to by her reverence. Maricha. All this is present before the (mental) eye of his reverence, by reason of (his) power of penance. King. Hence the sage is not very angry with me. Maricha. Nevertheless, this happy news must be communicated to him by us. Who is there? maricah | vihayasa srakasena | viramah tasyam ; bhave saptami | tasyah sakuntalayah sapah tasya nivrttih maricah | apatyam ca darasca te apatyadarah, svasya apatyadarah iti svapatya- darah ; taih sahitah iti svapatyadarasamhitah | rajadhani mitiuddisyetikriyayah karma | tadda "desakalabhavadhvagantavyah, karmmasamjnahyakarmmanam " iti akarmakasyapi tisthateh karmani dvitiya | asqafa - factor: aa yong mgafe: Hag anfa faaaus: afio:
NOTES-ACT VII. 313 alam prinaya ; evam ubhayalokanugrahaslaghaniyaih anyonyakkrtyaih yugasataparivarttan nayatam | 34vevesti vyapnoti iti vit ( viseh kvip ) vyapaka bojah prabhavah yasya sah vida़ौjah prsodaraditvat sadhuh | maghava tava prajasu pranya prabhrta drstih yasa sah prajyadrstih bhavatu ; maghava sasyaya bhuvi drstim patayatu | tvamapi vitatah 'vistirnah satatamanusthitah ityarthah yajnah yena sah vitatayajnah svarginah nakini devan iti yavat alam atyartham pronaya | satatamijyanusthanena devanam pritim varddhaya | evam anena prakarena ubhau lokau svargamarci tayoh anugrahena mangalasadhanena slaghaniyaih prasamsaniyaih mahaniyairiti yavat anyonyakkrtyaih parasparakayaih yugasatanam parivarttan sratikraman nayatam yapayatam ; vahuyugani vyapya bhuvanaddayasya mangalam bhavayam vidhiyatam | malinovrttam | an purvvadaneh kyap sraniditamiti nalope anyamiti rupasiddhih || 34|| Change of voice. - vida़ौjasa prajyavrstina bhuyatam | tvaya api vitata- yajnana kharginah prinyantam | yugasataparivarttah nauyantam | pronaya iti praunateh nici lotirupam - "dhuspotronugvaktatryah " iti khici nugagamah | In the causal form, the roots to shake and to please, take the augment nuka | ubhau lokau iti vigrahe ubhayaloki, ubhadudatto nityam nityagrahanam vrttivisaye ubhasabdasya prayogo ma bhuditi vrtti- visaye ubhasabdasya ubhayadesah | In a compound form the base ubhaya is substituted for ubha | raja | saktimanatikramya iti yathasakti ( avyayibhavah ) | srayase, sreyo- vidhatumityarthah ; kriyarthopapadetyadina caturthi | atha navyarambhe drava natyasamaptavapi mangalam visvajaninam prastuvan abhimata devata- mabhistavena punarbhavam svasya prarthayate - pravarttatamiti bharatavakyam prastavananantaram natavakayabhavadava bharatavakyamityuktih | prthivyah isvarah iti parthivah raja prakrtinam prajanam hitaya mangalaya hitam vidhatumityarthah pravarttarta ; lokabhyudaya- sadhanameva narapatermukhyo vyaparah astu | srutena sastrajnanena mahantah tesam sastra- jnanasampannanam vidusam natu dhanikanamiti bhavah sarasvati vani mahoyyatam | bidyayah eva gauravam sarvvava bhavatu iti tatparyam | parigatah saktayah yena sah parigatasaktih anantasaktinamagharah yaha saktya prakrtya mayaya umakhyaya upetah, atmana bhavati iti atmabhuh kante naulah kesesu lohitah iti naulalohitah sivah mama punah bhavah iti punarbhavah " saha supeti " samamah tam punarbhavam punarutpattim capayatu
nasayatu moksam me vidadhyat | ruciravrttam tallaksanam nabhausajau giti rucira caturtharya haih || 355|| srutamahatam ityava visesanenaiva visesyapratipatterna visesyopadanam | mahonpujayam ityasmat "kanddadibhyah yak " iti yak tatah mahiya iti dhatoh karmani loti- rupam | Change of voice. - parthivena ... pranrtyatam | sarakhatim mahiyantam (lokah ) parigatasaktina atmabhuva nilalohitena punarbhavah ksapyatam | ava natake srngararasah angau andhe bhayanaka hasya virakarunadayah angatvena upa- nivaddhah | tava prakhyatavamsah rajarsih dusyantah nayakah dhirodatta nayakalacanasampatti- rasmin netari sphuta | laksanam yatha - "avikatthanah ksamavan sratigambhiro mahasatvah | stheyan nigudha़mani dhirodatto drdhavratah kathitah | sravikatthanah anatmaslaghakarah | nigudhamanah vinayacchanna garvvah | nayika mugdha mahasatvah harsasokadyanabhibhutakhabhavah drdhavratah angikrtanirvahakah || " prathamavatirnayauvanamadanavikara ratau vama | kathita mrdusca mane samadhikalajjavati mugdha || nathake'va pradhanyena vedarbhi ritiravalambita | tallacanam- madhuyyavyanjakairvarnairacana lalitatmika | pravrttiralpavattirvva vaidarbhi ritirisyate || vrttih samasah | iti srimadabhijnanasakuntalatryakhya saralakhya samapta | mahakaveh kalidasasya sarasabharatiparinamasya rasarucirasya sakuntalasya samskaranamicchata, -mahaniya kirtterisvaracandra vidyasagarasya samskaranam, mahodayabhuvana- candravasakena prakasitamanyat, tatha mumbayyam mahamatina goda़volena arthadyota nika saha prakasitam aparam, sraumata patanakarena ca sanuvadam prakasitamanyat iti samskaranacatustayamabhisamiksya yathamati pathanirnayam krtavata - nyayapancananipadhikena pratauksyena srimatkrsnanathabhattacaryena viracitam tika t viddaddarasya raghavabhattasye krti- marthadyaurtanikam ca alocya kvacit kvacit tadanusarena srantevasinamanunistacaya -
NOTES ACT VII. A sukamukhadiva bhagavatam rasam srutiputena nipiya yadananat | nikhila esa janah parimohito muhurahi gatavan paramam mudam || sandilyagovasambhutat viprattasmanmahatmanah | rupalala iti khyatat siromanyupanamakat || jatena mandamatina vidhubhusanena sakuntalasya mukhavodhavidhitsuneyam | tika vyadhayi sarala vidusam pramodam veyadasau girisuta girisaprasadat || sasivananavabrahmamite'bthenrpavikramat | tokeyam nabhasah sese samaptipadamagata || 315. pascatyengarejibhasaya anuvadane, "maniya " rakhyena mahodayena krtat anuvadat srimatpatanakarena krtanca sumahat sahayakam labdham sarvvaneva tan prati krtajna hrdayena yacyate maya sudhivargodosanihopecitumityalam vistarena | sra sivamastu | sisya| [ prabesa kariya ] bhagaban, e'i ami upasthita | marica | galaba, tumi e'iksana'i akasamarge gamana kariya amara bakyanusare kanake e'i priyasambada bala ye sapanibrtti ha'oyaya upalabdhasmrtidusyasta saputra | sakuntalake pratigrahana kariyachena | sisya| bhagaban yerupa adesa karena| [ nikraanta ] marica| basa tumi'o striputrera sahita priyabandhu akhagulera rathe arohana kariya rajadhanite prasthana kara | raja| bhagaban yerupa adesa karena | marica | birauja indra tomara prajabargera (upakarera jan'ya) prabhrta brsti utpadana karuna| tumi'o nirantara yajnanusthana kariya debaganake atyanta prita kara | e'irupe ubhaya jagatera mangalanusthana hetu prasansaniya an'yon'yakrtyera dbara yugasatera paribartana kala ubhaye atibahita kara | raja | bhagaban, saktyanusare mangalera jan'ya cesta kariba | marica| tomara ara ki priya kariba ? raja | ihara'o adhika priya ache ? yadi bhagaban prasanna ha'iya priya karite iccha karena taha ha'ile e'irupa ha'uka |
316 ABHIJNANA SKUNTALAM. [ bharatabakya ] narapati prakrtira mangalera jan'ya prabrtta ha'una | sastrajnanagaristha mahatdigera bakya pujita ha'uka| ebam anantasaktira adhara sbayambhu nilalohita amara punarjanma nibarana karuna | [ sakale nikraanta ] saptama anka samapta | sampurna| Pupil.-[Entering]. Holy sage, here I am. Maricha.-Galava, go just now through the air and tell the venerable Kanwa, from me, the joyfulnews that at the termination of her curse, Sakuntala with her child has been taken back by Dushyanta having got his recollection (back). Pupil. As your holy reverence commands. [Exit.] Maricha. You too, my son, start for your capital, with wife and son, having mounted the car of your friend, Akhandala (Indra) King. As your holy reverence commands. Maricha. And let Indra of all pervading energy be pouring copious rain to your subjects; and let you too, performing sacrifices constantly, satisfy the gods greatly. In this way let both of you pass the revolution of hundreds of ages, with mutual acts (of benevolence and piety) praiseworthy because of good to both the worlds. King I shall try for the good (of the world) according to my might. Maricha. What more good can I do for you. King.-Is there anything more delightful than this? If, however, your holy reverence, being pleased, wishes to do favour let this be- [The speech of Bharata.] May the ruler of the Earth bestir (himself) for the good of the people! May the voice of (men) eminent by learning be revered! And may the self-born God, Siva, (black in the neck and red in the hair), the wielder of (all) power, stop my birth again ! Exeunt omnes. End of the Seventh Act, FINIS.