Abhijnana Sakuntalam (with translation and notes)

by Bidhubhusan Goswami | 1916 | 117,274 words

The Abhijnana Shakuntalam by Kalidasa, a court poet of Vikramaditya who likely thrived in the fifth century A.D. This edition includes the Sanskrit text, notes and English translation....

Chapter 6: Translation and notes

Warning! Page nr. 395 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sastho'nkah | pravesakah | [ nagarikah nagararaksane niyuktah iti nagarasabdat thak syalah rajah syalah ] | raksinau | [tada़yitva ] kumbhilakah caurah "kumbhilah salamone ca dhauralikartha- caurayoh " iti medini | kumbhauraka iti pathe ma eva arthah "kumbhaurakah gandapadah taskarasca malimna cah " iti namamala | "maneh vandhanam suvarne pratyutikaranam tava utko vyaktikrtam namadheyam yaveti " | raghavabhattah | purusah | [ bhauteh bhayasya natitakam rupanam tena sabhayamityarthah ] "bhavesu vidvatsu gauravita, bhavo viddanityamarah " iti nyayapancananacaranah | prathamah | mopahasoktiriyam | purusah | tadakhyasya janapadasya abhyantare vasati yah sah | dhauvarah- matsyajivi 'kaivarttah kaivate dasadhivari ityamarah | dadhati matsyan iti dadhateh svarac | dvitiyah | dasyuh patancara stenah iti haimah | patanniva vestita iva carati iti pataccarah caurah sa eva iti svarthe ani patancarah |

Warning! Page nr. 396 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

syalah | anukramena, yathakramam ; prativadhana prativandham vyaghatamiti yavat janaya | vadhnateh loti madhyamapurusaikavacanam | ubhau | sravrttah bhaginipatih ; bhagimopatiravrttah ityamarah | tadrupena purusah | yat karma vininditam vigarhaniyam sahajam svabhavikam vamsaparamparakramena- gatam tat na vivarjjaniyam na parityajyam | tatra drstantamudaharati, anukampaya mrduh sarasacittah sroviyah vedoktakarmaniratah viprah pasunam maranam yajnartham ghatanam tadra pena karmmana darunah nisthurah dayapradhano'pi jatyanurupayagadyangabhutapasughatanakauyryyam na pariharati | uktanca gitayam sahajam karma kaunteya sadosamapi na tyajet | savvarambha hi dosena dhumenagnirivavrtah | viyoginovrttam | laksanam visame sasaja guruh same sabharalo'tha gururviyogini | "proviyam chando'dhote " sroviyanniti nipatyate chando'dhite ityasminnarthe | kandaso va srivabhava stadadhite iti ghayapratyayah || 1 || khandam khandam iti vausayam sasa | ranaih bhasuram diptimat (bhanjabhasamido ghurac iti bhasvatoh ghurac ) sragamasya praptah vrttantah udantah | syalah | vikhasya sramamamsasya gandhah vidyate asya iti visragandhi, godham prati bhaksayati iti godhado, ( ateh ninih ) matsyan vadhnati iti matsyavandhah ( karmmanyan ) | anguliyakadarsanam anguliyaka praptivisayakah yo'yam vrttantah anena kathitah sa ityarthah ; visrastavyam, vicarayitavyam, (mrsadhatoh tavyat ) | mrs lati mrsati ; liti mamarsa ; luni amarksit sramraksat amrtat | syalah | granthibhedakah caurah | granthi grathanam vastradina dhanasya vandhanam bhinatti chinatti iti granthibhedakah | bhiderkhul | syalakah | apramattau, avahitau, prasado'navadhanata ityamarah | pratipalayatam raksatam | yatha agamanam yasya tat | yenopayena dhauvarahastagatam | sasanam adesam | pratipya grhitva | pratipurvvat is | dhatoh lyap | prathamah | ciram karoti iti cirayati (namadhatoh latirupam ) vilambate | dvitiyah | sravasare yogya samaye samagate, natu svecchaya sarvvadaiva, upasarpaniyah . upagantavyah | prathamah | sphuratah parispandete, vyagrau bhavatah | sumanasah vadhaya yah sumanasah, puspani vadhyasya kanthe dauyante tah pradatum | rajna pranan danditasya krtaparadhasya kanthe raktapuspamala samarpyate iti puratani rotih | purusah | nasti karanam yasya sa bhakaranah srahetukah, aparadham vinaiva ityarthah | marayati yah sah maranah nyantat mrdhatoh karttari lyuh | dvitiyah | itomukhe asyameva disi agacchan ityarthah | grdhranam upaha

Warning! Page nr. 397 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 215 bhavisyasi jovanneva vajrahastapadah gratrah khadyate aparahnah, athava sarameyah apa- radhinam tadavasya sandasya bhunjate iti rautih pura pravarttita srasit | syalah | nalena upajivati vrttim karoti iti nalopajivi dhivarah | anguliyapraptivisayakah vrttantah yo'nena kathitah na mo'sangatah | asya iti karttari sastho angariyakasyeti karmani "kvacit ubhayaveti " karttari karmmani ca yugapadeva sasthi | yaha asya ityava sese sasthi 1 dvitiyah | [parimuktam bandhanam yasya sah parimuktavandhanah tam vandhanat muktam ] | purusah | [ syalam pranamya ] kenopayena adya jivanayatram nirvahayami ityarthah atheti prasna | syalah | yavanarthah anguliyakasya mulyam tavanarthah dapitah | nyantat dadateh karmmani ktah | anguliyasya mulyam tena sammitah | sam + ma + kta = sammita | sucakah | na kevalam mrtyoh parivanam api tu prabhutarthalabhah aho mahananugrahah | nanukah | bharturiti karttari sastho, ktasya ca varttamane iti ; sammatena iti ; sammatena priyena | syalah | prakrtya svabhavena gambhirah sukhaduhkhadibhiraksobhyah | nayanam yasya tadrsah | darsanena smaritah ityasya anukte karttari trtiya | prastutam udasu nanukah | matsyai jivanti iti matsyikah ( matsyasabdat thak ) tesam bhartta pradhanam tasya krte, tasyaiva upakrtaye natu atmanah sevitam yatah puraskriya anena dhauvare- seva labdha | asuyaya kopena ] | purusah | sumanasam puspacandanadinam mulyam | syalah | priyavayasyah priyasuhrt ; kadambarisacikam kadambari madira saksi yasya tat (sesadavibhasa iti kah ) | kutsitam malinam ambaram yasya sa kadamvarah baladevah tasya priya iti kadambari ( kadambasabdat an striyam nis ) madira yadrva kadambarasabdat striyam nosi kadambari | kadambapuspasambhuta madira kadambari, kadambaranca | maivapradi agrisacikam kriyate iti prasiddhih ; pana- saktanam madirasaksikam | saundikasya madiranivasya srapanam vikrayasalam gacchamah sunda madira panyamasya iti saundikah gundasabdata thak | sundikadagatah iti saundikah sundikadibhyah an iti an | saundikah apana ; iti saundikapanah san purvvat panadhatoh adhikarane ghan apanah | yada [ tahara para nagararaksaya niyukta rajasalera prabesa ; tamhara pascat ekajana bad'dhapurusake la'iya du'ijana raksakera prabesa ]|

Warning! Page nr. 398 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

216 | ABHIJNANA SAKUNTALAM. raksakadbaya | [ tarana kariya ] ore caura, tu'i e'i manibandhane utkirna nama rajakiya anguriya kothaya pa'iyachis bala | purusa| [bhiti abhinaya kariya ] mahasayera anugraha karuna, ami erupa karya kari na'i | prathama raksaka | tabe ki tomake utkrsta brahmana baliya raja dana kariyachena? purusa| apanara sununa| ami sakrabatare basa kari, ami dhibara | dbitiya| ore cora, amara ki tomara jati jijnasa kariyachi ? syalaka| sucaka, o samasta purbbapara baluka, uhake madhye badha di'o na | ubhaye | mahasaya yemana adesa karena | purusa| ami jala barisa prabhrti macha dharibara upaya dbara paribara pratipalana kari | syalaka| [ hasya kariya ] tomara jibanadharanera upaya besa pabitra | purusa| mahasaya ye kaja yara sbabhabika taha nindita ha'ile'o tyaga karibe na | yamra beda pariya yaga yajna karena tamra dayalu ha'ile'o pasu mariya nisthurata karena | syalaka| tara para | purusa| ekadina ami ekati ru'i macha yemana khanda khanda karechi, amani tara getera madhye e'i ratnadbara ujjbala anguriyata dekhilama| tara para ami ai anguriya bikraya karibara jan'ya yakhana dekha'i se'i samaye mahasayera amake dhariyachena| ami e'irupe iha pa'iyachi, marite haya maruna, chere dite haya chere dina | syalaka| jamuka, era gaye kamca mansera gandha, e gosapabhoji jele tara sandeha na'i | tabe anguriyapraptira katha ya balila ta bicara kara kartabya | raja- batite'i ya'i raksakadbaya| ye ajna| syalaka | ore cora ( gamt‌ kata ) cala | [ sakale gamana karite lagila ] syalaka| ihake e'i puradbare sabadhana ha'iya raksa kara, yataksana ami rajake e'i anguriyera bisaya samasta baliya tamhara adesa la'iya na asi | ubhaye | mahasaya, prabhura prasade prabesa karuna | [ syalaka niskranta ha'ila ] | prathama| januka amadera kartara bilamba hacche| dbitiya| rajadigera sahita samayamata dekha haya | | prathama| januka, ihake badhera mala para'ite amara hata byasta hayeche| purusa| mahasaya, binadose ekajanera prana nasta kara apanara ucita naya | dbitiya | [ dekhiya ] ai ye amadera prabhu patra hate kariya rajara adesa la'iya| e'i dike achena dekhachi | haya grdhrera bali habi, na haya kukurera mukha debi

Warning! Page nr. 399 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 217 syalaka| [ prabesa kariya ] sucaka, e'i jeleke chere de'o| anguriya pa'oyara katha ya balechila taha thika| sucaka| kartta ye ajna karena| dbitiya| e yamera bari giya phire ela | [ purusera bandhana mukta kariya dila || purusa| [ syalakake pranama kariya ] prabhu, aja ki kha'iba ? syalaka| raja anguriyera mulyera tulya artha anugraha kariya diyachena| [ purusake artha dila ] | purusa| [ pranama sahakake grahana karira] ] amara prati yathesta daya dekha'iyachena| sucaka| anugraha bale anugraha, e sula theke namiye hatira kamdhe cariye de'oya hayeche| januka | kartta, yerupa santusta hayechena, tate bodha hacche se'i anguriyati rajara priya | syalaka| tate adhika mulyera ratna ache baliya rajara priya iha bodha haya na| anguriya dekhe prabhura kona priya byakti mane pareche| tini sbabhabatah gambhira ha'ile'o muhurtera jan'ya tamra caksute jala asiyachila | sucaka| apani tamhake seba karilena ? januka| bala ye e'i jelera jan'ya seba karilena| [ purusake krodhera sahita dekhite lagila ] | purusa | mahasayera, ihara ard'dheka apanadera phulera malara mulya hoka | januka| e'i thika katha| syalaka| dhibara, tumi amara ekajana bisista priya bayasya hale, ta amadera prathama bandhutba mada saksi kare karite iccha kari; cala sumrira dokane ya'i | prabesaka | PRELUDE TO ACT VI. [ sakale niskranta ] [Then enter the king's brother-in-law, superintendent of the city police, and dragging after them a man bound, two constables. ] Constables.[Striking the man]. Tell us you thief, where you have got this royal ring with the name (of the king) engraved on the setting of the jewel. The man. - [With the gesture of terror]. May your honour's have mercy (on me), I am not the perpetrator of such a (vile) deed. First ( constable ) - Did the king make a present of it, taking you to be a good Brahmin ?

Warning! Page nr. 400 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

The man.-Deign to hear (me) now. I am a fisherman living in the interior of Sakravatara., Second (constable).-Have we asked you, you thief, your caste? Brother-in-law.-Suchaka, let him tell everything in order. Don't interrupt him. Both the constables.-As you command. Go on. The man. By means of nets, hooks and other instruments for catching fish; I support my family. Brother-law. [Laughing]. A refined occupation indeed! The man.-Master, an occupation born with one, (though) despised, must not be forsaken. Brahmin read in the Vedas, though tender with compassion, is cruel in killing the (sacrificial) beast. Brother-in-law.-Well, what then? The man. One day as I had cut to pieces a red-fish, this ring shining with jewels was seen wthin its belly. Afterwards, while [ was showing it for sale, I was seized by your honour. This is the story of its coming (into my possession). Kill me or let me off. Brother in law. Januka, this eater of lizards, emitting a smell of raw fish, must surely be a fisherman. But the finding of the, ring must be inquired into. We will go to the palace itself. Constables. As you say. Brother-in-law.-Move on, you cut-purse. All.-[Walk on.] Brother-in-law.-Suchaka, guard this person carefully at the gate: while I come out, having informed the king of the ring as it was got and having received (his) orders. Both the constables.-May your honour enter the palace of the king. [Exit superintendent]. Second-Januka, our master is making delay. First.-Kings are to be approached at (suitable) hours. First.-My hands itch to put the garland (generally placed round the neck of one sentenced to death) of death on him. [Points at the man]. The man.-It does not behove your honour to be a murderer without cause.

Warning! Page nr. 401 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

89 g ? 7. For 1! Sh g I e ell he. he it The NOTES ACT VI. 219 Second. [Looking at.] There is our master with a letter in his hands seen coming this way, having received the king's orders. (Either) you will be an offering to the vultures or see a dog's face. Brother-in-law-[ Entering].-Suchaka, let this fisherman be released. (The story of) his getting the ring is right. Suchaka. As our master commands. - Second. This fellow has come back, after having entered the abode of Death [Makes the man free from bonds.] The man. [Bowing to the Superintendent].-What is the means. of my livelihood (to-day) ? Brother-in-law.-Here is a favour made by king, equal to the value of the ring. Gives money to the man.] The man-[Taking with a bow.] I have been favoured by your honour. Suchaka -This favour is as much as taking (you) down from the stake and placing on the shoulder of an elephant. Januka. Master, the favour shows that the ring must have been a favourite one of our lord. Brother.in-law- I think that the precious jewel on it was not highly valued by our lord. Some beloved person was put to mind at the sight of it. Though grave by nature, yet for a moment he had his eyes shedding tears. Suchaka. Our master has done service to (His Majesty). Januka.-Say, for the benefit of this chief of fishermen. [Looks at the man with agner.] -Sirs, let half of it be the worth of flowers for you. Januka. That's what should be. Brother-in law.-Fisherman, you have now become a great friend of mine. Our first friendship is desired (to be solemnised) with liquor as a witness. Let us then go to a vintner's shop [Exeunt all.] ced m. cer End of the Prelude. sanumatau | payyayena (paripurvadinah ghan ) kramena nirvvarttaniyam sampadaniyam | amarastirtham sakravatare nalavataravisesah | tava sannidhyam avasthanam yavat sadhunam

Warning! Page nr. 402 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

220 ABHIJNANA SAKUNTATAM. abhisekasya manasya samayah atikrantah na bhavati | udantah vrttantah | vartta pravrtti- rvrttanta udantah syadityamarah | menakayah sambandhah tena menakaduhitrtvat saroresa tulya iti sarirabhuta nityasamasah akhapadavigrahava yaha sariram bhuta vrtta saha- supeti samasah | sa sakuntala idanom me sakho jata | rtau vasante yah utsavah kandarpamuddisya sartutsavah madanamahotsavah | nasti utsavasya prarambhah udyogah yasmina tat | pranidhanena dhyanena cittaikagrataya ityarthah | tiraskarinya vidyaya, yatprabhavena anyairalacitavapuh sarvva vrttantamavalokayitum sakroti nanah praticchanna alacitadeha | upala jasyami | (tahara para akasayane sanumati name apsara prabesa karila ) sanumati| sadhuganera yataksana snanasamaya se paryyanta paryayakrame sampadaniya apsara- stirthe upasthiti sampadana kariyachi| eksane e'i narapatira brttanta abalokana kariba| menakasambandhe sakuntala amara sariratulya ha'iyache| menaka amake kan'yara nimitta purbbe baliyachena| ( caturdike abalokana kariya ) e'i basanta rtura utsaba samaye e'i rajagrhe utsabera kona udyoga na'i kena ? dhyanaprabhabe abagata ha'ibara amara sakti ache ; kintu nathira adara raksa karite ha'ibe| bhala, adarsanabidya prabhabe alaksita ha'iya e'i udyanapalikadbayera parsbe thakiya abagata ha'iba | ( akasa ha'ite abatarana abhinaya kariya damra'ila | ) [Then enter a nymph named Sanumat: in a celestial car.] Sanumati. The duty, to be done by rotation, of attending at the Apsarastirtha till the time of the ablution of good men, has been done by me. Now I shall see with my own eyes the state of this saint of a king. Sakuntala has become a part of my own self through (her) connection with Menaka. And I have been asked by her (Menaka) for her daughter's sake. [Looking around] Why is this royal palace seen to be without any preparation against the (vernal) festival, even though the festival of the season ( is come)? I have power to know everything by meditation. But the wishes of my friend should be respected. Well! being invisible by (my power of ) disappearance, I shall be at the side of these two garden-keepers and know (everything). [cutasya sramrasya anguram acirodgatam amramaksarom pasyantau prsthatah pascat | ]

Warning! Page nr. 403 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

u t S of If d u e ? es yNOTES-ACT VI. prathama | sratamaharitapandura vasantamasasya jivasakha drsto'si cutakoraka rtumangala tvam prasadayami || 2 || 221 atamrah isallihitah haritah pandurah iti sratamraharitapandurah varno varneneti samasah tatsambodhane | jivasakhah pranabhrtah rtorvasantasya mangalam prathamam parijrmbhamanatvat mangalacarana mitra sthitah | prasadayami satkaromi bhagavati kamadeve samarpanena tvam manayami ityarthah | dvitiya | parabhrtiketi cetyah nama kokilaca iti slesah | "ekat akinic asahaye " iti srakinic pratyaye striyam rupam | mantraya se uccarayasi vadasi ityarthah | prathama | madhukariketi dvitiyacevyah nama bhramari ca iti sesah | kokila amramajnjaraum drstva unmattapraya bhavati unmattayasra svayam jalpanam na citram | dvitiya | [ saharsam tvaraya sighramityarthah upagamya ] madhumasah vasantasamayah | prathama | mardana mattatavasat yo vibhramah cancalya m tena yani gautani tesam | vasante bhrasaro unmatta gunjati | dvitiya | avalambakha dharaya patananivaranarthamiti bhavah sragrayasi padaceti agrapadah | sravayavavayavinorabhedavivacaya angulisu padatvaropah | dvitiya | sakhitlena samaprane avam - atyagasaha novandhuh sadaivanumatah suhrt | - ekakriyam bhavennivam samapranah sakha matah || apratibuddhah na samyak prasphutitah | vandhanasya vrntasya bhangena surabhih sugandhih kapotahastukasya lacanam | 'karau yatra listamulagraparsvako | praname gurusambhase | " tvamasi maya cutankara dattah kamasya grhitadhanusah | pathikajanayuvatilaksyah pancabhyadhikah sari bhava || 3 || "kapoto'sau grhitam dhanuh yena tasya kamasya sarah tava iti anvaya | pathikah prositah janah tasya yuvatih laksya saravya m yasya tadrsah pancabhyadhikah pancasu vanesu madhye srabhyadhikah sresthah iti pancabhyadhikah | grhitadhanusah ityatva samasantavidheranityatvat na bhananadesah | kandarpasya pancavanah - aravindama sikanca cutanca navamallika | naulotpalanca pancaitam pancavanasya sayakah | vananam namantarani santi - sammohani madanasca sosana stapanastatha | stambhanayeti kamasya panca vanah prakirttitah || [ tahara sara cutankura abalokana karite karite ceti prabesa karila, apara ceta tahara pascat prabesa karila ]|

Warning! Page nr. 404 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

222. ABHIJNANA SAKUNTALAM. prathama| | he basanta masera pranatulya, rtumangala, isat lohita, harit o pandubarna cutamukula, tomake dekhilama, tomake prasanna kariba | dbitiya | parabhrtike, ekakini ki balitecha ? prathama|| madhukarike, cutakalika dekhiya parabhrtika| unmatta haya | dbitiya| [ahadera sahita satbara gamana kariya ] madhumasa upasthita ha'iyache ki ? prathama| madhukarike, tomara madabibhramagitera e'i samaya | dbitiya | sakhi, amake dhara, angulite bhara diya dara'iya cutakalika grahanapurbbaka kamadebera puja kariba | prathama| yadi amara'o pujara ard'dheka phala haya | dbitiya| na balile'o taha ha'ibe, karana amadera prana eka, sarira bibhinnabhabe abasthita matra | [ sakhike dhariya cutankura grahana karila ] cuta prasaba prasphutita na ha'ile'o brttabhangahetu sugandhi ha'iyache [anjalibandhana kariya] he cutankura, tomake dana karilama tumi grhitacapa kandarpera pancasarera madhye srestha ha'o, ebam prosita byaktiganera patnisamuha tomara laksya ha'uka | [cutankura niksepa karila] | [Then enter a maid-servant, looking at the mango-blossom; and another behind her]. First . - Life and soul of the vernal season, of reddish, green and pale hue, O thou mango-blossom, the auspicious object of the season ! thou art seen. I hail thee. Second.-Parabhritika, what are you alone saying ( to yourself) ? First -Madhukarika, seeing the mango-blossom, Parabhritika (the cuckoo) becomes mad. Second.-[Approaching joyfully, in huste]. What? Is spring come? First.-Madhukarika (bee), this is the season of your singing whith amour and intoxication. Second.-Support me, friend, while standing on the toes I pluck the mango blossom and (with it) do the worship of the god of love. First.If half of the fruit of the worship be mine. Second.-That will take place, though it is not spoken of ; for our life is one, though the body is (divided) in two forms. [Takes the mango-blossoms, leaning on her friend]. Ah! This mangoblossom, though not yet blown (open, becomes odorous by being severed from the stalk. [Joining the hands].

Warning! Page nr. 405 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

3 T e r S NOTES-ACT VI. 223 O mango-blossom, you are offered (to the god of love) ; be you the most powerful of the five arrows of the god of love who has taken up his bow, having for your aim the wives of those that are away from home. [Throws down the mango-blossom]. [ srapayyah ksepena uttolanena, yadda patyah tepam uttolanam vinaiva "tiraskarino- tiraskarena ityarthah | 'namucitasya pavasya praveso nirgamo'pi ca ' ityukterava kancukinah sucanabhavat apatiksepena pravesah, tava kupitatvam hetuh " iti raghava bhattah ] | kancuki | kruddhasya namasya vakyasya prayenasamaptih ; atmanam na janati ya sa 'anajna svasyah avastham sravicarya ya karmasu pravarttate | vasantotsavanisedharupam narapate rajnam ullanghaya cutamanjaripradanena kandarpardhanam katham karosi | ubhe | [ bhaute ] na grhitah jnatah arthah rajadesarupam vastu yabhyam te agrhitayem ajnatanarapatisasane | kanca ुki | srapramanam pramanam krtamiti pramanikrtam palitamityarthah | vasante puspadibhirupasobhita bhavanti ye taravah te vasantikah taih acetanairapi palitam ka katha 'cetananamiti srapisabdarthah ; tadasrayibhih taddrcavasibhih tesu sasrayah vidyate yesam taih iti matyarthe inih | patribhih pacibhisca | tathahiti - ciranirgatapi cutanam kalika svam rajah na vadhnati yatah kuruvakam sannaddham tadapi korakavasthaya sthitam | sisire gate'pi puskokilanam krtam kanthesu skhalitam ; maro'pi cakitah nusaikrsta saram samharati sankha ||| 4 || ciram bahudinam nirgata sisirata prominnapi cutakalika kham rajah paragam na badhnati na janayati na dhatte | aprasphutitavasthaya eva tisthati ityarthah | yat kuruvakam puspam sannaddham vrntat vahirnigatam tat korakasya kudmalasya avasthaya eva sthitam natu vikasitamiti bhavah | sisire saute gate kokilah tesam rutam dhvanih kanthesu khalitam bhagna kandarpo'pi cakitah santrastah san tusnat isudheh samharati punarapi dusudhau nivesayati iti sate lankarah iti raghava bhattah visesoktirakhandesu utprecalankarah | satyapi vasantarambha api pumamsah kokiladhvanirapi asphutah | smarah addham krstam nicepartham arddhaddhrtam sara manye | prathamapadavaye visesiktira- karanesu phalavacah | catuyem pade pumamsah kokilah iti vigrahe "pumah khayyampare " iti yatvama ; sampumkanam so vaktavyah iti sah | Change of voice. - ciranirgataya kalikaya va rajah na vadhyate | sannaddhena

Warning! Page nr. 406 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

aaaaa thadr ( ya) | na lana ( bhuya ) | smarenapi cakitena nuganatah sa: िita | thama | rajasyalastu rastriyah ityamarah rastriyena rastre bhava iti ghapratyayena siddhah rastriyah "rastrabaraparatra ghakhau " iti vapratyayah rajasyalah | pramadavanasya viharodyanasya | agantu kataya navagatataya | ubhe | yadi vasantitsava nisedharupah vrttantah madrsahinajanasya sravanayogyah, yadi tava na kapi vadha varttate tarhi kathayatu | sravanayasmakam atimaha dautsukyam jatam | - sanumati | yih uvah sa vi " va " ita paranipatah | In an adjective-compound (agalf), the base fc is optionally placed last. kanca kau | avahulam bahulam bhutam iti vahulibhutam sarvava pracaram ntalayah pratyadesah pratyakhyanam tallacanam kaulinam lokavadah lokavadah iyamarah | kulasadat kha s | [ yabanika uttolana kariya prabesa kariya krud'dha ] gatam | saku syat kaulinam kancuki| tumi apanara abasthara bisaya anabhijna, erupa karyya kari'o na| narapati basantotsaba nisedha kariyachena, tathapi kena amra kalikabhanga arambha kariyaecha ? ubhaye | [ bhita ha'iya ] mahasaya prasanna ha'una ; amara iha janitama na | kandhu ki | basantakalera tarugana ebam brksasrita paksisamuha o prabhura adesa palana kariyache athaca tomara suna na'i| dekha amradigera kalika aneka dina nirgata ha'ile'o paragodgama haya na'i| ye kurubaka brttanirgata ha'iyache taha'o korakabasthaya rahiyache | sitakala atita ha'ile'o punskokilera dhbani kanthe skhalita ha'iteche| amara bodha haya kandarpa'o bhita ha'iya tuna ha'ite ard'dhakrsta sara sanhrta karitechena| ubhaye | e bisaye ara sandeha na'i | rajarsi mahaprabhabasampanna | prathama mahasaya, aja kayeka dina ha'ila rajasyala mitrabasu kartrka amara rajnira caranasamipe prerita ha'iyachi ; ekhane amadigera upara pramadabanera raksakarma sama pita ha'iyache| amara nabagata baliya e bisaya suni na'i | ; kancuki| bhala, ara erupa kari'o na | ubhaye | mahasaya, amadera kautuhala ha'iyache ; yadi amadera sunibara yogya haya taha| u'ile baluna ki nimitta e'i basantotsaba nisid'dha ha'iyache | sanumati | manusera utsaba bhalabase ; abasyaka kona gurutara karana ha'ibe | kancuki| e bisayera sarbbatra pracara ha'iyache, kena na baliba ? sakuntalara nirakarana- rupa lokabada ki kromadigera karnagocara haya na'i ?

Warning! Page nr. 407 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

2 na 3 5 T T. 11 NOTES ACT VI... 225 [Entering with a toss of the curtain, the chamberlain in anger]. Chamberlain.-"Hold there, thoughtless woman." Why have you begun breaking off the mango-blossom, when His Majesty has forbidden the spring festival? Both. [Frightened]. May your honour have mercy! We are ignorant of the matter. Chamberlain.-Have you not heard the order which has been obeyed by even the vernal trees and the birds that lodge in them. For, seeThe blossom of the mango, though germinated long since, does not bear the pollen; the Kurabaka that has come out (of the stalk) remains in the state of a bud. Though the winter season has gone, yet the note of the male-cuckoo falters in the throat; and methinks, the god of love, being dismayed, withdraws his arrow half-drawn from the quiver. Both. There is no doubt of it. That saint of a king is of great power. First.-Sir, it is only a few days that we were sent to the queen by Mitravasu, the king's brother-in-law. Here the duty of keeping the pleasure-grounds has been entrusted to us. Being new-comers, we have not heard this matter before. Chamberlain.-Well, don't proceed again in this manner. Both.-Sir, if it may be heard by us, tell us why this vernal festival has been forbidden by His Majesty. (To hear it) is our curiosity. Sanumati.-Men are fond of festivals; there must be some curious reason. Chamberlain. It has become public; why should it not be told? Has not the scandal of the king's disowning of Sakuntala reached your ears? Both. We heard from the mouth of the king's brother-in-law as far as the sight of the ring. I kacuki | ramyamiti - ramya dvesti, pura yatha prakrtibhih pratyaksam na sevyate | unnidra eva sayya prantavivarttanaih capah vigamayati yada dacikhena srantahpurebhyah ucitam vacam dadati tada govesu skhalitah ciram brauda़ाvilacaca bhavati || 5|| 15

Warning! Page nr. 408 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ramya m ramaniyam manoramamiti yavat vastu desti na abhinandati ramaniyesu api padarthesu asya viragah samvrttah | pura yatha pureva prakrtibhiramatyadibhih pratyaham na sevyane, amatyadibhih saha militah pratyaham prakrtikayyem navecate | unnidra vinidrah eva sayyayam prantavivarttanaih capah rajanih vigamayati yapayati ; yada daksinyena atyantanurodhena antahpurebhyah laksanaya devibhyah ucitam yogyam vacam dadati tabhih saha alapam karoti ityarthah tada govesu namasu skhalitah anyadiyanamagrahane krtanya- namagrahah san ciram vrauda़ya lajjaya vilacah vidhurah dainyamapannah ca bhavati | sloke kascana smaradasah varnitah | ava Change of voice. -- ramyam dvisyate, prakrtayah na sevante ( imam ) unidrena capah vigamyante | ... vak diyate ... skhalitena brauda़ा vilaksena ca bhuyate | sanumatau | priyam me | asya sarvvasya sakuntalanuragamulatvaditi bhavah | kacuki | prabhavati satisayam saktim ghatte yat tat prabhavat atisamartha tasmat | viksipta ' mani yasya sa vimanah tasya bhavah vaimanasyam udegah tasmat | kaccukau | srabhivartate pragacchati | kancuki | taha ha'ile alpa'i balite ha'ibe | yathana nija anguliya darsana kariya! narapati smarana karilena ye satya'i tini gopane sakuntalake purbbe bibaha kariyachilena kintu mohabasatah pratyakhyana kariyachena, se'i abadhi prabhu pascattapa prapta ha'iyachena, tini ramyabastudbesa karena, purbbera n'yaya pratyaha amatyadigera dbara parisebita hana na | jagarita thakiya sayyaya parsbaparibartana kariya rajani atibahita karena| yakhana anu- rodhabasatah antahpuranariganera sahita alapa karena takhana ekera nama karite an'yera nama kariya bahuksana lajjaya abhibhuta hana | sanumati| amara pakse ahladera bisaya | kancuki| e'i prabala udbegahetu utsaba nisid'dha kariyachena | nepathye-apani asun asun| kaksum ki| [ sabana kariya! ] pabhu e'i dike'i asitechena| tomara sba sba ka'omba anusthana kara | ubhaye| apani yerupa adesa karena | [ niskranta ] | Chamberlain.-Only a very little is then to be told. Since the moment that his Majesty, at the sight of his own ring, remembered that he had really married in secret the lady Sakuntala, but had repudiated her by reason of loss; of memery, he had been struck with remorse. For so, he loathes objects of pleasure, and is not every day waited upon, as bofore, by his ministers; and passes

Warning! Page nr. 409 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 227 night without sleep on his bed, lying on one side and the other. And when out of politeness he addresses usual words to the ladies of the harem, he blunders in (their) names, and becomes discomfited with shame for a long time. Sanumati.-To me it is welcome. Chamberlaid. By reason of this strong mental depression, the festival has been prohibited. Both - It is quite right. Behind the scenes.-Let your Majesty come. Chamberlain.-[Listening ]. Oh! His Majesty comes in this direction. Attend to your duties. Both.-As your reverence says. [ Exeunt]. [ pascattapasya sadrsah yogyah vesah yasya sa: ] kancuki| visistanam bhakrtinam sarvvesu eva dasaparivartanesu sukhe duhkhe va -ityarthah ramaniyakam, bhanoharitva ' aviluptam tisthati | utsukah utkanthitah viraha duhkhena tapyamanah | tathahiti- pratyadistavisesamandanavidhih vamaprakostharpitam ekameva kancanam valayam vibhrat svasiparaktadharah, cinta jagaranapratantanayanah san sratmanah tejogunat samskari- llikhitah mahamaniriva ksinah api na alaksyate || 6 || visesena mandanam alankaranam iti visesamandanam tasya | vidhih anusthanam iti visesa- mandanavidhih pratyadistah pratyakhyatah visesamandanavidhiryena sah tathoktah vame prako manivandhe arpitam nyastam ekam kancanam hemam valayam vibhrat dharayan, svasena antastapat sona nihsvasena mukhamarutena va uparaktah snanimapaditah atimarddavaditi bhavah adharah yasya sah, cintaya sakuntalagataya nagaranam nidrabhavah tena pratante patimnane nayane yasya sah tathavidhah san bhatmanah svasya tejogunat prabhavatisayat samskarena sayadina ullikhitah tanukrtah ( gyadullikhitamutkirne tanakkrte ca vacyavaditi medini ) mahamaniriva, ksaunah krsah api na balaksyate krsatvena na parijnayate | upamalankarah | sardulavikriditam vrttam | pratanteti tamyateh tah | tam, lat tamyati ; lit tatama, tematuh ; luna atamat atamit | Change of voice. - mandana vidhim ... vibhratam ... raktavaram ... matantanayanam ... samskarollikhitam mahamanimiva ksinamapi nalaksayati (lokah ) | sanumati | pratyadesena vimanita bhavajnata api etadartham klesam anubhavati iti yat tatsthane yuktam "yukte do sampratam sthane " ityamarah |

Warning! Page nr. 410 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

raja | sarangaksya priyaya prathamam prativodhyamanamapi suptam idam hatahrdayam anu sayaduhkhaya samprati vibuddham ||7|| sarangasya mrgasyeva aksini yasyah tatha upamanapurvapadi vahuvrihiruttarapadalopaya ( vahuvrihau sac ) priyaya pratividhyamanam smayyamanamapi suptam nidritam smrtibhramsena mudha़ idam . hatahrdayam dagdhahrdayam anusayah pascattapah tena yat duhkham tadanubhavitum ( kriyarthopa padetyadina caturthi ) samprati vivuddham jagaritam prapatamoham jatam | saram savalam angah yasya sah sarangah | sakandhaditvat sadhuh | Change of voice. - prativodhyamanena suptena anena hatahrdayena ... samprati vivu dena ( bhuyate ) | sanumati | nanu avadharane, tapasvinyah anukamparthayah tapakhi canukamparhah ityamarah | evamevasyah niyatih | vidusakah | sakuntalarupah vyadhih tena langhitah srakrantah abhibhutah iti yavat ; kena upayena cikitsitavyah | asya rogopasamah bhavisyati | gupatij kidrbhyah san kiteh vyadhipratikare | Let the suffix san be added unto the roots gup, tij and kit (not in the sense of desire ), The suffix is added unto the root fa in the sense of curing a disease. san kancukau | sradhyastamiti sradhipurvvat aseh loti prathamapurusaikavacanam vinodasthanani ityasya karma | sradhisinasthasam karmeti adhikaranasya karmmatvam | The intransitive verbs sau, stha and asa, when used with the preposition f, become transitive and govern in the objective case those nouns that were in the locative case while they were intransitive, raja | maddacanaditi lavlope pancami| ayyepisunah srayyajanah kidrsi bhavitumarhati iti yah japayati sah aryyanam pisunah iti vigrahah ; upamanabhutah ayyajananamityarthah | pisunah iti mantrini nama iti kecit tava pate ayyathasau pisunasveti karmmadharayah| ciraprabodhat vilambena jagaranat pauranam puravasinam karyyam vyavahararupam yadavalokitam tasya sthularthah patre likhita presyatam | raja | vatayana iti kancukinah nama | niyogah adhikarah | vidusakah | sisiram sratapasca tayoh chedena apagamena ramaniye natisitosnatvat sukhavahai | raja | ran sati upanipatanti iti randhopanipatinah yaha randhranam ekaduhkha

Warning! Page nr. 411 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

w e e 3 : nam ta - _NOTES-ACT VI. sampatarupena upayabhutena chidrena upanipatanti sambhuya agacchanti ye te | cari, nasti vyabhicarah ullanghanam yasya yat | sarvataiva satyam | uktanca - ekasya duhkhasya na yavadantam gacchamyaham paramivarnavasya | tavadrdditiyam samupasthitam me chidre svanartha vahulibhavanti || srapica ksate prahara nipatantyabhiksa ' dhanacaye murcchati jatharagnih | apatsu vairani samudbhavanti chidresvanartha vahulibhavanti || Cf. "One woe doth tread upon another's heel, So fast they follow :- "When sorrows come, they come not single spies, But in battalions? 229 sravyabhi Hamlet. kuta iti hai sakhe munisutapranayasmrtirodhina tamama mama idam manah muktanca praharisyata manasijena, dhanusi cutasarah nivesitaya ||8|| muneh kanvasya sutayam pranayasya smrtim runaddhi sravanoti yat tena smrtivilipina tamasa mohena mama idam manah muktam tyaktam smrtya moho nirbhinnah yadaiva tadaiva prahari- yata praharttumudyatena manasijena kamena dhanusi cape cutasarah cutamukularupah vanah nivesitah, vasantah samupagatah | savidhe'samupasthitayam priyayam tatsamvandhimrti labhah anartha eva viyoginah vasantarturanala iva ityanarthantaravaptih | avilambah dyotyate | samuccayalankarah | drutavilamvitam vrttam | caiyena Change of voice. - smrtirodhi tamah mama manah muktavat ; praharisyan mana sijah cutasra nivesitavan | [ tahara para pascattapasadrsabesa raja, bidusaka o pratihari prabesa karila ] kancuki| [ rajake abalokana kariya ] bisista akrtira ramaniyata sakala abasthaya thake | deba erupa utkanthita ha'ile'o sundaradarsana- ini bisesarupa bhusanadi pratyakhyana kariya bamamanibandhe ekatamatra subarnabalaya dharana kariyachena ; ( usna, dirgha ) nisbase imhara adhara bisuska ha'iyache; cintahetu jagarane imhara nayanadbaya snana o kalima prapta ha'iyache, e'irupe ini kusa ha'ile'o sanollikhita utkrsta manira n'yaya, bisista prabhahetu ( ihake ) krsa dekha'iteche na| sanumati| [ rajake abalokana kariya ] bitarita ebam abamanita ha'iya'o sakuntala| hara jan'ya ye duhkhita haya taha| upayukta! raja| [ cinta karite karite dhira dhire gamana kariya ] harinaksi priya prathame jaga'ite cesta karile'o nidrita e'i hatahrdaya pascattapa duhkha anubhaba karibara jan'ya eksane jagarita ha'iyache |

Warning! Page nr. 412 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sanumati| hatabhaginira adrsta e'irupa | bidusaka | [ janantike ] ini punaraya sakuntala byadhi kartrka akranta ha'ilena | . jani na kirupe cikitsa ha'ibe | kancuki [ samipe gamana kariya ] maharajera jaya ha'uka, pramadabana prabesa dekhiya : asilama| maharaja, abhilasanusare cittabinodanasthane upabesana karuna| raja| betrabati, amara adesa anusare aryyasrestha amatake bala ye aja ami bilambe jagarita ha'oyaya dharm'masane upabesana karite pari na'i | tini purabasi- ganera ye karyyadi pratyabeksana kariyachena taha| patre likhiya di'una | pratihari | eksane ekhane maharaja yerupa adesa karena [ niskranta ] | raja| batayana, tumi'o sbiya karttabyanusthana kara| [ kancuki niskranta ] | bidusaka | eksane ekhane machiti paryanta na'i | eksane natisitosna suthame bya e'i pramodabane cittabinodana karuna| raja| bayasya, chidra pa'ile'i anartha bahulabhabe agamana kare e'i ye ukti ihara byatikrama drsta haya na | karana - munimnatara pranayera smrtirodhaka moha amara cittake tyaga kariyache, (sange sange) praharodyata kandarpa dhanuke cutasara sanyojita kariyachena | [Then enter the king in an attire befitting remorse, and also Vidu. shaka and the Warder.] Chamberlain.-[Looking at the king ]. Oh! There is a loveli His Majesty, though so ness of beautiful forms in all conditions. anxious (sorrowing for Sakuntala), is of a charming appearance. For, having rejected the special forms of adorning, wearing one single bracelet of gold (placed) round the left wrist, with lips blanched by sighs, and with eyes languid on account of sleeplessness (brought on) by thought and care, and though wasted, he is not perceived to be so, because of his own lustre, like a valuable jewel polished by the whetstone. Sanumati.-[Looking at the king]. That Sakuntala, though insulted by repudiation, pines for him is proper indeed! King.-[Walking slowly in a thoughtful mood]. This wretch ed heart, though at first was being awakened by my beloved with eyes like those of a deer, slept and has now awoken (to feel) 'the pangs of remorse. Sanumati. Such is the lot of poor Sakuntala.

Warning! Page nr. 413 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 231 Vidushaka. - [Aside]. Again has the Sakuntala-fever come upon him. I do not know how he will be treated. Chamberlain. - [ Approaching] May our liege be victorious ? The several parts of the pleasure-grounds have been examined. Your Majesty may occupy the places of enjoyment at will. King.--Vetravati, tell my minister, the mirror (emblem) of noble men, from me, that "I could not sit on the jndgment-seat to-day owing to (my) waking late. Whatever public business might have been looked to by your worthy self, be sent (to me ), ( putting it) on paper.' Warder. - What my noble lord commands (shall be obeyed ). [Exit.] King. - Batayana, you too attend your duties. [Exit Chamberlain] Vidushaka. Not a fly even is to be seen here. Now in this part of the garden of pleasure, delightful because of the removal of Feat and cold, you will amuse yourself. King-The saying that calamities come in legion, when there is an opening, is without any violation (or invariably true). BecauseJust as my mind is delivered from the darkness (of oblivion) obstructing the remembrance of (my) love for the sage's daughter, the god of love, (the heart-born ), about to strike, has set the arrow of mango-blossom to his bow. vidusakah | tistha tavat yavat anena dandakasthena kandarpavanam nasayisyami ( dandakastham yasti mudyamya uttilya ) raja | brahmanah varddhah iti brahmavasam brahmatejah tejah purisayorvarddhah | brahma- hastibhyam varddhasah iti samasantah ac | The word varttas if compounded with brahman and hastin, admits of the augment a | anukarinisu sahasausu | vilobhayami pronayami | vidusakah | bhasanna visvasabhajanatvat sannikrsta paricarika | pratikrtih civam | raja | hrdayasya vinodasya sthanam upayah ; cittasya nirvrtikaranam uktanca - viyogecayoge priyajana mahatamanubhavanam tatascivam karma svapnasamaye darsanamapi | tadanga- sprstanamupagatavatam sparsanamapi pratikarah kamavyathitamanasam ko'pinigaditah |

Warning! Page nr. 414 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vidusakah | manisila manirupa drsat sa eva pattah pithas tena sanathah mahitah | upaharena upaharasvarupena puspasamuhena ramaniyata taya | vikasitani puspani upayanikrtya ravamayamasananca upavesanartham sandisya yuvayoh subhagamana miti surabhivayurupaya vaca ukkeva avam pratyudvrajya abhyarthayate iva | sanumati | latam samsrita barudha़ा iti, latasamsrita vahani mukhani yasya tam vaha mugvam aneka prakaram bahuvidhe rupayaih prakatibhutamityarthah | sanghirttitam prasangakame . raja | pratyadesasya pratyakhyanasya velayam samaye | goktam kata samsabde iti dhatosvaradikat karmmani ta: "upadhayasca " iti upadha- bhutasya rtah in, raparatvam | upadhayam ca iti dirghah | prcchayam varttate kaccit kamapravedane ityamarah | kancit iti sravyayam vidusakah | avasane vakasamaptau, bante ; parihasavinalpah narmoktam na bhutarthah satyarthah | akhyatam kathitam | (cacadhatoh khyateh va ktah ) mrtpinda iva jada ityarthah vuddhih yasya tena | yatha narmoktatvena grhitamavabuddham | bhavitumarhati yat tat bhavitavyam avasyambhavi vastu (krtyanyuti bahulam iti vahulakat karttari tavyapratyayah ) tasya bhavah bhavitavyata | sanumatau | evametat | durnivaram khalu niyativilasitamityarthah | vidusakah | idrsam sokenabhibhutatvam | anupapannam prayuktam | vasati iti vastavyah vasestavyat karttari ninca | sokah vastavyo yesu te sokavastavyah sokavastavya iti pathe vasadhatoh adhikarane tavyah vastavyah | sikasya vastavyah iti sokavasta vyah | prakrstah vatah iti pravatah tasmin | uktanca kavina drumasanumatam kimantaram yadi vayau dvitiye'pi tam calah | raja | nirakaranena viklava kataribhuta tasyah samavastham dinam dasam | nasti saranam raksita yasya tathoktah | ita iti -itah pratyadesat svajanam anugantu m vyavasita sa, gurusame garusisye tistheti uccah muhuh vadati vaspaprasarakalusam drsti krure mayi punah arpitavati iti yat tat savisam salabhiva mam dahati | itah matsakasat pratyadesat pratyakhyanat hetoh svananam, gautamipramukham anu- gantum anusartum vyavasita krtodyama (akarmakatvat karttari ktah ) sa, guruna piva same tulye taddat mananiye guroh pituh kakhasya sisye sarngakhe tistha atraiva vasa iti uccaih panaucaih muhah punah punah vadati sati, yasya ca bhavena bhavalaksanamiti saptami, vaspanam asrunam prasarena nirgamena kalusam, avilam, asrupurnatvat katara drsti krure nisthure mayi punarapi arpitavato, saranarthiniti bhavah, iti yat tat arpanam

Warning! Page nr. 415 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES ACT VI. savisam visadigdha salya ' asvavisesa iva mam dahati mama antastapam janayati | malankarah | sikharinivrttam | yat 233 upa Change of voice - yavasiya taya vaparakasa stih ा i tena savisena salya neva aham daye | bidusaka | apeksa karuna, ami e'i dandakathera dbara kandarpera bana binasita karitechi| [ sasti tuliya| amramukula bhagna karite iccha| karila ] | raja| isat hatera sahita ] bhala, brahmateja dekhilama | bayana kothaya upabista ha'iya priyara kincim nadrsa lataya drsti binodana kari| bidusaka| kena apani asannaparicarika caturikake adesa kariyachena, "madhabimandape e'i samaya atibahita kariba, ne'i sthane amara nijahastalikhita citra- phalakasthita sakuntalara pratikrti la'iya a'ila ." raja| cittabinodanera e'i upaya, tabe madhabimandapera patha dekha'o| bidusaka| edike asuna | [ ubhaye gamana karite lagilena ] [ sanumati anugamana karila ] bidusaka | manimaya pithasanatha e'i madhabimandapa pusparupa upahara dbara ramaniyata hetu yena niscaya amadigake 'sbagatera' dbara abhyarthana kariteche| ata'eba prabesa kariya upabista' ha'una | [ ubhaye prabesa kariya upabista ha'ilena ]| sanumati| e'i lataya arohana kariya nagira pratikrti dekhiba, tahara para sakuntalara nikate, bahu prakare prakatibhuta tahara sbamira anuragera bisaya baliba | [ se'irupa kariya rahila ] raja!| sathe, eksana sakuntalara samasta purbbabrttanta smarana karitechi, tomake'o baliyachilama| tumi pratyakhyanasamaye amara nikate chile na| kintu purbbe ta kathana'o tamhara nama kara na'i, tumi'o ki amara tara bismrta ha'iyachile ? bidusaka| bismrta ha'i na'i| kintu apani sakala katha baliya sese baliya chilena ye e parihasabakya, satya nahe| jarabud'dhi ami'o se'irupa bujhiyachilama | athaba bhabitabya balaban | sanumati| taha'i ( satya ) | raja | [ cinta kariya ] sange amake raksa kara| bidusaka| e ki, apanara iha ayogya, satpurusera kakhana sokera basasthana hana na ; jhatika bahile'o giri niscala thake | raja| bayasya, : pratyakhyanahetu biklaba priyara dasa mane kariya atyanta katara o nirupaya ha'itechi| tini amara nikata ha'ite pratyakhyata ha'iya atmiyajanera anugamana karite udyama karilena, kintu gurutulya gurusisya "e'i sthane'i thaka" e'i katha barambara uccaihsbare balile tini ucchalita baspabeganibandhana kalusadrsti e'i

Warning! Page nr. 416 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

nrsanse ye punaraya arpana kariyachilena taha'i amake bisadigdha salyera n'yaya daksa, kariteche| Vidushaka. Wait, while I put an end to the arrow of the god of love by this stick (of mine). [Raising his stick, wishes to knock down the mango-blossom]. King.- [With a smile]. Well, that will do. The power of Brahmin is seen. Friend, where shall I sit and feast my sight on the creepers somewhat resembling my beloved? Vidushaka.-Why, you already told your personal attendant Chaturika, that you would pass this part of the day in the jasmine grove, (and ordered her) that she should bring there the portrait of the lady, Sakuntala, drawn by your own hand on a picture-board. King. Such are the means of diverting the heart. Show, then, that way. Vidushaka.-This way, this way, sir. [Both walk on] [Sanumati follows (them)]. Vidushaka. Here is the jasmine bower with a marble seat, hailing us surely with a welcome, as it were, by reason of its being charming on account of its offering of (flowers). So, entering here, you may sit down. [Both enter and sit down.] Sanumati.-Climbing on this creeper, I shall see my friend's picture and then inform her of her husband's love, shown in several ways. [Stands doing the same.] King-Friend, now I recollect everything about the previous account of Sakuntala, and I told you of it. You were not by my side at the time of rejection. But you never before mentioned her name. Did you too forget it like me? Vidushaka. No, I have not forgot it. But telling every thing. you added at the end that all this was spoken 'in jest and not in And it was so understood by me having intelligence (dull) as a clod of clay: Or, rather, fate is powerful. Sanumati. So it is! King.-[Thinking deeply]. Save me O Friend! 1 Vidushaka.-What is this? It is unbecoming of It is unbecoming of you. Good

Warning! Page nr. 417 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 235 men do never become the resting-place of grief. Mountains are unshaken even in tempests. King.-Friend, calling to mind the (woful) state of my beloved distressed by (my) disowning, I am extremely helpless. She because of refusal from me, attempted to follow her own kinsmen. But the pupil of her father, equal to (the) father ( himself), crying aloud again and again "stay," that she again cast her eyes dim with the flow of tears on me, heartless as I was, torments me like a poisoned shaft. sanumatau | priyasakhyam sakuntalayam narapateranuragadarsanat sranandavi lami asya duhkhena na santapta bhavami | vidusakah | sarkah samsayah | | raja | patireva devata yasyah tam patidevatam sadhvim | deva eva iti devata ava kharthe tal | anyava bhave ; yatha nisthurasya bhavah nisthurata | gramajanabandha - sahayebhyah samuharthe tala bhavati ; yatha bandhunam samuhah iti vandhuta ; iti triva pravrttittal pratyayasya | paramrastum sprastum | janmanah utpatteh pratistha sthanam karana mityarthah | pratistha gaurave citau, sthane ca yaganispattau iti medini | tatsaha- carinaubhi yatsakhobhih prasarobhih ; asankate utprecate | sanumatau | yasyabhranta modrsamanumanam tasya katham smrtibhramsah iti vismayah sanjayate | vidusakah | kaleneti apavarge trtiya | vidusakah | bharva viyogah virahah tena duhkhita tam | inde matapitarau pitarau matarapitarau iti padatrayam bhavati | mata ca pita ca iti sanumati| sbarthaparata emana ye imhara sattape ami ahladita ha'iteci | bisaka| amara sandeha ache, kona akasacari prani sakuntalake la'iya giyache | raja| patidebata strike an'ya ke sparsa karite pare ? suniyachi menaka tomara sakhira janmahetu ; tamhara sahacarinigana kartrka tomara nathi apahrta ha'iyachena amara mane e'irupa bibecana haya | sanumati| ihara smrtibhransa ascaryera bisaya, pratibodha ascaryyera bisaya nahe| bidusaka| yadi e'irupa haya taha ha'ile kale tamhara sahita samagama ha'ibe| raja| kirupe ? bidusaka | pitamata sbamibiyogaduhkhita kan'yake dekhite samartha hana na

Warning! Page nr. 418 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Sanumati.-Such is addiction to ones's own interest (selfishness ) that I delight in his misery. Vidushaka. - Well, I have a doubt as to by what celestial being her ladyship was carried away. King-Who else would have dared to touch a wife to whom the husband is a deity? I have heard that Menaka is the source of your friend's birth. My heart suspects that your friend was taken away by her (Menaka's) companions. Sanumnati.-(His) loss of memory, not recollection, is indeed to be wondered at. Vidushaka. If so, there would be union with her ladyship in course of time. King.-How so ? Vidushaka.-Parents cannot endure to see (their) daughter, sorrowing for separation from her husband. raja | svapna iti svapnah nu, maya nu, matibhramah nu tavatphalameva punyam klistam nu ; tat asannivrtte atitam, ete nama manorathah tataprapatah | yo'yam sakuntalaparinayarupah pratyayah anubhuyate sa kim svapna ? svapnasamagamasya smrti drdhankitatvat idanimapi apadarthabhutah savapi satyaiva pratiyate iti samsayah ; svapna- svet jagradavasthayam natisuspasta anubhuyate tarhi kimiyam maya, intanalakriya nancatantrabhyam asatah sakuntalarupasya vastunah prakatanam | tadapi na sambhavati, indrajala kriyayah alpacanavyapitvat, masan vyapya tadabhavadarsanacca ; tarhi kimayam me matibhramah vuddheh bhramsat evamvidha pratitih samutpadyate kimiti sandehah ; napi tatpacah avisamvadi, purohitapramukhanam sarvesameva pauranam yugapadeva buddhibhramsah na sambhavyate | sakuntalasamagamasya atattvikatvasamsaye pavyavasanasya hetuh vismarana hetvaparijnanam | na khalu sakuntalapanigrahanam mayadervilasitam naitat mithyeti vaditum sakyate, tarhi tavat eva katipayadinani tapovane yah samagamo'bhut tadrupa- meva phalam yasya tat tavatphalam punyam sukkatam klistam cinam nu pura atyalpameva sukrtamacaritam maya tasyaiva laghupunyasya parinamah sakuntalaya ksanika samagamah, tata punya m bhogat ksinam tatphalamapi sratyantadarsanam gatam | sarvvava nu sabdah vitarka sandehalankarah | tat sakuntalarupam vastu asannivrtte apunaravrttaye na sannivarttitu mityarthah tumarthacca bhavavacanaditi caturthi | atitam gatam, na punah sakuntalaya saha milanam bhavisyatityarthah ete nama manorathah kalena samagamobhavisyatityevam

Warning! Page nr. 419 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 237 prakarah abhilasah tatasya kulasya iva prapatah yesam te tataprapatah pravrsi yatha srivena paudyamanah nadyadeh tatah patanti ; evam manoratha api utthaya hrdi lovante | manorathanam atatata bhrgoh tungaladingat prapatah patanamiti pratiyamanotpreca yathatitungacche lasrngadadhah salile patitasya janasya kvapi vipralayah sampadyate ; na punarabhyutthanam, tathaitesam duradhirohinam manorathanamapi catyantika eva vilayah sampannah na kuto'pi tesam caritarthatayah sambhavah ityamapi vyakhyayate | name- tyaloke tataprapataih saha manorathanam tadatmanavabhasanat rupakalankarah | natih vrttam | 10 vidusakah | yah khalu padartho'vasyameva bhavisyati tasya samghatanam pratarkayitumasa konapi upayena bhavati taca visaye drstantah anguliyakapraptih | raja | asulabham durlabham sthanam sakuntalangalorupam tasmat bhasyati tat sranapta- punyopacayairdurapat priyayah angulipadat prabhrastamidamanguliyakamanukamparham | taveti-me anguliya, mama iva tava sucaritam nunam pratanu phalena vibhavyate | yat asyah arunanakhamanoramasu angulisu lancapadapacyutamasi | " yatha mama tatha tava sucaritam punya ' nunam niscitameva pratanu khalpa phalena vibhavyate unniyate ; yat yasmat karanat arunaih lohitaih nakhaih manoramamu manojnadarsanasu tamyah sakuntalayah angulisu labdha praptam padam sthanam yena tat tathoktamapi sat cyutam prabhrastamasi | ahamapi pratanupunyavalena tatha saha samagato'bhavam, cone punye taya viyukto nirayam pravista iva | anumanalankarah puspitagravrttam-laksanam ayujina yugarephati yakarom, yujitu . najau jaragasca puspitagra | 11 | Change of voice.- vibhavayami | lakhapadena cyutena ( bhuyate ) | vidusakah | kena uddesena kim phalamuddisya hetau trtiya | sanumati | akaritah srahatah akrsta ityarthah | etatparijnane mamapi kautuhalam varttate ityarthah | raja | kiyaccirena kiyata vilambena apavarge trtiya pratipattim varttam | svanagaraya svanagara muddisya ityarthah ; prasthanakriyaya nagarasya abhipretatvat kriya- grahanat caturthi | yadda desakalabhavadhvagantavyah karmasamjna hyakarmanam iti akarma- go'pi tisthateh karmasamjna m nagarapadam, tatah gatyarthakarmmani dvitiyacaturthi cestayamanadhvani | iti caturthom | Nouns denoting desa ( country, city &c. ) kala ( time ), bhava ( abstract idea of action ), and gantavya adhvan (path to be traversed ) become the accusative case of intransitive verbs. In the accusative case of verbs denoting.

Warning! Page nr. 420 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

238 ABHIJNANA SKUNTALAM. "going" there can be either the second or the fourth caseending, when actual locomotion is implied; but when the accusative case is a noun denoting "path", there should be only the second case-ending; and when physical motion is not meant, the fourth case ending should not be used e. g. manasa kasaumeti | vaspena saha varttamanam iti savaspam sadhu, viyogacintaya satamityarthah | bhava aheti latprayoga scintyah | natra " varttamanasamipye varttamana- vaha " iti suvasyavasarah | varttamanasamipyasyabhavat | raja | ekaikamiti - ava divase divase ekaikam namacaram ganaya yavadantam gacchasi ; tavat, he priye, madavarodhagrhapravesam neta nanah tava samipamupaisyatiti srabhihita || 12|| 3 ava anguliyake divase divase eka kam namnah aksaram ganaya, ekasmin dine eka aksaram ganaya, iti kramena yavadantam aksaranam samaptim gacchasi gamisyasi, yavat puranipatayorlat iti bhavisyati lat-tavat, vicaturairdinairiti bhavah, he priye, mama avarodhaggrhe antahpure pravesah tam neta prapayita nanah tava samipam upaisyati prap- -syati iti sa maya pratyabhihita | na likavyayanisthakhalarthatrnamiti nisedhat grhapravesamityava sasthau napnoti | Change of voice.- namacaram ganyatam yavadantah gamyate ... neva janena ... samipah upesyate | ekeka c When the darunah sratma cittam yasya tena darunatmana nisthurena | "ekam bahuvrihivat " hirukta ekasabdo bahuvrihivat syat tena sublo papumbangavi | numeral case c is reduplicated, it becomes like a compound of the agaffs kind. That is to say the case-ending of the first is elided. divase divase iti vausayam hiruktih | N. B. Truly does Professor Max Muller say that "there are chronicles below her (language's) surface, there are sermons in every word." The word with its several meanings ("atma dehe dhrtau jive svabhave paramatmani ") reveals the history of the moral changes which the Aryan race has undergone from the age of the Upanishadas to the age of Materialism. In the -age of the Upanishadas, it meant the universal soul, Brahman.

Warning! Page nr. 421 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI, 239 Gradually it came to mean and the individual soul, the jiva. some of the several states of consciousness which the jivatma has; and finally the imperishable pure essence has become to be identified with the material organism itself. Students of language may observe with interest the depth to which the process of Deterioration may descend. raja| bayasya sakuntalara sahita samagama ha'iyachila iha sbapna, maya, athaba amara matibhrama nibandhana bhrantimatra| athaba sbalpakalera nimitta samagamarupa phalaprada punyera paripaka, se'i punya ksaya prapta ha'iyache ; sakuntalasamagama'o cirakalera nimitta atita ha'iyache| tamhara sahita punaraya samagama ha'ibe e'irupa manoratha udita ha'iya'i barsakale jalaughe nipirita tatapradesera n'yaya bilina ha'iya ya'iteche bidusaka| erupa balibena na; anguriya'i e bisaye udaharana ; abasyambhabi padarthera samagama acittaniya upaye ha'iya thake | raja | [ anguliya niriksana kariya ] e'i anguliya durlabha sthana ha'ite bhrasta ha'i- yache, ihara abastha socaniya| anguliya, amara n'yaya tomara'o punya atyalpa iha phalera 'dbara pramanita ha'iteche ; yehetu tumi tamhara lohita nathara hetu manorama angulite sthana pa'iya bhrasta ha'iyacha | sanumati| yadi an'yera haste parita taha ha'ile socaniya ha'ita | bidusaka | e'i namankita anguliya ki jan'ya tamhara haste diyachilena ? sanumati | e'i byakti amara kautuhalera dbara (erupa prasna karite ) prerita -ha'iyache | raja| sona, ami sbanagare pratyagamane udyakta ha'ile priya amake udakra -nayane balilena sbamin kata dine sambada dibena | bidusaka | tara para, tara para | raja| ami e'i anguliya tamhara angulite para'iya diya tamhake balilama- e'i anguliyera eka ekati aksara eka eka dina ganana kara, yakhana sesa ha'ibe, takhana'i amara antahpure prabesa kara'ibara ( yogya ) byakti tomara samipe upasthita ha'ibe | kintu mohahetu nistha rahrdaya ami taha kari na'i | King.-Friend, it was a dream or an illusion, or a (strange) mental delusion. Or it might be some good action bearing (or capable of yielding) that much fruit, now worn away. It has gone not to come back. These longings (of which you speak) have their fall (end) in the same way as a river-bank.

Warning! Page nr. 422 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Vidushaka. - Don't say so. This very ring is an instance. What is destined to be comes about unexpectedly. King.- [Looking at the ring.] This ring fallen as it is from a. place not to be easily attained, must be pitied. By the consequenceit is judged that your merit, O ring, is, like mine, very small, Since you (too) are fallen after having found a seat on her fingers charming by the ruddy nails. Sanumati. Had it fallen into the hands of another person, it would really have been (most) pitiable. Vidushaka. - Well, with what purpose was this ring, with the name on it, made to reach her ladyship's hand ? Sanumati.-This (fellow) too has been moved by my curiosity. King.-Listen. To me, about to start for my own city, my love said with tears (in her eyes) : - ' After how long will my husband send (me) words?' Vidushaha. - What next? King. - Then placing this ring on her finger, I answered her :- "Count one letter a day, of my name on it ; and when, my love you will come to the end, a person who will lead you to enter the apartments of my harem, shall come to you." But cruel-harted as Idid not do it through loss of memory. I am, sanumatau | avadhih sauma ; vidhina daivena ; visamvaditah vaiyarthyamapaditah, viphalatam nitah| visampurvvat nyantat vadudhatoh karmani ktah | vidusakah | dhauvarena kalpitasya dhrtva krttasya | srasit bhanguliyakamiti sesah | sanumatau | atigabhirah khalu anuragah sadaiva smrtau varttate na kadapi vismayryate tasya smrtyupasthapanaya smarakena prayojanamiti vipratisiddhametat | sakuntalayah iti nayateh karmmani krdayogalaksana sathau ; rajarseriti dinghatih karttari hrdayoga- laksana sasthi | raja | upalapsye - nirbhatsayisyami | vidusakah | unmattanam cauvanam panyah padavi prakara ityarthah grhitah | acetanasya anguliyasya upalambhah nisphalam iti nasau ganayati | raja | vandhu ra komalangulim tam karam vihaya katham ambhasi nimagnam asi athava acetanam gunam na laksayet nama, mayaiva kasmat priya avadhirita | 13 ||

Warning! Page nr. 423 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

2. t NOTES-ACT VI. 241 bandhurah unnatanatah, yadda bandhurah ramyah 'bandhuram sundare ramye iti visvah ' komalah sparsasubhagah angalayah yasmin tam sarvvaya tyaktumayogyamiti bhavah karam hastam vihaya katham ambhasi sratasparsa jada़ेh jale nimagna asi ahi te mudha़ta iti bhavah | athava acetanam gunanam taratamyaparijnane manyaram jada़ेm vastu gunam karasya svasparsadikam na laksayet na janiyat sraso yuktamasya jale patanam kintu maya eva cetanabhimanavata iti bhavah kasmat hetoh priya adhorita pratyakhyata | cetano'pyahamacetana iti bhavah | vamsasthavilam vrttam natau tu vamsasthamudiritam arau iti laksanam | Change of voice. - nimagrena bhuyate | acetanena gunah na laksyate, sraham priyam avadhiritavan | vidusakah | vubhucaya ; vubhuksa ksudha ityarthah | bhujadhatoh sannantat bhavah srah sa ca striyam iti tap | raja | anusayena pasvattapena taha hrdayam yasya tathoktah srayam mallacanojanah anukampatam ; darsanadanena anugrhyatam | [padhyah javanikayah " apati kandapatika pratisaura navanika tiraskarani " iti halayudhah | cepena uttolanena ] | vidusakah | bhavasya prakrtisiddhasya avasthanasya anupravesah varttikaya cive prakatikaranam abhivyancanamiti yavat madhurena hrdyena avasthanenah vinivesanena iti 'yavat darsaniyah sundarah samvrttah | nimnesu nabhipramukhesu anunnatesu, unnatesu nasika- prabhrtisu angesu drstih khalati iva, nimmronnatadarsane catugalakasya yatha gatikhalanam bhavati, samatala citre'pi tatha bhavati iti sumahat civane punyam | sanumati | ammo esa rajarseh nipunata, nane sakhi me agrato varttate iti | ammi iti vismaye avyayam ; jane, mance, anupasargatvat karvabhipraye vaibhasikatmane padam anupasargaj jnah iti | sanumati| bidhata ati sundara abadhike biphala kariyachena | bidusaka| kirupe dhibarakhandita rohita matsyera udaramadhye asila ? raja| sacitirtha bandana karibara samaya tomara sathira hasta ha'ite gangasrote patita ha'iyachila | bidusaka| ha'ite pare | sanumati| e'i jan'ya'i adharmabhiru narapatira hatabhagini sakuntalara sahita bibahe saleha ha'iyachila| kintu erupa anuraga abhijnanera apeksa kare iha kirupe sambhaba ? 16

Warning! Page nr. 424 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

raja| anguliyake tiraskara kari | bidusaka | [ atmagata ] ini unmattadigera padabi abalambana karilena | raja| tumi, sundarakomalangulibisista se'i kara parityaga kariya jale ki nimitta nimagna ha'ile ? athaba acetana padartha guna grahana karite pare na, ami kena priyake tiraskrta karilama | bidusaka| [atmagata] ksudha ki amake kha'iya phelibe ? raja| niskaranaparityakta, priye pascattapanale e'i byaktira hrdaya dagdha ha'iya ya'iteche, punarbbara darsana diya ihara prati anukampa kara | [ yabanika| uttolana kariya citrahante prabesapurbbaka ] caturika| e'i citrita sbamini [ citraphalaka pradarsana karila ]| bidusaka| sadhu bayasya, e'i sundara abasthanahetu ihara sbabhabika abasthara ankana ati manorama ha'iyache | nimnonnata pradese yena amara drstiskhalana ha'iteche | sanumati | oma rajarsira erupa naipunya, amara bodha ha'iteche ye sakhi amara agre rahiyachena | Sanumati. A charming engagement has been defeated of its end by fate. 1 Vidushaka. How came it to be in the interior of the belly of that red fish cut open by the fisherman? 1 King. It fell into the stream of the Ganges from the hand of your friend, (while) bowing to the Sachitirtha. _ Sanumati -- Hence it is that this saint of a king, afraid of sin, entertained doubts as to (his) marriage with poor Sakuntala. Or how is it that such an affection requires a souvenir. King.I will eprove this ring. Vidushaka. [Aside]. He has adopted the course of mad men, King. Why did you sink into water, having left that hand of beautiful and delicate fingers? Or, an inanimate object may not discern merit; but why did I reject my love ? Vidushaka, - [Aside ]. What! Shall I be devoured by hunger ? King.-O thou, forsaken without cause ! Let this person with his heart burning with remorse be pitied by showing (thyself) again. [Entering with a toss of the curtain, and having the pictureboard in her hands].

Warning! Page nr. 425 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 243 Chaturila.-Here is the queen (drawn ) in the picture. [ Shows the picture-board]. • Vidushaka. - Excellent ! my friend The depicting of the natural state has become charming by reason of that sweet and beautiful attitude. My eye stumbles, as it were, at the high and low relief. Sanumati.-Oh! Such is the skill of this saint of a king that 1 believe that my friend is before me. raja | citre yat yat sadhu na syat tat tat anyatha kriyate tathapi tasyah lavanya m rekhaya kincit sranvitam || 134 || citre alekhyakarmani yat yat sadhu na syat yat yat angadikam avikalam citrayitum na sakyate tat tat anyatha sranyarupam kriyate, khecchaya prakarantarena civate | tathapi ittham svapratibhaya amsavisesanam prakarantarena ghathamat pratikrtah asampurna- tve'pi tasyah sakuntalayah lavanya ' rekhaya civartham tulikavihitaya lekha kincit anvitam anusrtam, avacive tallavanyasya kathancit unmesah krtah ityarthah | 13 Change of voice. - yena yena sadhuna na bhuyate tat tat anyatha karoti (citrakarah ) | lavanyena anvitena (bhuyate ) | sanumati | anavalepasya nahankarasya | ahankarapariharaya evamuktam ; pascattapena anusayena guruh mahan tasya | citramidam sarvvaya sakuntalayah srakrtya samvadati tathapi kincidanvitamiti yaduktam tadahankarapariharaya maya mohadanartha- macaritamiti pascattapena dvigunikrtatvadanuragasya sakuntalarupe satisayabahu- manadityarthah | sanumati | muhadhatorac kutvam nipatanat mogha | vidusakah | kesasya bandhah iti kesavandhah kavarivandhanam sithilena visalena kesavandhena uddantani unmuktani kusumani yena tena | kesantena iti ityambhuta laksane trtiya evam vadanena vahu-m ityavapi | sadbhinnah avirbhutah khedavindavah ghammada- vindavah yava tena | apasrtabhyam sithilamulabhyam saratamrgatyarthatvat ( atra bhakarmaka- tvacca ) karttari ktah | sravasekena jala sekena mrigdhah cikkanah tarunah abhinavah pallavah kisalayani yasya tasya | raja | nipunah abhijnah anumanakusala ityarthah | bhavasya satvikasya cihna laksanam svedasruprabhrti | tadeva bhavacihna darsayati khiti - rekhamantesu malinah khinnanguli vinivesah drsyate, kapolapatitam idam asru ca varttikicchrasat drsyam || ||15||

Warning! Page nr. 426 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

rekhayah prantesu citrapatasya prantabhage ityarthah malinah krsnavarnah khinnanam satvikabhavat svedapnutanam srangulinam vinivesah sthapanam drsyate | citranasamaye anuragavasadangulinam vinnatvat citrapate tasam sparsena malinah angah samutpannah | kapole pratikrteh gandasthale patitam dradam asru anusayadrudato me nayanat galitam jala varttikayah lepavisesasya citre pradattasya ucchasat sphitataya ucchunataya iti yavat drsyam idanimapi drastum sakyam " rdupadhaccavrtiklrpe " iti drseh kyap srayya jati | 15 || Change of voice.-angulinivesam malinam pasyami srasruna ca kapola- patitena bhanena drsyena (bhuyate ) | arddhalikhitam asampurnam vinodasthanam cittavinodasya upayabhutamidam citram varttika tulika ("patalepe paksibhede tulikayam ca varttika " ityanayah ) | raja | he sakhe, purvvam saksat upagatam priyam apahaya citrarpitam ima bahumanyamanah aham pathi nikamajalam srotovaham atitya mrgatrsnikayam pranayavana jatah | 166|| he vayasya purvam saksat upagatam murttimataum mama samipamupagatam priyam apahaya aviganayya citre arpita nyasta tam civarpita citralikhitam imam priyayah pratikrtim ityarthah vahumanyamanah adriyamanah aham pathi nikamam catyartham jalam yasyah yam nikamajanna prabhutodakam pipasaharane samartham iti bhavah srotasa vahati ya tam (vaherac ) stritovaham nadim pratitya pratyakhyaya gatva mrgatrsnikayam marumari . cikayam pranayavan samasaktah tadanusaranaparah jatah samvrttah | yatha kascidudanyan vimalapam saro vihaya marau maricikamanusarati trsopasantaye ; tatha ahamapi svayamupasthitam priyam sravamatya tatpratikrtimanangatapanivaranaya bhajami | visvanuvimvatvabodhanat nidarsanalankarah | vasantatilakavrttam | mrgasya trneva ( trsna hetutvat ) iti mrgatrsna svarthe kan kat purvvasyekarah | || 16 iti Change of voice.-vahumanyamanena maya ... pranayavata jatena (bhuyate | sanumati | abhirupah srabhimatah | alikhitu kamah abhilasah yasya sah tam kamamanasoriti makaralopah | raja | saikatalinaham samidhuna srotovaha malini kavya | tam abhitah nisannaharinah pavanah gauriguroh padah kayyah, sakhalambitavalkalasya tarih- adhah krsnasaramrgasya srngah vamanayanam kandyamanam mrgom ca nimmatu ' icchami ||97|| sekate sikatamaye puline sikatasarkarabhyancetyanpratyayah | launani upa vistani hamsanam mithunani yugalani yasyah sa saikatalinaham samithuna hasairalankrta

Warning! Page nr. 427 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

} NOTES-ACT VI. 245 tata khotovaha nadi malino karyaya atra citraphala ke likhitavya, tam malinim abhitah "abhitah paritah samayanikasacapratiyo'gepi " iti dvitiya ; malinyah parsva nisanah upavista harinah yesu te visaharinah pavanah pavitrah gaughah yavatyah guroh pituh himalayasya padah pratyantaparvvatah kayah civayitavyah | - yadah pratyantaparvvatah padah rasmadituyyamsa iti camarah | sakhasu lambitani visosanartham valkalani muninam paridheyani yasya tasya tarih vrksasya adhah tale krsnamrgasya krsnasarasya mrgasya srnka vamam savyam nayanam yaha vamam sundaram nevam kanduyamanam gharsantom mrgom ca nimnatu alikhitu icchami | svabhavoktiralankarah | "kandun gavagharsane " iti dhatoh yak tatah karttari sanac | || 27 || Change of voice. - hamsa mithunaya ... srotovahaya malinya kayaya bhuyate | ... pavanaih nisanaharinaih padaih karyyaih bhuyate | nima isyate | vidusakah | [ atmagatam ] lambani kurddhani mukhalomani kurdhvamastribhruvomedhye kathinasmakaitave iti medini | yesam tesam lamvakuncanamitisopahasoktih | samuhaih | raja | abhipretamabhimatam prasadhanam bhusanam | vidusakah | | kimiva | kim bhusanam | sanumatau | saukumarasya sakuntalasariramarddavasya | sukumarasabdadan | raja| citre ye ye ansa samyakarupe ankita ha'ite para yaya na se'i se'i ansa an'yarupe bin'yasta kara yaya| tathapi ( e'i nimitta an'yarupa ha'ile'o) tahara labanya e'i citre tulikara dbara kathancit unmilita kariyachi| sanumati| e'i bakya narapatira nirahankarata o pascatapahetu bard'dhita anuragera yogya| bidusaka| bayasya e'i citraphalake tinajanake dekhitechi ; sakale'i sundari, ihadera madhye ke sakutru la1 ? sanumati| idrsa rupabisaye e abhinajna ; ihara drsti nisphala | raja tumi kon‌tike mane kara ? bidusaka | yamhara kabaribandhana unmukta ha'oyate kesagra ha'ite puspa skhalita ha'iya pariyache, anane sbedabindu samudgata ha'iyache ebam bahudbaya sithila ha'iya pariyache ebam jalasekahetu snigdhapallaba amrabrd'dhera parsbe isat parisrantera hyaya yini alikhita ha'iyachena, ini sakuntala apara du'i jana sangi | raja| tumi nipuna, e'i citre amara sattbikabhabera cihna ache| citraphalakera prante gharmakta angulira sannibesahetu malina anka drsta ha'iteche ( ebam citrita murttira ) "gattasthale patita e'i asrubindu patalepera sphitata nimitta drstiyogya ha'iya rahiyache

Warning! Page nr. 428 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

caturike, cittabinodanera upayasbarupa e'i citrakhani asampurna rahiyache| tumi ya tulika prabhrti anayana kara | caturika| aryya mathabya, ami yataksana na asi se paryyanta apani e'i citraphalaka- khani dharuna| raja| ami'i dharitechi| [ citraphalaka dharilena ] [ dasi niskranta ? | raja| sathe, priya sbayam saksat upasthita ha'ile tamhake abajna kariya ( eksane ) tamhara citrarpita pratimurttira prati adarabana ha'oyate amara ( karya ) pakse prabhuta jaladharara nadi parityaga kariya| mrgatrsnikaya asakta ha'oyara hyaya ha'iyache bidusaka | [ atmagata ] ini nadi atikrama kariya mrgatrsnikaya anurakta ha'ilena | [ prakasye ] bayan'ya ihate ara ki likhibena ? sanumati | ye ye pradesa sakhira abhimata taha'i likhite icchuka ha'iyachena | raja | sona, yahara pulina pradese hansamithuna upabista rahiyache, idrsa malini nadi, ebam malinira parsbe yahara upari harina upabista ache erupa pabitra himalayera pratyantaparbbata e'i citraphalake likhite ha'ibe, ebam bisesanartha bankala yahara sakha ha'ite jhuliteche ebambidha tarutale krsnasara mrgera srnge bamanayana kanduyana kariteche| erupa mrgi likhite iccha karitechi | bidusaka | [ atmagata ] yerupa dekhitechi ini dirghasmasru tapasasamuhera dbara e'i citraphalakakhani paripurna karibena | raja| bayasya sakuntalara abhipreta bhusana ekhane ( likhite) bismrta ha'iyachi | bidusaka| kirupa ? sanumati| banabasera ebam saukumaryyera yaha| upayukta ha'ite pare | King. That which can not be portrayed well in a picture is done otherwise (by painters). Yet her loveliness has been somewhat sketched by the drawing. Sanumati.-This is worthy of affection heightened through remorse, and of modesty. Vidushaka.- Friend, here are seen three ladies; and all of them are beautiful; which of these is Sakuntala ? Sanumati.-Of no use indeed is the eye of this fellow, incapable as he is of distinguishing such beauty. King.-Whom do you think (her) to be? Vidushaka.-I believe that she-who with the end of her hair dropping flowers by reason of the fillet being slackened, with a face on which drops of sweat have collected, and with the arms

Warning! Page nr. 429 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 247 greatly drooping, has been drawn as if a little tired, by the side of the mango-tree, with its new-grown leaves fresh with watering,she is Sakuntala. The other two (are her) companions. King-You are discerning. In it there is a proof of my passion (for her). On the edge of the sketch is seen the black (impression) of the perspired fingers; and this drop of tear fallen on her cheek is observable by reason of the swelling of the paint. Chaturika, this picture, the means of diverting my heart, is half-painted (incomplete). Go and bring the brush. Chaturika. Noble Mathavya. hold this picture-board till I come (back). King. I will hold it myself [does as sail]. [Exit the maid-servant]. King Having first rejected my beloved one, come to me in person, and (now) paying attention to her drawn in the picture, I have become, O friend, a lover of the mirage, after having left a stream of vast water. Vidushaka. [Aside]. His Majesty has resorted to, the mirage, having passed a river.[Aloud]. Well, what else is to be drawn here? Sanumati. He is longing to draw those places which were delighted in by my friend. King-Listen. The stream Malini with pairs of swans sitting on its sandy banks is to be portrayed; and by it, (the Malini), the holy spurs of the Himalaya with the antelopes sitting on them. And I wish to draw a doe rubbing her left (or beautiful) eye against the horn of a black deer, beneath a tree from the branches of which barks, (the vests of the hermits) are hanging down, Vidushaka [Aside]. The picture-board, I see, will be filled up by him with multitudes of long-bearded anchorites. King. And, moreover, we bave forgot the decoration of Sakuntala, intended (by us). Vidushaka.-What (decoration)? Sanumati.-That which may be suitable to a forest-life and delicateness. raja | he sakhe, karnarpitabandhanam, agandavilambikesaram sirisam na krtam na va saraccandramaricikomalam mrnalasuvam stanantare racitam || 18 ||

Warning! Page nr. 430 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

karnayoh sravanayoh, arpitam nyastam bandhanam hantam yasya tat karnarpitavandhanam, ghavatam- satha karnayoravasthapitamityarthah, gandabhyam ya iti bagadam (mayyadayamavyayibhavah ) kapolapavyantam vilambinah iti bhagandavilambinah ( sahasupeti samasah ) kapolayorapi alankarttara iti bhavah ; kesarah kinjalkah yasya tat tadrsam sirisam sirisapuspam na krtam nalikhitam sirisasuspenasyah karnabhusanam na krtamityarthah | na va saraccandrasya kaumudodhavalamityarthah mrnalasuvam harah ityarthah stanayo antare madhye vacasi na racitam na dattam | vava samuccaye | vamsasthavilam vrttam taksanam natau tu vamsasya- mudiritam narau || 18 || Change of voice. - sirisam na krtavan na va ... racitavan | vidusakah | raktam lohitam kuvalayam utpalam tasya pallavavat sobhate ... tena | paya hastena bhangalibhih sravayavavayavinoh abhedavivaksaya angulisu hastatvaropah | cakitakita cakitaprakara sanvanta ityarthah ( prakare gunavacanasya iti dvirmavah karmadharayavaduttaresu iti purvapadasya vibhakterluk ) kusumarasasya makarandasya patancarah caurah | srabhilanghate srabhibhavati abhilaksya dhavati ityarthah | raja | kusumasobhita lata iti kusumalata sakaparthivadivat samasah tasyah priyah atithi ; tat sambodhane | kusumaniprakha, anurakta esa sati madhukari trsi- tapi bhavantam pratipalayati, tvaya vina madhu na khalu pivati || 18 || kusume puspe nisana upavista puspa rasagrahanartham iti asrayah | anurakta tvadasakta citta esa sati pativrata madhukarau bhramari vasita trsnatura api bhavantam tva pratipalayati apeksate ; tvaya vina ekakinih madhu na pivati | bhavata saha madhu pasyati ityasaya trsnam nirudhya bhavadagamanam pratiksate ; na te yuktam idrsom priyamavamatyanyava paripatanamiti bhavah | sraryyijatih || 18 || Change of voice - etaya kusumanisasaya etaya kusumanisanaya trsitayapi satya anuraktaya madhukaya bhavan pratipalyate madhu na pauyate | sanumatau | "abhijatah sthiti nyayyah " iti visvah | abhijatam nyayya yogyamityarthah yatha tatha varitah iti sollunthavacanam | vidusakah | pratisiddhapi vama esa natih | nivarita satyapi pratikulata- mapadyate iyam bhramarajatih | vami valgupratipayorityamarah | raja | sasane adese | he bhamara, aklistavalatarupallavalobhaniyam ratotsavesu maya sadayameva pautam ' priyayah bimbadharam cet smrsasi, tvam kamalodarabandhanastham kara yami ||20 ||bhaklistah parimnanah balah abhinavah yah tampallavah yadda valatari ksudra

Warning! Page nr. 431 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 249 vrksasya pallavah pravalam sa va slobhaniyah manojatvat cittakarsakah tam ratotsavesu sadayameva na tu drdha़ pratikomalatvaditi bhavah pitam natu dastam priyayah vimbatukhyah adhara iti vimbadharah (madhyapadalopisamasah tathaca vamanah "vimbadharah iti vrtti madhyapadalipinyam " ) tam cet yadi sprsasi darsasi, tarhi tvam kamalasya padmasya uda ambhantaram eva vandhanam vadhyate asmin prati vandhanam karagrham tava tisthati yah tam kamalo- daravandhanastham karayami | "pratinayakavyavaharasamaropat samasokti " riti raghavabhattah | vasantatilakam vrttam || 20|| Change of voice.-- lobhaniyah pitah vimbadharah cet sprsyate ; tva ' kamali- daravandhanastha kayya se | vidusakah | to dandasya iti vivacaya sasthi, totadandat iti samyak | idrsah varnah unmatasyava aksaram vakyamityarthah yasya sah idrsavah unmattah iva | sanumati | sravagatartha viditartha | yathalikhitam anubhavati yah sah yatha- likhitanubhavo | sakuntaladharamabhi bhramarasya patanam maya vastavatvena jnatam | tadapi citramiti jnanam vidusakavakyasravanadeva samvrttama | yadi mamapi itak bhramah sambhavati, ka katha khalu tanmayahrdayena ghiva paramartha bhavayatah rajnah | raja| paurobhagya dosaikatakatvam anistacaranamityarthah | tanmayena hrdayena sacadiva darsana sukham anubhavatah me smrtikarina tvaya kanta punarapi civokrta || 21 || tanmayena sakuntalamayena hrdayena saksat iva darsana sukham murtimatyah priyayah darsanena yat sukham, sankalpabhyasapatavat citradarsanenapi tat sukham anubhavatah me smrtim vivatvajnanam karoti yastena tvaya kanta punarapi citram citram krta iti citrikrta ; tanmayatvavasat citram sracitam bhutam mocitrametat iti vakyena tadacitra- jnananirasat punarapi civatvabodhah samutpannah | dhyamaya || 21 || Change of voice. - kantaya citrikrtaya bhuyate | - sanumatau | prbbam ca paparanca virunaddhi yah sah purvvaparavirodhi prak civajnanam tatah civamya praciyatvena jnanam punarapi ca citrajnanam iti purvaparavirodhah | spa raja | prajagarat tasyah svapne samagamah khilibhutah, bakhamta enam civagata- mapi drastum na dadati || 2rama jagarat nidrabhavat tasyah sakuntalayah svapne samagamah milanam svapnasamagamarupi vinodanopayah khilibhutah vyahatah ; yacca pratikrti- darsanena duhkhitam hrdayam vinodayami tadapi na ghathate ityaha baspah iti baspah- darsanasamaye muhurupaciyamanam nayanajalam citragatamapi, pratyaksadarsanam khalu durapasta- miti apikarena dyotyate, enam drastum na dadati| 22anurupa bhavah meghadune -

Warning! Page nr. 432 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

25° ABHIJNANA SAKUNTALAM. tvama ligvya pranayakupitam dhaturagaih silayam atmanam te caranapatitam yavadicchami karttum | arupacitai drstilupyata me krurastamsminnapi na sahate sangamam nau krtantah || Change of voice. - samagamena khilona ( ya ) | vana daya dastum | sanumati | sabrvvaya pramrsta ' tvaya pratyadesaduhkham sakuntalayah | pramrstam calitam durikrtamityarthah |, raja | sage, yahara kesara gandasthala paryyanta lambamana ha'iyache ebam brtta karne arpita ha'iyache erupa sirisapuspa tamhara karnabhusanarthe ankita kari na'i, ebam stanadbayera madhye saraccandrera kiranera n'yaya sukumara dhabala mrnalasutrahara arpita haya na'i | bidusaka| bayasya ini raktotpala dalera hyaya sundara anguli dbara mupa abrta kariya cakitera n'yaya rahiyachena kena ? [ sayatne tabalokana kariya ] a: e'i dasipubhra makaranda caura madhukara ihara badanera dike asiteche | raja| e'i dustake barana kara | bidusaka | apani'i dustadigera sasanakarta ; ihake nibarana karite samartha ha'ibena | raja] | ekatha upayukta bate, he kusumita latara priya ta'atithi, esthane paripatanera klesa kena anubhaba karitecha ? ai puspopari upabista tomara prati anurakta sati bhramari trsnatura ha'iya'o tomara jan'ya pratiksa kariteche, tomara anupasthitite madhupana kariteche na | sanumati| mahasaya ihake upayuktarupe nirdharana kariyachena ? bidusaka | e'i jati nisid'dha ha'ile'o pratikula haya | raja| he bhramara tumi amara adesa palana karile na tabe sona ; priyara e'i amlana taruna tarupallabera n'yaya manohara adhara yaha| ami ratotsabe dhire dhire sadayabhabe pana kariyachi taha yadi tumi sparsa kara taha ha'ile tomake kamalera abhyastararupa karagrhe abarud'dha kara'iba | bidusaka| erupa tiksnadanda ha'ite kenana bhita ha'ibe ? [ hasiya atmagata ] ini unmatta| imhara sange ami'o e'irupa ha'iyachi| [ prakasye ] bayasya iha citra | raja| ki, citra ! sanumati| ami'o eksane bujhite parilama ; yemana lithiyachena se'irupa anubhaba karitechena yini se'i e'i raja ta mane karite'i parena | raja| bayasya, erupa ahitacarana kena karile ? tanmayahrdaye saksat priyara

Warning! Page nr. 433 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 251 darsane ye sukha taha'i anubhaba karitechilama ; kintu tumi smrti utpadana kariya priyake punaraya citra karile ? [ baspa tyaga karite lagilena ] sanumati| purbbaparabirodhi e'i birahayarga apurbba | raja| bayasya e'irupe nirasbara duhkha kirupe anubhaba kari ? nidrara abhabahetu sbapne tamhara samaganera byaghata ha'iyache| ebam bapa ihara citra'o dekhite diteche na | sanumati| apani sakulora pratyakhyana nibandhana duhkha sakala prakare dura karilena | King. Friend, a Sirisha flower with its stalk on the ear, and the filaments pending towards the cheek has not been drawn ; nor has the lotus-fibre, soft (and white) as the autumnal moon. beam, been placed (drawn) between the bosoms. Vidushaka. Friend, why does her ladyship, covering her face with her fingers beautiful as the petals of a red lily, stand, as if afraid (of something)? [Looking carefully). Ah! This son of a harlot, the bee, the thief of the honey of flowers, is flying at the face of her ladyship. King "Drive off the impudent insect." Vidushaka.-Chastiser as you are of the ill-behaved, you will be able to drive it off. King. Quite true. O you, favourite guest of flowering creepers, why do you take the trouble of hovering about here? Here is the female bee, devotedly attached to you, waiting for you, sitting on a flower, and, though thirsty, does not sip the honey without you. Sanumati-Noble sir, you have driven it off in a very polite way, Vidushaka-This species (of creatures) though expelled, is obstinate and perverse. King-O you do not thus abide by my order? Then listen to (me) now. If you touch my beloved one's lip, red as the Bimba fru t sweet and charming as a fresh-grown unimpaired sprout of a tree and sucked by me gently and tenderly on occasions of joyous dalliance, I shall have you placed, in 'confinement in the inside of a lotus. Vidushaka.- Why will not it be afraid of such a severe punish

Warning! Page nr. 434 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

.252 ABHIJNANA SAKUNTALAM. ment? [Laughing aside]. He is mad. I too, in his company, am speaking in the same manner [ Aloud]. It is a picture, friend. King.-What ! A picture ! Samumati.-I too am now aware of the real thing. How much tess should (the king be knowing the truth), who feels actually, as he has drawn. King.-What an evil, my friend, you have done there ? With a heart, entranced, (absorbed in her), while I was feeling the pleasure of the sight of her as if present in person, you, raking up my memory, have again turned my beloved one into a picture. [ Sheds tears]. Sanumati. Strange is this course of separation, inconsistent as it is with the antecedent and consequent circumstances. King. - Friend, how shall I bear ( literally feel) this incessant grief? A meeting with her in dreams has been obstructed by reason of wakefulness. And tears on the other hand do not allow (me) to see her even in a picture. Sanumati.-You have by all means attoned for Sakuntala's grief on account of (her repudiation). - caturika | karandaka vamsadinimmitapetakam grhitva adaya | | caturika | upanesyami, samipam prapayisyami | balatkarena valaprayogena -saha iti sabalatkaram | sah varttika karandah | caturika | nirvahitah apavahitah | vaheh karmmani ktah | tavadaham palayitasmi | nyantat raja | bahumanena matpradarsitena pradhanapabigauravena garvita | vidusakah | antahpurakalakutat antah purasabdena pani laksyate ; tasya kala- kutat ; krodhamurcchitayah naganganayah iva panaprah kalakutat visat yadi muktih bhavet tada meghapraticchande atitungatvat abhrangasalat meghapraticchandakhye prasada saudhe mam sabdayakha bhrahvaya ava dhatvarthena karmmanah anupasamgrahat sabdayadhatorna akarmakatvam | sanumati | anyasyam sakuntalayam samkrantam iti anyasamkrantam vrttimatre sarvva namnah pumbadbhavah iti pugvadbhavah tathoktam hrdayam yasya sah anyanarakta hrdayah, prathamam purvam sambhavanam gauravam apeksate manurudhyate | sithilam bhalpaubhutam sauhrdam prema yasya sah |

Warning! Page nr. 435 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. raja | antara pathomadhye ; devi abhisikta patri vasumatau | raja | karyyasya uparodhah tam kalahena prajanam kathyesya vyaghatam | 253 pratihari | srama rajna saha varttate prakrtika avalokayati iti sramatyah srama ityavyayat tyap srarthanam jatam samuhah ( "natam jatyodhajanmasu " iti visva ) tasya gananayah bahulataya | raja | [ anuvacya pathitva ] samudre vyavaharati, desata desantaram dravyajatam nayati iti samudravyavahari, varipathopajivi, satha vahati iti (vaheran ) sarthavahah vanik ; bhauvyasane naubhango vipannah mrtah | vicarthatam anusandhiyatam | srapannasattva srapanna ' sattvam yaya sa garbhino | yaha apana sattva iti srapannasattva praptapatra dvitiyaya iti tatpurusah | higupraptapatralam purva gatisamasesu paralingatapratisedhi- vaktavyah iti visesyalingata | pratihari | maketasya ayodhyayah | nirvrttam pumsavanam samskarah yasyah sa | puman suyate anena iti pumsavanam | raja | garbhah garbhastha sisuh | pituragatam iti ( yat ) pitra paitrkama riktham dhanam | ricyate puvadyartham pivadibhih tyajyate yat tat riktham (ric dhatoh yak ) | caturika | ( prabesa kariya ) sbamira jaya ha'uka| ami citrabhanda la'iya e'i dike asitechilama | raja| tarapara ki? caturika| ami'i aryyaputrera nikata la'iya ya'iba e'i baliya debi basumati taralikara sahita balapurbbaka se'i citrabha'o pathimadhye amara hasta ha'ite la'iyachena | bidusaka | bhagyakrame tomake chariya diyachena | . caturika| taralika yakhana brksasakhaya lagna debira uttariya unmukta karitechila se'i abakase ami pala'iya asiyachi | raja| bayasya bahumanagarbbita debi agata paya, tumi e'i citrakhani raksa kara| bidusaka| baluna ye nijake raksa kara| [ citraphalaka grahanapurbaka ut'thana kariya ] 'yadi apani antahpurakalakuta ha'ite mukti pana taha ha'ile amake megha paticchanda namaka prasade ahbana karibena| [ drutapade niskranta ] sanumati| ini an'yanaktahrdaya ha'ile'o prathama pranayera gauraba raksa karena| eksane imhara sauhardda sithila ha'iyache | pratihari| [ patrahaste prabesa kariya ] prabhura jaya ha'uka | raja| betrabati, pathamadhye debike dekha na'i ? pratihari| ajna ham, amake patrahasta dekhiya phiriya gelena | raja| karyyajna| debi karyyera binna parihara karilena |

Warning! Page nr. 436 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pratihari| deba, amatya nibedana kariyachena ye adya arthasamuha ganana karite bahula samaya atibahita ha'oyate ekatimatra paurakaryya dekhite pariyachena, taha patrastha kariya pradatta ha'ila apani abalokana karuna | raja| patra dekha'o | pratihari | [ pradana karila ] raja| [ patha kariya ] ki? samudra byabahari dhanamitra name banika naubhange pranatyaga kariyache| hatabhagya apatyahina| amatya lithiyachena tahara sancita artharasi raja| prapta ha'ibena| putradi na thaka satisaya klesera bisaya ! betrabati, se'i banika dhanabana chila, tahara bahupatni thakibara sambhabana, anusandhana kara bada tahara patnira madhye keha garbhini thake | pratihari| amara suniyachi ye samprati uhara patni ayodhyara sresthi kan'yara punsabana sanskara sampanna ha'iyache | raja| garbhastha sisu paitrka dhanera uttaradhikari | amatyake e'i katha bala | • pratihari | ye ajna karena [ prasthane udyata hala ] | Chaturika (Entering.]-May our lord. the king, be victorious! I was coming this way, having taken the box of pencil and colour. King. What then? Chaturika. On the way the box was taken by force from my hand by the queen Vasumati with Taralika as her companion, saying that she herself would bring it to her husband. Vidushaka. Luckily you have been let off. Chaturi ka.-While Taralika was disentangling the mantle of the queen, caught in the branch of a tree, I carried myself off. King.-The queen, proud because of my attentions, is coming. Keep this portrait, ( with you ) my friend. Vidushaka.-Say (rather), (keep) yourself (safe). [Taking the picture-board and rising.]. If you escape from the poison of the harem, call me at the palace called Meghapratichhanda. [Exit with fast steps.] Sanumati.-Though he has his heart attached to another, yet he keeps up his former respect (for this queen). Now his affection is slackened. Warder. - [Entering with a letter in her hand.] May our liege be victorious? King - Vetravati, was not the queen seen by you on the way ?

Warning! Page nr. 437 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 265 --Warder. Yes. But seeing me with letter in my hand, she turued back, King-She has the sense of what ought to be, and therefore avoids interruptions to my state-affairs. Warder. My lige, the minister informs your Majesty that owing to long calculations of the revenue, one case only of the citizens has been attended to; which, put on paper, your Majesty will be pleased to see. King. - Show the letter here. [ Warder delivers it.] King. - [ Reading ]. What ! A merchant named Dhanamitra, trading on the seas died in ship-wreck! the poor man was child. Jess. The minister writes that the wealth (laid up by him) will go to the king. The state of being childless is a misery indeed! Vetravati, being a man of immense riches he must have had several wives; see, if any one of his wives be big with child. Warder. It is heard that his wife, the daughter of a merchant of Saketa has had but recently the ceremony for giving birth to a male child done (for her ). King. The child in the womb has rights to paternal wealth; go and tell this to the minister. Warder. - As your majesty commands. [ Is about to go ]. - raja | asya santatih asti navetyanusandhanena prayojanam nasti ; praja yena yena snigdhena bandhuna viyudhyante dusyantah papat rte tasam sa sa iti ghusyatam || 23 || prajah prakrtayah yena yena nigrdhana snehapurnena bandhuna pivadina sratmiyena viyujyante vicchidyante | mrtyuna yena yena svajanena prakrtinam viyogah bhavati ityarthah | dusyantah papat rte papatmanam duracaramiti yavat vina tasam prajanam `sah sah ; prajanam tattaddandhusthaniyah dusyantah bhavisyati, kintu papinah sthaniyi na bhavisyati iti ghusyatam sarvvava prakhyapyatat | yadda ye khalu sambandhah vipratipah adharmmasca tanantarena sarvvameva sambandham prajah dusyante sradhasauram | vandhuneti saharthe yatha anukte karttari vratoya, viyujyante ityasya kartrpadam || 23 || trtiya | pratihari | prahrstam sobhanam varsanam (vrsa॑dhatoh bhave ktah ) | | raja | santayateh vamsah anava iti santatih tamyah chedena lopena nasti avalambah adharah yesam yesam kulanam vamsanam mulapurusasya dhanakhaminah avasane ante mrtyau ityarthah sampadah param anyam upatisthanti prapnuvanti | upapurvit tisthateh

Warning! Page nr. 438 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

, sakarmakatvat, devapujadyarthabhavacca, atmanepadam | sampanmamupatisthati, tatha mayi mrte mamapi dhanam yato'hamaputrakah | anapatyatvada yathasya dhanamivasya kascidaparam janamasrayisyati raja | upasthitam svayam sakuntalarupam yat sreyah garbhavattvat vamsasya bhaviccheda hetubhutam mangalam tat sravamanyate pratyacaste yah tam | raja | sratmani samropite'pi kale uptavija vasundhara iva mahate phalaya kalpisyasana kulapratistha dharmapatni maya tyakta nama ||24 || atmani svasmina samropite'pi, garbham samkramite'pi, atma vai putranamasi ama vai jayate puva ityadisruteh, kale samaye uptam voja yava sa vasuni dharatiya sa (samjnayam bhrtr ityadina dharateh khac ) vasundhara prthivi iva mahate bhuri phalaya, eka puvarupa mahodayaya, anyava sasyaya kalpisyamana bhavisyanti kulasya pratistha vamsasya bhavicchedasya nidanam dharmasya panau ( asvavasadivat tadarthye sasthaya samasah ) yaha dhanarya patni dharmapatni maya tyakta avadhiritanameti kutsane upamalankarah | upajati vrttam || 24 || Change of voice.- dharmapatnim kulapratistham kalpisyamanam vasundharam uptavija- miva tyaktavan aham | sanumatau | sraparicchanna avicchinna | caturika | [ janantikam ] sarthavahasya vanijah vrttantah tena | anapatyatvat taddhanam rajagamiti vrttantasya udghatena svasthanapatyatam smaran, hau gunau srapti (guna- stvavrttisabdadijyendriya mukhyatantusu iti vaijayanti ) yasya sah higunah tathoktah uddegah vaimanasya yasya sah dvigunice gah | raja | aho iti khede ; samsayam arudhah sandihanah pinda bhajante yete ( bhaji khih ) pindabhajah purvapurusa | ammat param nah kule kah yathasruti sambhrtani nivapanani niyacchati iti pitarah prabhutivikalena maya prasiktam udakam dhauta sesam pivanti || 25|| tat iti khed avyayam ; sramat dusyantat param nah asmakam kule kah srutim anatikramya iti yathasruti vedanatikramena sambhrtani yathasastra samgtahitani ityarthah nivapanani (pitrdanam nivapah syadityanarah ) sraddhadini niyacchati ( danadhatoh latirupam ) dasyati, ( varttamanasamipye varttamanavadda ) iti bhavisyati lat ; iti duhkhena ityarthah pitarah purvapurusah prabhutva tanayena vikalah honah tena prasutivikalena aputrakena maya prasiktam dattam udakam payah dhautam ( dhava marjjane ityasmata ktah ) calitam asru nayanajalam yena tat dhauta sru tanca tat sesam ceti ghautasrasesam pivanti nunam |

Warning! Page nr. 439 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 257 pindalopasankaya kadantah pitarah na prakamabhunah iti bhavah | utpreksalankarah | vasantatilakam vrttam || 25|| Change of voice, nivapanani kena nidauyante iti pitrbhih ... udakam ... pauyate | caturika | [sambhramena saha sasambhramam vyagram yatha tatha avalamva rajanam dharayitva ] samasvasitu bhartta | sanumati | dipe satyapi vyavadhanasya dosena antarayadosena yatha andhakaram anubhavati lokah tatha srayamapi satyamapi sakuntalayam satyapica puve bahubhih pradesah vyavahitatvat pradarsana nivandhanam moham anubhavati iti aprastutaprasamsalankarah | nirvatam sukhinam yajne ye bhagah tesu utsukah iti yajnabhagotsukah etena puruvamsiyanam istiparayanatvam gamyate | [utvantakena nrtyena - ubhantakalacanam - " purvam daksina- mutthapyathava kuncayet | vamam sighra m bhramet vamavarttamudrbhrantakam viduh || " ] | nepathya - abrahmanyam | abrahmanyamavadhyoktau ityamarah | brahmane hitamiti brahma- yam tanna bhavati iti brahmanyam | brahmanah khalu avadhyah tasya vyapadane udyamah na brahmanyah | avadhyo'pi brahmano'ham hanye ; abrahmanya ' khalu kimapi varttate vayatam bhoh iti brahmanyasabdarthah | raja| esa| pratihari| e'i ami upasthita ( achi ) | raja| santati ache ki na ihara anusandhanera prayojana na'i | e'irupa ghosana karibe ye praja ye ye snigdha bandhura biyoga prapta ha'ibe dusyasta tahadera se'i se'i bandhura sthaniya ha'ibe, kintu duracara ba birud'dhasamparka atmiyera sthaniya ha'ibe na | pratihari| e'irupa ghosana kariba| [ nigata ha'iya| puna: prabesa kariya! ] upayukta samaye prabhuta barsanera n'yaya maharajera adesa prajabarga abhinandana kariyache | raja| [dirgha usna nisbasa tyaga kariya] e'i rupe putralopahetu niralamba bansera mulapurusera mrtyura para dhanasampada parera hastagata haya| purubansera sampadera'o amara mrtyura para e'irupa dasa | pratihari| idrsa amangala nibarita ha'uka | raja| ami upasthita mangalera abamanana kariyachi, amake dhik | sanumati| niscaya'i sakhike mane kariya ini apanake ninda karilena | raja| kale niksiptabija bhumira n'yaya sumahat phala pradane samudyata, bansera pratisthara karana, dharm'mapatnike garbhini ha'ile'o ami abajnapurbbaka nirakrta kariyachi | sanumati| apanara sastuti abicchinna ha'ibe | caturika| [ janantike ] e'i banibrttante prabhura udbega dbiguna ha'iyache, 17

Warning! Page nr. 440 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ihake asbasta karibara nimitta meghapraticchanda prasada ha'ite aryya mathabyake la'iya a'isa pratihari| uttama katha baliyacha | [ niskranta ] raja | haya, dusyastera pittabhagi purbbapurusagana sansaya prapta ha'iyachena| karana- e'i dusyantera para amadera banse ke ara bidhananusare srad'dhadira anusthana karibe e'i cintaya pitrpurusagana niscaya'i putrahina matkartrka pradatta jaladbara| asrudhauta kariya abasistansa pana karitechena| [ muccha gita ha'ilena ] caturika| [ byasta ha'iya rajake dhariya ] maharaja asbasta ha'una | sanumati| aha ini dipa thakite'o byabadhana hetu andhakara anubhaba karite- chena| ami eksane'i ihake sukhi kari | athaba sakuntalake asbasta karibara samaya mahendrajananira mukhe suniyachi ye yajnabhage samutsuka debatara'i erupa upaya karibena yahate sighra'i sbami dharmapatnike abhinandana karibena| tabe amara ara samayaksepa kara upayukta nahe | ami e'i brttantadbara priyasakhike samakhasta karige| [ ekarupa nrtya karite karite niskranta ha'ila ] nepathye - abadhya brahmana nihata haya raksa karuna | King.-Come (again). Warder. Here I am. King.-What is the good of ( inquiring) if there be an issue or not? Let it be proclaimed that of whatever affectionate relation be the subjects bereaved, Dushyanta will be that kinsman to them excepting the sinful. Warder. It shall be so proclaimed. [ Exit and re-enters. ] Your Majesty's orders have been hailed like a good shower in time. King.-[Having a deep, warm sigh]. Thus do the riches (of families) supportless by reason of progeny being cut short, come to another at the death of the principal person, (the present owner). The fortune of Puru's race, too, will at my death, come to this pass. Warder. Heaven forbid the evil. averted). - (Literally, let the evil be King.~Woe to me who have rejected the good ( which) offered itself! Sanumati.-Surely has he blamed his own self, having in mind my friend herself.

Warning! Page nr. 441 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 259 King. Though I have transferred my own self into her, I rejected my lawful wife, the cause of the continuance of my family who was, like the earth with seed sown in time, about to bring forth a good and great issue. Sanumati.-Your issue will now be without a break. Chaturika.-[Aside]. By this matter of the merchant, his Majesty has got his anxiety doubled. To console him, bring the noble Mathavya from Meghapratichhanda palace. Warder. You say well. (A good advice). - King. Alas! the ancestors (literally, those who are entitled to the funeral rice-ball) of Dushyanta have come to a critical pass. Because, with the thought that 'who after him in our race will offer libations prepared according to the precepts of the Vedas?" My ancestors do surely drink of the water, poured by me without an issue as it remains after their tears have been washed by it. [Falls into a swoon.] Chaturika. [Supporting him in a hurry.] Compose (yourself) my liege. Sanumati.-Alas! Alas! Though there is light, he feels the evil of darkness, by reason of obstruction (obscuring his sight). I will just now make him happy. But I have heard from the mouth of the mother of Mahendra, while consoling Sakuntala, that the gods, anxious as they are for their shares in sacrifices, will themselves so contrive that the husband will shortly welcome his lawful wife So it is not proper to while away the time here; I will console my dear friend, Sakuntala, with his account. [Exit with a peculiar dance]. Behind the Scences.-Help! Help! Oh! (Literally, some wrong to a Brahmin is about to be perpetrated). raja | [pratyagatah praptavetanah ...] srayam barttakharah saranartham uccayyamanah srayam kataratavyanjakah dhvanih mathavyasya iva | pratihari | samsayamatam kastamabhyapanam ; nauvisyati naveti sandeha visayam praptam | raja|| bhattah grhitah gandhah gabbaih yasya sah bhantagandhah srabhibhutah gandi gandhaka amodellese sambandhagarvvayoh " iti visvah prattagandhah abhibhutah ityamarah | manavakah

Warning! Page nr. 442 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ksudra manusyah manusabdat sranikrte alparthe natvam ava anukampadyotanaya prayukto'yam sabdah "manavako harabhede vale kupuruse vatau " iti medini | pratihari | na drstam rupam yasya tena, darsanagocaravapusa ; atikramya srakramya abhibhuya iti yavat ; agrabhumim sikharadesam | aropitah nitah | raja | ma tavaditi krodhat vakyasamaptih | vidusakah ma hanyatam iti payryavasanam | mamapi niyamena prajapalanasilasya, dharmamadyanusthana parasya iti tat- paryam | grhasabdah pumsi vahuvacanantah | athaveti - ahani ahani atmanah pramadaskhalitam tavat jnatu m na sakyam ; prajasu ka: kena patha prayati iti asesatah veditum saktih asti || 26|| ahani ahani (nityavipsayoriti dvitvam ) pratidinam sratmanah svasya pramadena abavadhanataya skhalitam sastravidheratikramah tavat sakalyena jnatum na sakyam ; prajasu madhye kah puman kena patha vartmana prayati, kohagacarati iti srasesatah samagram yatha tatha veditum parijnatum saktih samarthyam asti, na kadapi iti bhavah | yadi tavat atmanah papam pratidinamanusthiyamanam nirupayitumasakyam nikhilanam prajanam skhalita- mavadharayitum sarvvathaivasakyamiti kimu vaktavyam | prajanam papena nrpasya pratyavayo bhavati | yathaha manuh - sarvvatah dharmmasadbhagah rajno bhavati racatah | adhammadapi sadbhagah bhavatyasya yaracatah || tsu tatpratyavayaphalam sattvabhibhavah || 26 || nepathye - bho vayasya aviha aviha | sravideti khede nipatah | sirasah dhara iti sirodhara griva pratyavanata avaci sirodhara yasya tam, avak sirasam ityarthah vibhih bhangah yasya tam tribhangam cikhandam | - yavanika | hastam avapati raksati iti hastavapah ( karmmanyan ) tena sahitam | nepathye - abhinavakanthasonitartho sardulah pasumiva esah aham cestamanam tvam hunmi, arttanam bhayam apanetu m attadhanva dusyantah idanim tava saranam bhavatu | abhi navam pratyagram yat kanthasonitam tat arthayate iti abhinavakanthasonitarthi sardulah vyaghrah pasu iva esah aham cestananam atmanam vatu ' hastapadadikam vicipantam tvam hanmi vinasayami | arttanam prapida़िtanam vipannanam bhayam apanetu nirakarttum _atam grhitam dhanuryena sa attadhanva grhitakarmukah dusyantah idanim tava seranam raksita bhavatu | rajanam kopayitumidamuktam | praharsinivrttam | tallaksanam vasabhirmanajaragah praharsiniyam || 26|| upamalankarah |

Warning! Page nr. 443 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES~ACT VI. 2261 sratam dhanuryena iti vigrahe attadhanva - "dhanusacca " iti bahuvrihau samasantah -- srananadesah | Compounds ending in dhanusa admit of the augment "anan in bahuvrihih | Change of voice.-... abhinavakanthasonitarthina sardulena pamsuriva tvam - etena maya hanyase cestamanah ... attadhanvana dusyantena ... saranena bhuyatam | raja | kunapah (kvana dhatoh kapan samprasarananca ) mrtadehah srasanam yasya sah kunapasanah raksasah tatsambodhaneh bhavisyasi jovisasi | grngasya vikarah iti sarddham dhanuh | vidalena marjarena grhitah dhrtah | raja | tiraskaranya antardhanasampadanavidyaya garcitah drptah | tam isu vanam sandadhe dhanusi yonayami- yah vadhyam tvam hanisyati raksyam ddijam raksisyati, hamsah ciram sradatte tanmisrah apah varjjayati ||28 || yah vanah vadhya m vadhaham "hani va yaduvadhasca vaktavyah " iti varttikena indhatoh yatpratyayena vadhadese vadhyah siddhah ; yadda vadham srarhati iti dandadibhyah yah | krtagasam ityarthah tvam hanisyati vyapadayisyati raksyam raksanaham dvijam vipram vidusakam raksisyati tvatah vasyate | etadeva spastikartum drstantamaha ; - hamsah cauram dugdha sradatte kintu misrah dugdhena misritah apah jalani varjayati hamsah peyam dugdha pivati apeyam nalam yatha tyajati tatha mama vanah vadhyam tvam vyapadayisyati, avadhya vipram tyaksyati | drstantalankarah || 2ca Change of voce. -... yena vadhyah tva ' ghanisyase raksyah ddijah racisyate ; hamsena cauram adiyate ... apah vajrjjante | matalih | harina asurah tava saravyam krta tesu idam sarasanam vikrsyatam | satam prasadasaumyani caksumsi suhrjjune patanti darunah sarah na || 28 || harina srakhandalena ( yamanilendracandrarkavisnusimhasvanisu | sukahikapi- bhekesu harirna kapile trisu ityamarah ) asurah asyanti cipanti bhindanti ca yete asurah ( aseruran ) yadda asubhih pranaih ramante iti ( asusadipapadat ramerdah karttari ) tava saravya ' laksya ' krtah laksam laksya m saravyanca ityamarah vidheyavisesanatvat niyatalingatvacca, lingavacanayoh svatantram tesu idam sarasanam vikrsyatam - te eva tava vadhyah nahamiti bhavah | kuta idamityata aha satam sadhunam prasadena anugrahena saumyani sundarani prasadamalani na tu kopakasayitani caksumsi suhrjjane vandhujane patanti darunah bhosanah sarah vanah na patanti ; sadhavi

Warning! Page nr. 444 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

262 ABHIJNANA SKUNTALAM. vandhunah snigdha ' vicante na tu vanairbhindanti | trtiye dvitiye ca carane parisamkhya- lankarah | dditiyardena prathamaisya samarthanat arthantaranyasah alankarasca | vamsastha vilam vrttam | samastaeva asuraganah tvadekesu nipatasadhyah iti dyotayitum saravyamityava ekatvam ; krtah ityasya asurah ityanenvayah - prakrte vikrtervapi yavoktatva ' yorapi vacakah prakrteh samkhyam grhnati vikrternatu || " iti nyayapancanana- caranah || 28 || srnati iti saruh ( srdhatoh un ) vanah tasmai sarave vanasiksayai ityarthah hitam iti saravya ( saksabdat yat ) | Change of voice. - harih asuran saravya ' krtavan, idam sarasanam vikarsa | prasadasaumyaih caturbhih na darunaih saraih patyate | vidu | istih yagah tasyah pasuh iti istipasuh tamiva marayitva iti marayate ranuprayogah | upamane karmani ca | When comparison is meant, verbs having the c as their accusative case (and also nominative) take the suffix namul ; and roots like kasa, hana &c. are repeated as finite verbs. matalih | kalanemeh tadakhyasya satavaho ; danavasya prasutih tangivasambhutah durjayah, duhkhena jiyate iti ( jayateh khal ) anvarthasamjnah | sa te sakhyuh satakratoh ajayyah kila, tva ' ranasirasi tasya nihanta smrtah asi saptasaptih yat naisam timiram ucchettum na prabhavati candrah tat apakaroti || 30 || sa danavaganah tava sakhyuh sahrdah satakratoh indrasya ( krtyanam karttari veti sasthi ) ajayyah jetumasakyah ( cayyanayyau sakyartha iti nipatah ) | ranasirasi ranamurddhati tvam tasya nihanta vinasayita smrtah matah asi | yah khalu indrasyapyajayyah sa katham maya ghanisyate iti sankam nirasyannaha saptasaptayah asvah yasya sah saptasaptih suryah yat nisayah idam iti naisam sarlaram timiram andhakaram ucchettum durikartum na prabhavati saknoti, candrah tat andhakaram apakaroti nudati | himatejasa'pi ahimatejaso '- cchedadyam naisam dhvantam yathapakriyate, bhupalenapi dyupalasyanabhibhavaniyah satruh tatha vyapadayisyate ityarthah | drstantalankarah | praharsinivrttam laksanamuktam || 30 || Change of voice - tena ajayyena bhuyate | saptasraptina na prabhuyate ... candrena tat apakriyate | raja | maghavatah indrasya ; sambhavanaya, gauravena | tvaya nihantra smrtena bhuyate matalih | kincit nimittam karanam yasya tasmat ( ; viklavah katarah |

Warning! Page nr. 445 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES - ACT. VI. 263 calitendhanah agnih jvalati, viprakrtah pannagah phanam kurute | prayah janah cobhat svam mahimanam pratipadyate ||34 calitani kampitani (cala kampane ghatadih atah vici svatvam ) indhanani kasthani yasya sa: calitenvanah vahnih jvalati vadatiparigraham karoti ; viprakrtah, krtanistah patragah phanam kurute uttolayati damsanarthamiti bhavah | vakyahaye ekadharmmasya prthak nirdesat prativastupamalankarah | purvoktameva samanya- vacanena dradhayati | prayah hi janah ksobhat uttejanat svam svakiyam mahimanam mahattvam tejah ityarthah pratipadyate pratigrhnati arthantaranyasah | srayanatih | panam sradhimukham yatha tatha gacchati iti pannagah, yadda pattadbhyam na gacchati iti pannagah || 31 || ; Change of voice. - calitendhanena agnina jvalyate ; viprakrtena patragena phanah kriyate, janena ... khah mahima pratipadyate | raja | divah svargasya patih iti divaspatih tasya divaspateh divaspatih ityava sasthya aluk | "sastyah patiputraprsthaparapadapayasposesu " iti sutrasya chandovisayatvat navavasarah, ataeva "vibhasa svanrpatyoriti svasya rdanta bhinne'pi sabde'tidesah kayah ; ataeva "kvacidanyavapi " iti muvam kurvvan vacaspatih divaspatih vasti- spatirityadi udajahara kramadisvarah | padmanabhastu samjnayam sasthaya aluk ityaha | The rule that the sixth case ending of bases ending in is optionally elided, when they are compounded with and afa, must be extended so as to include bases other than those ending in r. Hence it is that Kramadiswara, the author of the Sankshiptasara, has made a separate sutra; and quoted divaspati &c. as its illustration. The visarga in divah in divaspatih is changed into s because it comes within the class known as kaskadi | tvanmatiriti - kevala tvanmatih prajah paripalayatu adhijya idam dhanuh anyasmin karmmani vyaprtam||32kevala anya nirapeca matsahayyamantarenetyarthah tvanmatih tava matih buddhih prajah paripalayatu sradhijyam aropitagunam idam mama dhanuh anyasmin karmmani asuravadharupe devakaryyam vyaprtam niratam || 32|| Change of voice.- adhijyena anena dhanusavyaprtena bhuyate | kevalaya prajah paripalayantam | iti sasthah angah samaptah | tvanmatya raja| [ sanjnaprapta ha'iya srabana kariya ] mathabyera n'yaya ardrasbara, ekhane ke, "acha?

Warning! Page nr. 446 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pratihari| [ prabesapurbbaka byasta ha'iya ] apanara bayasya sansayapanna, tahake raksa karuna| raja | brahmanakumara kahara kartrka abhibhuta ha'iyache ? pratihari| adrstasarira kona prani apanara priya bayastake akramana kariya meghapraticchanda prasadera sikharadese la'iya giyache | raja| [ ut'thana kariya] amara priya bayasyake keha binasa karite paribe na | amara'o grhe bhuta pretadira upadraba ? athaba ( ascaryyera bisaya ki ? ) pratidina anabadhanabasatah nijera'i samasta papa janite para yaya na; prajadigera madhye ke kon pathe gamana kariteche iha ki sampurnabhabe janibara sakti ache ? nepathye-he bayasya marilama! marilama ! raja| [ drutagatite gamana kariya ] sakhe bhaya kari'o na, bhaya kari'o na | nepathye -[ marilama ityadi patha kariya ] he bayasya, kena bhaya kariba na ? e'i ke ekajana amara skandha nicera dike diya amake iksura n'yaya tina khanda kariteche| `raja| [ drstipata kariya ] dhanuka laye esa | yabanika | [ dhanuhhapte prabesa kariya ] prabhu hastatrana sahita e'i dhanuka | [ raja sara sahita dhanu grahana karilena ] nepathye-abhinabakanthasonitapipasu sarddala yerupa bicestamanapasuke binasa kare, ami'o se'irupa tomake binasa kariba| bipannadigera bhaya dura karibara jan'ya yini dhanurdharana karena se'i dusyasta eksane tomara sahaya ha'una | raja | [ krodhera sahita ] ki ? amake uddesa kariya balitecha ? re raksasa thak' e'i tu'i ara bamculi na | [ dhanuke guna diya] betrabati, sopanera patha dekha'o | pratihari| edike asuna maharaja, edike asuna | [ sakale satbara gamana karite lagilena ] raja | [ caturdik' abalokana kariya ] e ta saba sun'ya | nepathye- marilama, marilama| ami apanake dekhitechi ; apani amake dekhite pa'itechena na| biraladhrta musikera n'yaya ami jibane nirasa hu'iyachi | raja| he raksasa, tumi antardhanabidyara prabhabe garbita ha'iyacha ; kintu amara sastra tomake dekhite pa'ibe| ami se'i astra sanyojita karitechi; yaha badhartha tomake binasa karibe, kintu raksara yogya e'i brahmanake raksa karibe | yemana hansa dugdha pana kare kintu dugdhera sahita misrita jala parityaga kare| [ bana yojana karilena | ] [ tahara para bidusakake parityaga kariya matali prabesa karilena ] | matali| indra asuraganake apanara banera laksya sthira kariyachena, tahadera prati

Warning! Page nr. 447 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 265 e'i dhanuh akrsta karuna| sadhugana bandhuganera prati prasanna o amala drsti patita karena, daruna sara patita karena na| raja| [astra sanhrta kariya.] matali ! nahendranarathe, apanara subhagamana | bidusaka| [ prabesa kariya ] amake yini yajnera pasura n'yaya mariya phelite- chilena, tamhake subhagamana baliya abhinandana karitechena| matali | [isat hatyera sahita] ami ye jan'ya indra kartrka apanara nikata prerita ha'iyachi taha srabana karuna| raja| ami manoyoga diyachi| matali| kalanemira bansotpanna durjjaya name danabagana ache | raja| ache, ami purbbe naradera mukhe suniyachi | matali| se'i danabaganake apanara suhrd indra jaya karite samartha nahena | apani ranangane tahadera badhasampadana karibena iha amara bibecana kari | suryya yai nesa andhakara dura karite samartha hana na', candra taha dura kariya thakena| apani sasastra'i achena, eksane indrera rathe arohana kariya jayera jan'ya prasthana karuna| raja | ... maghabara e'i gaurabapradarsane ami anugrhita ha'iyachi | mathabyera prati erupa byabahara kena kariyachena ? matali | taha'o balitechi, kona karanabasatah manahsantape apanake katara dekhiyachilama ; apanake krud'dha karibara jan'ya erupa kariyachi| karana- agnira kastha sancalita kariya dile agni jbaliya uthe, sarpake aghatadi karile se phana uttolana kare| uttejita ha'ile praya'i loke sbiya teja dharana kare| raja!| [janantike] bayasa, sbargapatira adesa anupranghaniya, ata'eba e bisaya amatyake abagata kara'iya amara bakyanusare balibe-kebala apanara bud'dhi eksane prajadigake palana karuna| aropitaguna e'i dhanu an'ya kadhe byaprta ha'iyache | bidusaka | apani yerupa adesa karena| [niskranta] matali| ayusman rathe arohana karuna| [ raja ratharohana abhinaya karilena ] sastha anka samapta | [ sakale niskranta ] King. - [Recovering himself. Listening]. Ha! This cry of distress is like Mathavya's. Who is there? Warder. - [Entering. In a hurry. ] My liege, save your friend who is in a critical state. King. By whom that poor young fellow has got his pride humbled ?

Warning! Page nr. 448 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Warder. By some evil spirit of invisible form he has been seized and taken to the top of the Meghapratichhanda palace. King.-[Rising]. That must not be (allow ed). Even my house is infested by demons. Or when it is not possible, to know the faults of my own self occurring day by day by reason of carelessness is there the power of knowing entirely which of the subjects takes to which way? [Behind the Scenes]. Ah! Friend! I die! King.-[Walking in an altered pace.] Don't fear, my friend,. don't fear. Behind the Scenes.-[Repeating the same]. Why shall I not fear? Here is some one breaking me, with my neck bent downwards. into three parts like a piece of sugarcane. King-[Glancing round]. (My) bow. A Yavana-woman.-[Entering with a bow in the hand]. Here is, my liege, the bow with the finger-guard (thimble). King-[Takes the bow with arrows.] [Behind the Scenes] Here I kill you, as a tiger seeking fresh blood of the throat does a beast struggling (for life). Let Dushyanta, who wields the bow to remove the fear of the distressed, be your succour now. King. [With fury]. What, he defies me! Stay, thou, eater of dead bodies! Thou salt be no more! [Stringing the bow]. Vetravati, show the way to the staircase. Warder. This way, my liege, this way. [All walk in haste]. King.-[Looking on all sides]-There is nothing here (Literally it is vacant.) [Behind the Scenes. Alack! I die! I see you; but you do not see me. Like a mouse caught hold of by a cat, I have become hopeless about my life. King. O you, proud of your visible ! my weapon shall see you. power of making yourself inHere do I set such a shaft as shall kill you deserving of death, and save the Brahman deserving.

Warning! Page nr. 449 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

NOTES-ACT VI. 267 to be saved;-even as a swan takes up milk and casts off water mixed with it. [Sets the arrow to the bow]. [Then enter Malati having released Vidushaka.] Matali.-The Asuras have been made the mark for your arrows by Hari (Indra); let then this bow be drawn against them. Looks, kind by reason of favour, and not terrible arrows, of good men fall on their friends. King-[Withdrawing the weapon]. O! Matali! Welcome, charioteer of Indra, Vidushaka.-[Entering]. He by whom I was going to be killed like an animal for sacrifice is greeted with a welcome! Matali.-[With smile.] Long-lived prince, hear (the reason) why I have been sent to you by Indra. King. I attend. Matali.-There is a clan of demons (the Danavas), by name Durjaya, the offspring of Kalanemi. King.-There is. I heard (of them) before from Narada. Matali.-That (clan) is not to be conquered by your friend, the performer of hundred sacrifices. You are considered to be its (For), the moon dispels that destroyer in the forefront of battle. nocturnal darkness which the seven-horsed sun is unable to disperse. You are now equipped with arms; set out for victory, having ascended the car of Indra. King. I have been favoured by this honour (done to me) by Maghavan (Indra). But why have you acted in this manner towards Mathavya)? Matali.-That too (I am going) to tell. mental distress due to a certain cause, your On account of some Majesty was found by me utterly overcome. Then in order to make you angry, I did so. Because, the fire with its fuel stirred up blazes , the snake, being offended, raises its hood. Generally does every being assume and put forth its energy through provocation. King. [Aside] My friend, the command of the lord of heaven cannot be transcended. Therefore, making the minister informed of the matter tell him from me that-"let your intelligence alone

Warning! Page nr. 450 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

protect the people (for a while); this well-strung bow is employed in another task." Vidushaka.-What your Majesty commands ( shall be obeyed). [Exit.] Matali.-Let the long-lived prince ascend the car. [The king acts the part of mounting on the chariot.[ End of the sixth act].

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: