Abhijnana Sakuntalam (with translation and notes)
by Bidhubhusan Goswami | 1916 | 117,274 words
The Abhijnana Shakuntalam by Kalidasa, a court poet of Vikramaditya who likely thrived in the fifth century A.D. This edition includes the Sanskrit text, notes and English translation....
Chapter 3: Translation and notes
trtiyo'nkah | viskambhakah | [ tatah yajamanasya sisyah ( sas dhatoh kyap ) kusan yagartham darbhan sradaya pavisati ] | sisyah | mahan anubhavah tenovisesah, yasya sah | vitah ti vista- mavah tasmina (lopah sakalyasya iti sandhau yakaralopah ) na santi upadravah upaplavah fna ta ya sa i tana |
va 5 NOTES - ACT III. 97 vanasandhane ka katha, sa duratah hunkarena iva dhanusah nyasabdenaiva vighnan apo- hati | vananam saranam sandhane yojane visaye ka katha tena prayojanam nasti ityarthah | sa raja duratah (pancamyastasila ) duradeva hu iti sravyaktah sabdah hunkarah teta iva dhanusah nyayah gunasya sabdena tankarena vighnan antarayan racasan apahati vidurikaroti, nirasyatiti yavat | tasya dhanustankaram srutva racasah bhautah pradravanti ityarthah | Change of voice. - tena vighnah apohyante | uha vitakem iti dhatoh lat, srayam bhauvadikah sratmanepadau | upasargadasyatyuci vemti vacyam | The roors uha, and asa when preceded by any prefix (upasarga ) are optionally in the sratmanepada || 9 || | iman darbhan, kusan, vedih pariskrta bhumih tasyah yajanavedyah samstaranartham acchadanartham rtau yajanti ye te ( rtusabdopapadat yajateh karttari kvin ) tebhyah yajakebhyah upanayami upaniya dadami | [ parikramya avalokya ca bhakase ] priyamvade idam usirasya trnamulasya anulepanam, mrnalasahitani padmapatrani ca kasya janasya krte tvaya niyante [srutimabhiniya karne datva iva ] kim bravosi bhatapasya muyyaikiranasya raudrasya karttuh langhanam abhibhavah tasmat hetoh sakuntala valavat catyartham asvastha pida़िta | tasyah sarirasya nirvvapanam ( khantat bateh ) tapopasamanam tasmai, tadayya caturthi | tarhi tvaritam sighra ( taradhatoh tah pace turnam ) gamyatam | sa khalu bhagavatah kanvasya ucchu sitam jivitamiva | ahamapi vitanasya yajnasya idam iti vaitanikam santadakam santijalam asyai asyah krte ityarthah gautamyah kakhabhaginyah haste ("alane grhyate hastau " "rasmisvivadaya nagendrasaktam " itivat karanasya vivacata adhara- tvam ) visarjjayisyami, prerayisyami ( svarthe nic ) [ niskantah ] | viskambhaka laksanam ~ [ suddhaviskambhakah | vrttavarttisyamananam kathamsanam nidarsakah | samksiptarthamtu viskambha adavangasya darsitah | madhyena madhyamabhyam va pavabhyam samprayonitah suddhah syat satu sanghinom nocamadhyamakalpitah || pravesaka lacanamapi ava likhyate pravesako'nudattoktya naucapatraprayojitah srangaddayantarvijneyah sesam viskambhake yatha | 7
[ tahara para yajamana sisya kusa la'iya prabesa karitechena ] sisya| parthiba dusyantera ki prabhaba ? tini asrame prabista ha'ibamatra, ama- digera yajnadi nirbbighne arabdha ha'iyache| bana sanyojanera katha dure thak ; tini dura ha'ite hunkarera n'yaya dhanurgunera sabdadbara'i bighna dura karitechena | ami bedira acchadanera jan'ya e'i kusaguli yajaka digake pradana kariba | [kiyaddura gamana kariya ebam abalokana kariya akase ] priyambade kahara nimitta e'i usiranulepana ebam mrnalasahita nalinipatra la'iya ya'itecha ? [srauti abhinaya kariya] ki balile, sakuntala raudrabhibhaba jan'ya atyanta asusthasarira ha'iyachena, tamhara sarirera tapasantira jan'ya ? tabe sighra sighra ya'o ! tini kulapatira jibanasbarupa| ami'o ihara nimitta gautamira haste santijala patha'iya diba | [ niskranta ] sud'dhabiskastaka | [Enter a disciple of the Sacrificial priest with Kusagrass]. Disciple-Oh! Of great prowess and puissance is the King Dushyanta!For, immediately on his entering the hermitage our sacrificial rites are going on free from all molestation. What to speak of setting an arrow to the bow! With the roaring-like sound of his bow-string he, removes all impediments ( the demons ). I will deliver to the sacrificial priests these (bundles of) kusagrass for strewing on the sacrificial altar. [Walking and looking about in the air] Priyambada, for whom do you bring that ointment of usira and those lotus-leaves with lotus-stalks? [Acting as if he heard something]. What do you say? For cooling the body of Sakuntala, who is very much indisposed for being exposed to the sun. Go then quickly. She is the life of our holy chief Kanwa. I too will send the soothing water belonging to the sacrifice through the hands of Gautami. [Exit. Prelude to Act III. ] [ tatah pravisati kamayanasya iva abastha yasya sa kamayanavasthah raja ] kamernin tatah sanac kamayamanah ; "anityamagamanusasanamiti muki akrte kamayanah sadhuh "; tathaca vamanacaryyasvam "kamayanasabdah siddho'nadisva " i ि| ya " kamaya yane ugamane aroha va yah avastha abhilasaghah ta: ata : " ita ghavabhah, kamayanah jatanu ga: | raja | [ nisvasya ] tapaso viyyam jane, sa vala paravatiti me viditam tathapa, idam hrh ni na lama|
bhaT iv si ra 60 g 1 e es g g ne ed ef i- ] te dw T: m _NOTES - ACT III. 99 tapasah viryam saktim jane tapahprabhavena munayah kim sadhayitum samarthah tanme vidita -masti | yadosam sakuntalam valena varsayami tapah prabhavena muni mi bhammasat karisya tauti rajnah srasayah | sa vala sakuntala paravati paradhina iti me viditam ( tasya ca varttamane iti karttari sasthi ) na khalu sa guroranujnam vina me'bhilasam purayisyati iti tatparyam sarvvaya idanom me abhistasiddhih durapasta ; kim tarhi anenayasakarina nisphalanuragena iti vitarkayantraha, tathapi abhilasasiddhirdure iti janannapi ityarthah idam hrdayam tatah tasyah sakuntalayah ( viramadhinam yati viratiriti pancami ( nivarttayitum viramayitum na alam samartho'smi, alam bhusanapayyapti- saktivaranavacakamityamarah ; alamaryesu iti tumun | nane iti nirupasargat nanateh karvabhipraye kriyaphale atmanepadam | anupa- sargajnah | Change of voice.- viryyam jnayate ... viditena (bhuyate ) maya alam na bhuyate | [ madanasya vadham pauda़ाm nirupya anubhuya ityarthah ] ||2|| srayudhyate anena iti srayudham yudhadhatoh ghanarthe kah | kusumameva ayudham yasya sa sukumayudhah kandarpah, morvi rolambamala dhanuratha visikhah kausumah puspaketoh iti kavisamayaprasiddhih | visvasaniyabhyam visvasa- yogyabhyam saranam kusumaghatitatvat rasmonam sitalatvacca bhavayam 'kamijananam sarthah samuhah maryo vanik samuham syadapi sanghatamatra ke iti medini | sratisandhiyate pratayryate | sruti sampurvit dadhateh karmani lat ) kutah 1 tava kusumasaratvam indih bhitarasmitvam ca iti iyam maddidhesu prayathayem drsyate | bhayakhah induh himagarbhe agni visrjati ; tvamapi kusumavanan vajrasarikarosi | tava, kusumanyeva sarah yasya tasya bhavah kusumasaratvam ; kusumaghatitatvat taba suranam saukumaryam ; indoh candrasya sauta rasmayah yasya tasya bhavah sitarasmitvam, rasmina sitalatvanca iti dayam mameva vidha prakari yesam tesu madvidhesu madrsesu kamijanesu, yathagatah arthah yasya tat yathartham tannabhavatih iti yathayem miya drsya ... anubhuyate ityarthah | induh himam garbhe yesam taih himagarbheh sotaleh mayukhaih kiranaih kiranisamaya khamsugabhastistanistasnayah ityamarah ani visrjati urivi varmati iि yavat| gunadravyayorvirodhah| vimalambhasvabhavyadabhasatvamiti virodhabhasah alankarah | indukiranah svabhavasitala api virahinamagrivat santapaka ityarthah- vathacoktam "yasya sa savidhe dayita davadahanastuhinadidhitistasya " | tvamapi kusumavanan yuspaghatitan saran vajrasyeva sarah sthiramsi yesam te vajrasarah sravajrasaran vajra
saran karosi iti vajrasarikarosi | kamijanaih indukiranah santapakah, kandarpasya kusumavanasca vajavancandanipatah anubhuyante ityarthah | Change of voice. - iyam bhayathartham pasyati ( lokah ) | induna panih visrjyate | tvaya kusumavanah vajrasarokriyante | "ikyanah , " dravamurttisparsayoh syah " - dravasya murti kathinye sparsecarthe syainah samprasaranam kyannisthayam | "syo'sparse " syainah nisthatasya nah syadasparse'rthe | samprasaranam " - yavarasthane yathakramam i u r bhavah sasprasaranasamjnah syat | In the presence of the suffix ta, the root undergoes the change known as samprasarana, when it implies "touch" and the "solidification of liquids". In senses other than touch the of is changed into The transformation of into, a into and ra into r, etc is termed samprasarana | purvarupa mekadesah | halaya iti dirghah | - | samprasarananca iti syai tah -- sitah ( sparsah ) - sinah ( prak dravibhutasya vrtadeh ghanabhavah ) anyata - syanah ( yatha samsyanah vrscikah samucita ityarthah ) lat syayate ; lit sasye ; luna abhyasta || 3 || anukosah daya | kuta iti sratiko malani kumumani srayudhani vanah yasya tasyapi bhavatah kathamidrsam tiksnatvam santapakatvam | puspamayagyam vananam sampatena santapadeh sambhavah sarvvatha nasti tathapi kathamayam samjvarah, ava kenapi karanena bhavyamiti cintayah avasarah | sra iti smarane avyayam | sradyeti amburasi aurlaiva harakopavahnih sradyapi tvayi jvalati nunam ; anyatha he manmatha, bhagnavasesah tva ' maddidhanam katham evam usnah | amburasi sagare paurva vadavanalaiva harasya kopa eva bahnih iti harakopavahnih tapahparamarsavitraddhamandhih bhavasya trtiyadaksnah samudbhutah krodhanalah sradyapi idanimapi bahusu divasesu sratitesvapi ityarthah nunam tvayi jvalati, sugudha़ tvayi avatisthate ; anyatha yadyevam nasyat tarhi katham bhasma eva avasesah yasya sah bhamnavasesah, bhasmibhutah sannapi tva ' maddidhanam kamijananam sambandhe katha m evam idrk usnah santapakah anu- bhuyase iti vakyasesah | bhasmacchadite sangareh vahnirivam dahamavaptavati tvayi hara kopanalah pracchannam tisthatiti tatpayyam | sa eva tapaheturitibhavah | utpreksa- lankarah | paurvvaiveti upamaya saha nairapeksyenavasthanat samsrstih | Change of voice. - haraki pavahnina ... srauvvemva ... jvalyate | bhasmavasesena tvaya unena katham bhuyate |
NOTES-ACT III. 101 srih bhrguvamsiyah munivisesah | karttaviryasantatisantrasta kacit bhrgu- kulavadhuh svasyah garbhamuri samaniya darakam raksitavato nirvighnam prabhutavatoca | tenaca balakasya carvva iti samjna | pitrnam niyahasravanena kasayitalocanasya darakasya mahan kopah samajani vailokyam dagdhumupacakrameca | pitrbhiranuruddhah so'nalamiva sambhutam tam kopamudadhau samutsama | tavaca vada़vagnirupena caubesamutpannatvat sravanala iti prasiddhi gatah sa kopavahniridanimapi varttate iti puranavati | sadanabhasmavrttantah sarvvava bahulobhutah vistarabhaya nava likhitah || 4 || [ parikramya ] karmani yane samsthite samaptim gate mati idanom, sodati bhava iti sadah sadrdhatoh sraunadikah amun sabha tava sadhavah iti madasyah, sadassabdat vat | yajna yathavidhi anusthiyante naveti paridarsanartham niyuktah vidhijnah tapasvinah madasyah tairanujnatah 'a'ham gramena klantam atmanam kuva vinodayami kuvavasthitah parisramapanodana kariyami | [ nisvasya ] priyayah sakuntalayah darsanat rte vina (rteyogat vancami dvitiya ca ) anyat saranam srasrayah nasti | | [ suryyamavalokya ] ugrah atapah yava sa ugratapa, tam, velam nidagha suyyaigya praudha़ kiranasampataih duhsahottapam imam samayam latanam valayani vidyanta yesu tesu lata- valayavatsu ' 'latakunjamanarthesu malinitiresu makhijanena saha gamayati yapayati ; tat tavaiva gacchami [ parikramya sparsa rupayitva vayusparsamanubhuya ] prakrstah vatah iti pravatah tena subhagah, vayu sadbhavat sukhakarah srayamuddesah - bhubhagah pradesah iti yavat sakyamiti- - aravinda surabhih malinotaranganam kathavahi pavanah panga avirala malingitu sakyama- aram sighra m laghucipramaram drutamityamarah | vidante vrddhim labhante iti aravindani (arapurvvat vindateh sah kartari ) kamalani taih suribhih sugandhah padmarenubhih surabhi gandhah malinyah nadyah taranganam baucinam kanan cudridavindun vahati iti kana- vahi, malinyah sikaraih prktah ityarthah pavanah vayuh anangena taptani sranangataptani madanasantaptani taih angah avirale gadha़ palingitam prastum sakyam | " sakyamiti rupam vilingavacanasyapi kamabhidhayam samanyopakramat ; sakeh saksihoti karmani yati krte sakyamiti rupam bhavati iti vamanah tathaca mahabhasye - "saka mamsadibhirapi sut pratihantum | " anurupaprayogah kumare - sakyamosadhipaternavo dayah karnapuraracanakkrte tava |
apragalbhayavasucikomalah chettumagranakhasamputaih karah || "sakyo'ravindasurabhih " iti kecit sahasikah pathanti || 5 || [ parikramya avalokya ca ] vetasaih vaniralatabhih paricipte parivestite asmin latakunje sakuntala varttate | tathahi- purastat abhyunnata jaghanagauravat pascat avagadha़ा abhinava padapanktih asya pandusikate dvare drsyate | purastat agre (purvvasabdat astatih ) "diksabdebhyah saptamipancamipramabhyodig- desakalesvastati | " "astati ca " astatau pare purvadharavaranam yathakramam puradhavah syuh | abhyunnata agabhira, jaghanasya svikatya purobhagasya gauravat vaipulyat pascat avagadha nimnagabhauretiyavat abhinava pratyagra suvyakta ityarthah padapanktih padacihna ' asya latamandapasya pandavah sikatah valukah yava tasmin pandusikate dvare drsyate esa padapana ktih sakuntalayah evam sratah sakuntala bhavaivaste | . Change of voice.-abhyunnatam ... sravagadha़ाm abhinavam padapanktim pasyami || 6 || vitapana vetasasakhanam antarena pacantaravattimna avakasena ityarthah vilo - kayami | [ parikramya tatha krtva saharsam ] aye nevayoh nayanayoh nibbanam nirvrtih mukhamiti yavat "nirvvanam nirvrtauh moce vinase ganamajjane " labdha ' adhigatam maya - uktanca bhavabhutina "iyamamrtavarttirnayanayoh " | esa me manorathapriyatama yasyam me bhavanuvandhah seyam kusumanam astaranam uttaracchadah tena saha varttamanam silapatta m silakhandam (adhisinasthasam iti karmmatvam ) adhyasya sakhibhamnvaste sevyate paricayate | anupurvvat bhasdhatoh sakarmakatvam tena ca karmani prayogah | asam visrambhakathitani visvasapurnanalapan srosyami [vilokayan sthitah ] | - [ tadanantara kamiyanabastha raja prabesa karilena ] raja | [ nisbasa tyaga kariya ] tapahprabhaba jani, se'i balika sakuntala paradhina| iha'o ami abagata achi| tathapi amara hrdaya taha ha'ite nibrtta karite paritechi na, [ madanapira anubhaba kariya| ] bhagaban kusumayudha, apani ebam candrama bisbasayogya e'i du'i jane kamijanasamuhake pratarita karitechena | karana apanara sara puspaghatita ebam indura rasmi sitala, e ubhaya amadera nikata mithya bodha ha'iteche| candra sitalamayugera dbara agnibardhana karena ; ebam apanara'o kusumabana bajrasara bhagaban kamadeba, amara prati apanara daya na'i| apani kuhumayudha ha'ile'o apanara erupa tiksnata kirupe ha'ila ; [cinta kariya] ham bujhiyachi|
NOTES-ACT III. 103 samudre barabanalera n'yaya, ekhana'o harakopanala apanate jbaliteche| taha na ha'ile apani bhasmabasesa ha'iya'o madrsa byaktira nikata kena idrsa usna anubhuta hana ? [ kayeka pada agrasara ha'iya ] bajna samapta ha'iyache, sadasyagana anumati diyachena, eksane kon sthane parisranta atmara sramabinodana kari | [ nisbasa tyaga kariya ] priyadarsana bhinna ara upaya ki ? tamhake'i anbesana kari | [ suryyera dike drsti- pata kariya ] e'i prathara raudrera samaya praya'i tini sakhijanera sahita malinitire latakunje abasthana karena, se'i sthane'i ya'i| [ kiyaddura gamana kariya bayuparna anubhaba kariya| ] sundara bayuhetu e'i sthana sukhane bya |- malininadira tarangera sikarabahi, padmarenu namparke sugandha e'i samirana anangatapta angera pakse garhabhabe sparsayogya| [ kiyaddura gamana kariya abalokana kariya ] betanapariksipta e'i latakunje sakuntala sannihita achena ; karana - latakunjera sbetabalukamaya dbare abhinaba padacihna rahiyache; padacihnagulira agrabhaga agabhira ebam pascadabhaga sthula jaghanabhabe gabhira rahiyache; sakhamadhyasthita abakasa dbara dekhi [ kayeka pada agrasara ha'iya| bilokana kariya ahladera sahita ] ah nayana jura'ila, amara manorathapriya| kusumasayyasanatha silatale sayana kariya achena; sangidbaya tamhara seba karitechena| ihara bisrabdhabhabe ye kathopakathana karena tara suniba [ damra'iya niriksana karite lagilena ] | [Enter the king with the air of one in love.] King.-[Sighing ]. I know the power of penance, and it is also known to me that she is dependent on another; yet I cannot turn my heart away from her. [Feeling the pangs of love. ] God of flowery shafts! lovers are deceived by you and the Moon; though you are deserving of confidence (as harmless-) Because, that your arrows are made of flower and that the rays of the moon are cold do not appear true to men in my position. (To us) the moon pours down fire through cold-rays; and you make your flowery arrows hard as adamant. God of love, you have no pity on me. Whence is this sharpness of your, being, as you are, of flowery shafts ? [ Reflecting ]. Oh! I see. Surely the fre of the wrath of Hara (Siva) burns even now in you, as the submarine fre in the ocean : otherwise, how could you, O God of love, (literally, the tormentor of mind),-of whom ashes were the only
remains, could be thus hot to men in my condition ? [ walking]. Now the sacrificial rites being over and the superintending priests having given me leave, where shall I rest my wearied limbs? [Sighing]. What else is my refuge than the sight of my beloved one? I will seek her. [Looking at the sun]. This part of the day when heat becomes intense, she generally passes with her attendants in the arbours made of creepers on the bank of the MaliniI will go there. [Walking and feeling a breeze]. How charming is this spot with its sweet breeze! The gentle breeze fragrant with lotuses and charged with the sprays of the rippling Malini may be closely embraced by (my) burning limbs. [Walking a little further and looking about). Sakuntala must be here in this grove of creepers enclosed by canes. For At the entrance, where there is ( plenty of) white sand, there are seen fresh foot-steps faintly impressed in front, but deeply towards the heel, on account of the heaviness of her hips.. I will see through the opening between the branches. [Walking a few steps and doing the same,-with joy]. Ah! Now I have got the full bliss of my eyes. Here is the beloved of my heart lying on a slab of stone covered with flowers, attended by her two companions. Well, I will listen to the conversation they are making confidently. and without reserve. [Stands looking at her.] [ tatah pravisati yathoktavyapara saha sakhibhyam sakuntala ] mukhyau | [ upavinya sasneham ] sukha ' karoti iti sukhasabdat nic tati latirupam | upapurvvat vijayateh lyap, upavinya tapasantaye padmapavaih vatam sadya ; api prasna | sakuntala | vaujadhaturadantathuradih vayu sancalane varttate | dusyantagatacittam tanmayatvat vatyajnanasunya sakuntala vyajana sancalitavayusparsamapi nanubhavati | kimartham mam vojayatah ; vaujanamanarthakam ; bijanenantastapo me na samamesyati ityapi vyakhyanam kvacitdrsyate | mukhyau | [ visadam natayitva parasparamavalokayatah ] | raja | stananyastisauram sithilitamrnale kavalayam savadham priyayah idam vapuh
1 NOTES - ACT 111. 105 manasinanidaghaprasaradhoh tapah kamam mamah, gromasya tu kimapi kamaniyam | yuvatisu aparaddham evam subhagam na | stanayoh payodharayoh nyastam tapopasamaya datta ubhiram trnamulanulepanam yasya tat stananyastisauram, sithilitam tapadhikyat vibhisanena vinayam mrnalasya ekam valayam yasmin tat sithittitamrnalaikavalayam sravadhya pauda़ya saha varttamanam savadham kataramityarthah priyayah idam vapuh sariram kimapi niratisayamityarthah kamaniyam manoharam | manasinasca nidaghava tayoh pramarau tayoh indat param srayamanah sabdah pratyekamabhisambadhyate iti nyayat prasarasya ubhayenanvayah | tapah santapah daha iti yavat kamam anartham samah tulyah yada manah kamam ityanumantavyam kintu yuvatisu visace grismasya aparaddha ( napumsake bhavektah ) apana dosa iti vakca evam subhagam manoharam nipurvvat ramaniyakotpadakam na bhavati | madanuglaneyam nihsandeha mitibhavah | nidagho gromakale syadusna svedambuno- dadhatoh after d nidaghah siddhah | rapati medini | manasi jayate yah sah manasinah saptamyam nanerdah iti nanadhatih dapratyayah | tatpuruse krti bahulam iti saptamya caluka || 7 || [ tahara para yathoktabyapara sakuntala sangidbaya sahita drsta ha'ilena ] sakhidbaya | [ bijana kariya snehera sahita ] nathi sakuntale, e'i padmapatrera barau mukhakara bodha ha'iteche ki ? sagula|| sakhi, amaya ki bina karitecha ? sathidbaya | [ bisada abhinaya kariya parasparera dike drstipata karite lagilena ] raja| sakuntalake atyanta asusthasarira dekhitechi; eki atapadora aparaa amara mane yerupa ha'iteche ? athaba sandehe prayojana na'i| tapasantira janta stanadbaye usiranulepana arpita ha'iyache, mrnalabalaya bislapabhaba prapta ; etanabastu priyara e'i sarira pirita, kintu tathapi kemana madhuratamaya| kandarpa o grisma e ubhayera'i tapa tulya kintu yubatidigera pakse grisma tapa erupa ( kantibardhanera dbara ) ramaniyata utpadana kare na | [Then enter Sakuntala and her companions as above described.] The two companions.-[Fanning her affectionately). Dear Sakuntala, does the breeze ( set in motion) by lotus-leaves com Sort you? Sakuntala. - Do you, my friends, fan me? Both the companions. - [Look sadly at each other]. King-Sakuntala appears to be seriously indisposed. Can it be the injurious consequence of heat or what passes in my mind ? [Reflecting] away with doubts.
Her frame, with the usire over the bosom and one loose (withered) bracelet of lotus-stalks (on an arm ), is languid, yet it is indes. cribably charming. True that the pain of love and that of heat are alike, but with regard to youthful women the offence of (caused by) heat is not so charming. ► priyamvada | [ nanantikam ] sa rajarsih eva nimittam yasya sa tannimittah tace takah yavadbhah vyadhih pida़ा iti yavat tankate ranpurvvat bhave ghanm | gurosa halah iti sutrena apratyayasya praptau vahulakat ghan | anasuya | [prakasa ]] valavat iti sabdat iyasuni matorluk | vinmatorluk | sakuntala | [ purvvana puspasayyamudasya purvakayamuttilya ] vaktumkamah yasyah sa| tuma kamamanasiriti makaralopah | utpurvvat as dhatoh lap udasya vihaya ityarthah | anasuya | nasti abhyantaram yayoh te anabhyanyare ajnatatatvam | parampayryopadese syat aitihyamitihavyayam ityamarah | itiha paramparyyopadesah paste vidyate asmin iti srasa dhatoradhikarane ghan | itihasa nivandhesu | itihase ye nivandhah bhakhyanadayah tesu vikaram rogam paramarthatah svarupatah ajnatva pratikarasya arambhah na bhavati | roga khalu tattvajnah nirupya tadupasamanartham bhesajam vyavahiyate | raja | madiyah tarkah anasuyamapi anugatah yaeva me samsayah saeva anasuya - hrdaye samutthitah | naham svasya abhiprayena abhilasanusarena pasyami | nedam me'numanamamulaka mitibhavah | sakuntala | [ atmagatam ] abhinivesah bhagrahatisayah | naham vyadhikaranam vadisyami iti me stheyana- bhiprayah | idanimapi sampratamapi sakhibhyam jnatumistah pida़ाheturavasya vaktavyah ; tathapi sahasa prakasayitu na parayami | yadda abhinivesah pragrahatisayah kathane iti sesah | vyadhikaranam sakhibhyam nivedayitum samutsukasmi ; tabhyanca idana prstasmi ittha m samprapte'pi samucite avasare naham vaktum samartha | mahati lajjo mam- vadhate khalu | iti vyakhyanam | priyamvada | divase divase ini anudivasa ( vausayem avyayibhavah ) parihiya se iti jahateh karmani prayogah ; karmakarttari va | lavanyamayau lavanyatmika, tadatma mayat muktaphalesu chayayah taralatvamivantara pratibhati da yadangesu
NOTS ACT III. 107 tallavanyamihocyate | " chaya kantih chaya suryapriya kantih prativimbamanatapah ityamarah | susthu ityavyaya kriyavisesanam | priyambada | [ janastike ] anasuye ne'i rajarbira prathama darsanadina ha'ite sakuntala utkanthitera n'yaya ha'iyache| ihara e'i byadhi se'i nimitta ki ha'iyache ? anasuya| sakhi amara'o mane airupa sandeha| bhala ihake jijnasa kariba | [ prakasye ] sangi tomake kichu jijnana kariba| tomara sattapa atyanta adhika | sakuntala| [ purbbard'dha uttolita kariya puspasayya parityaga purbbaka ] sakhi, ki balite iccha karitecha ? anasuya!| sakhi, amara madanabrttantera rahasya abagata nahi | kintu upakhyanadite anuraktadigera abastha yerupa sunite pa'oya yaya, tomara'o se'irupa dekhitechi | ki nimitta tomara e'i sastapa ha'iyache bala| rogera sbarupa nirnaya na ha'ile prati karera arambha ha'ite pare na | raja| anasuyara'o amara hyaya sandeha ha'iyache; ami nija abhi praya anusare anumana kari na'i sakuntala | [atmagata) ( na balite'i ) ( athaba balibara jan'ya ) amara drrhasankalpa ; eksana'o ( ihara jijnasa karile'o ) nahana ihadera nikata balite paritechi na | priyambada| sathi e bhala katha baliteche, nijera byadhike kena upeksa kari- techa? pratidina tomara anga krsa ha'iteche kebala labanyamayi katti tomake tyaga kare na'i | Priyambada. - [As de]. Anasuya, Sakuntala has been a little anxious and indisposed since her first interview with that king . Can this ailment be caused by it (the king's sight) ? Anasuya. Friend, in my mind too the same suspicion has arisen. Well, I will ask her.-[Aloud to Sakuntala] Dear friend, we have something to ask you, your affliction is very great. Sakuntala.-[Leaving the bed of flower with the upper part of her body]. Friend, what are you willing to ask ? Anasuya. Dear Sakuntala, we are ignorant of love matter. But your state seems to be similar to that of lovers, as heard of in histories and romances. Tell us the cause to which the ailment of yours is due. Without knowing the disorder in its real nature, there could be no application of remedy. King. My suspicion has come across Anasuya's (mind). I have not inferred, then, according to the bent of my own mind. Sakuntala.[Aside ] I am intent on ( not telling or telling the
cause.) Even now (though they have asked me ) I cannot all of a sudden tell it to them. Priyambada.-What Anasuya says is very true. Why do you neglect your own indisposition? Day by day you are getting thinner, only of our lovely complexion has not left you. -- raja | tatha prakrtabhavat vigatamiti vitatha mithya sranrtamiti yavat, tanna bhavati iti avitatham satyam | tathahi srananam camaksamakapolam, urah kathinya- muktastanam, madhyah klantatarah sramsau prakamavinatau, chavih pandura ; madanaklista iyam pravanam sosanema maruta sprsta madhavilata iva socya priyadarsana ca balaksyate | asyah ananam mukham ksamacamau ksoni kapolau gandau yat tat namaksamakapolam ganda iyam jatamiti sesah | urah vaksahsthalam kathinyena dana muktau stanau yatra tat kathinyamuktastanam, santapatisayat stanayugalam lathabhavamapannam, madhyah klantatarah svabhavadeva-do madhyah dipatarah samvrtah | -si bahumule prakamam pratyartham vinati vislathau | daurbalyat karthyacca vaha sithilamuli jati ityarthah | chavih kantih | pandura pavarna ; ityam madanena klista glanimapadita iyam sakuntala sosayati iti sosanah ( nandyaditvat lyuh ) patranam sosanena maruta unena vayuna sprsta madhavilata vimuktata duva socya socaniya, miyam darsanam yasyah sa priyadarsana ca sralaksyate drsyate | U vamaksamah ksayomah iti caidhatoh kapratyayena samah siddhah | gunavacanasya " iti dvirbhavah "karmmadharayavaduttaresu " iti purvapadasya vibhakterluk | tatah " prakare | Change of voice. - madana klista i... sprstam madhavim latamiva socyam priya- karsana |balacayami || - raja| priyambada satya'i baliyache| karana - ihara janane gandapradesa ksina ha'iyache ; baksahsthale stanadbaya kathinata parityagapurbbaka slathabhaba prapta ha'iyache | madhya- desa atisayaksina, bahumula sithila ebam kanti pandubarna ha'iyache| madanasattapta| ihake patrabisosana bayukartrka prsta madhabilatara n'yaya socaniya ebam manojnadarsana dekha'iteche| King. - Priyambada tells the truth. - For in her face the cheel has become wan. Her boson has lost its tightness. The thin waist has become more thin; the shoulders are drooping: "and pale is her complexion. Thus afflicted by love, she is, like a Madhavi creeper over which a current of (hot) air has passed
LI ' vam NOTES-ACT III. 109 searing its foliage, charming and to be lamented for (at the same. time). sakuntala | kasya va sranyasya ityatra vivacaya sasthi, kamme iti samyak | paya- sanilo klesadayini | basu naye itidhatoh nic karjhara taca striyam nisa | ubheeva | srataeva khalu nih parijnane bagrahatisayah | srigdhena janena premaspadena janena samvibhaktam krtamsamiva sat mahya modha, sakya bharalaghavaditibhavah vedana yasya tat tadrsam bhavati | raja | iti na | opposed to each other, take neuter gender when they duhkha sukha samaduhkhasukhena janena prsta iyam vala manogatam sradhihetu na vacyati naya vahusah vidvatya satrna ' drsto'pi sravantare sravana kataratam gatah ami duhkhanca sukhanca iti duhkhasukham duhkhasukhe va "vipratisiddham canadhikaranavaci " iti pacikah samaharah | Nouns implying such things or phenomena as have no material form aud are optionally the singular number and form a noun compound. The collocation : is less common than sukhaduhkha | samam tulyam duhkhasukham yasya tena janena sakhijanena prsta iyam vala sakuntala, manogatam srantaram sradheh manah pauda़ाyah pumsyadhi manaso vyakta itya marah karanam na vaksyati iti na api tu vaksyatyeva | hau nanau prakrtartham gamayatah 'sranaya bahusah vahuvaran (vahusabdat samsa ) vidvatya paranrtya, grivabhangena ityarthah trsna sasprham lolamiti yavat drsto'pi evam asyah anuragacihnadikam pratyacaukuna iti tatparyyam atrantare idanim sravane kimiyam vaksyati iti srakarnane katarah vimukhah bhora ityarthah iti patrakava avakatara ! tasya bhavah tattam sravanakataratam gatah | naham srotu- mutsukah purusantaranuraradhihetutva, cecajjnanadavanam varamiti bhavah | Change of voice - prstaya anaya valaya manogatah adhihetuh vacyate | drstenapi gatena bhuyate (maya ) || ti Cf., "Where ignorance is bliss it is folly to be wise." sakuntala | tam rajanam uddisya kandarpena idrsam avasthantaram prapitasmi | raja | smara eva tapahetuh sa eva, tapatyaye pasyamah divasah jivalokasya iva me nivapayita jatah | marah anungah etra me tapasya santapasya klesasya iti yavat hetuh karanamasot ; sa eva idanim tapasya grismasya nidagha usnopagama usna upagamastapa ityamarah | sravyaye ante varsasa ityarthah ardhe amsatah ityarthah syamah jaladipa rodhat kacinanam gatah divasah
vasarah jivalokasya iva me nivvapayita santimadanatah samvrttah manasajana ma sakuntala ya iti ाnava sata hare iya || || sakuntala| sakhi, ara kahake'i ba baliba ; kintu eksane tomadera klesadayini ha'iba | ubhaye | e'i jan'ya'i amadera agraha | duhkha snigdhajanakartrka bibhakta ha'ile uhara bedana sahya karite para yaya | raja | duhkhe duhkhi sukhe sukhi sakhijanakartrka prsta e'i bala sakuntala nija antarera pirara karana balibe na taha naya, kintu yadi'o ini anekabara griba phira'iya satrsnabhabe amake niriksana kariyachena tathapi e samaye ami srabana karite katara ha'itechi | sakuntala| sakhi, yadabadhi tapobanaraksaka se'i rajarsi amara drstipathe patita ha'iyachena, tadabadhi tamhara prati abhilasabasatah amara idrsa abastha ha'iyache | raja| [ ahladera sahita ] yaha sunibara taha sunilama | ananga'i amara sattapera karana ; kintu se'i ananga, barsakale kiyadansa meghacchanna aamayamana dibasa jibaganera yerupa tapasasti kare, se'irupa, amara sastapaharaka ha'iyache| Sakuntala. - To whom else, friends, shall I tell it? But I shall now be a source of ( immense) trouble to you both. Both. And therefore is our importunity. The poignancy of sorrow becomes endurable :when it is shared with affectionate friends. King. That this young maiden, asked by persons, the partners in her joys and sorrows, will not tell the cause of her affliction locked within her breast, is not (possible). Though turning her face she looked at me many a time with eagerness, yet at this moment I am afraid to hear (what she will say.) Sakuntala. - Friend, since the moment that the king, the protector of this grove of penance, came across the path of my sight, I have been reduced to this state by the strong desire for hitn. King.[With transport of joy ] I have heard what (I longed) to hear. Love was the cause of my torment ; and now the same love soothes me. As in the rainy season the day, (which was but a
T no ra 13 31 dra ta 177 shou I f e 5 NOTES - ACT III. 1 II moment before unbearably hot), now dark with clouds, refreshes every living being (by allaying the heat). sakuntala | anyatheti yadi sa rajarsih mayi snigdhadrstirna bhavati tada nihsamsayamaham vipatsye iti tatparyam | raja | samsayam chinatti sarvvaya nasayati iti samsayacchedi ; chiderninih | priyamvada | duram gatah prasrtah param kastha gitah ityarthah manmathah laksanaya anuragah -yasyah | vaddhabhava anurakta, lalamabhutah puruvamsiyanam | puruvamsapradipa ityarthah | yuktamiti samanyopakramat napumsakam sakyamaravindasurabhirityasya vyakhyanavasare prapancenoktam | tu priyamvada | disya iti trtiyantapratirupakamavyayam devena bhagyenetyarthah | abhinivesah manonivesah anuraga ityarthah | mahato nadi iti mahanadi | sahakara cutavatam antarena vina, pallavah jatah asyah iti pallavita tam tarakaditvat 7 itac | akrtigano'yam tarakadih pallavitam sracirodgataih pavairupasobhitam sratimukta latam madhavilatam kah saheta | sahakarah eva yatha madhavilatayah yogyatama asrayah, sagara eva yatha taranginyah pracaladurmimalakulapravaham sahate, yatha helayai vasumatibharam vibhrat dusyanta eva te rupo vodha़ा | ava maladrstantah sralankarah || raja | yat anasuya priyamvada ca sakuntalayah abhilasam abhinandisyati tantra citram | The prefix vi in visakha is strictly speaking a crippled form of hi, visakha is literally disakha or hidala | The lunar mansion bas th - the appearance of a stem shooting out into two branches. It is supposed that the gods Indra and Agni preside over them. Amara gives two names radha and visakha for the constellation. Hence fara is used in the dual number visakhayoh tattavabhedayoh ) candranuvarttanamiva ' anayoh sakuntalakandanuvartana na vikhyabraham| srava aprastutaprasamsalankarah | dirdaivatvat visakhayoh dditvam | anasuya | nibhrtam bancairajnatam | priyamvada | 'sukaram isatkaram anayasena sampadaniyam | karoteh khal | priyamvada | snigdha snehapurna drstih tatha, mucitah jnapitah abhilasah anuragah yasya sah | divasani ityava atyantasamyoge dvitiya | prajagarah nidrabhavah tena krsah ksaunah| "anupasargat phullacivakkasollaghah " iti krsadhatoh kapratyayena nipatah | N. B. In love-matters Priyambada is more close observer than Anasuya. She seems to be more advaced of the two.
sakuntala| tabe yadi tomadera anumata haya taha ha'ile yahate amara prati rajarsira anukampa haya taha kara| nahile tilodaka dbara amara pretatmara tarpana kari'o | raja| e bakya sansayacchedaka priyambada | [janastike] anasuye ihara anuraga sudura prahrta; samayaksepa karibara abastha ihara naya ; e yamhara prati anurakta| tini purubansiyadigera bhusanasbarupa ; ata'eba ihara abhilasa anumodana karibara yogya | anasuya| tumi yaha balitecha taha yathartha | priyambada | [ prakasye ] sangi saubhagyera bisaya ye tomara anuraga anurupa'i ha'iyache | sagara byatita mahanadi an'ya kothaya abatarana kare ; rasala bhinna pallabita . atimukta latara bhara ke bahana kare ? raja| bisakha naksatradbaya ye candralekhara anubarttana kare, tahate ascaryera bisaya ki ? anasuya | emana ki upaya ha'ite pare ye gopane sighra'i sakhira abhilasa purana karite para yaya| priyambada| gopane kirupe ha'ibe iha cintara bisaya; kintu sighra sampadana anayasasadhya| anasuya| kirupe ? priyambada|| se'i rajarsira snehapurna drsti dbara ihara prati abhilasa prakatita ha'iyache| e'i kayekadina jagaranahetu tamhake krsa dekha'iteche | 1 Sakuntala. - If you approve of it, then so act that I may be favoured by the king. Else you will have to offer water with sesamum seed as a libation to my (departed soul). King. - These words remove all doubts. Priyambada. - [Aside ] - Anasuya, she is far gone in love, and cannot brook delay. He on whom she has fixed her affection is the ornament of Puru's race. We should therefore approve of her love. Anasuya. What you say is quite true. Priyamboda - [Aloud]. Friend, luckily your love is worthy of you. Where else will a large river flow into than the ocean? What else than the mango tree will support the Atimukta creeper with its foliage ? King What there is to wonder at if the constellation Visakha follows the digit of the moon?
ra du . i ta na 1 NOTES-ACT III. 113 Anasuya By what means can we accomplish our friend's desire without delay and secretly? Priyambada. - "Secretly" this to be thought about; as to "without delay" that is easily done Anasuya. - How so ? Priyambada.-The king's liking for her has been betrayed by his affectionate looks. (Or the king has his liking for her betrayed by affectionate looks). He appears to be wasted for sleeplessness for these few days. raja | itya ' bhutah iti ityambhutah sahamupeti samasah, etadavasthah krsah ityarthah 10 tathahi nisi nisi bhajanyastapanga prasaribhih antastapat asisiraih pasubhih vivarna- maganikrtam nabhilulita jyaghatana manibandhanat srastam vastam kamakavalayam maya mahah anvaya pratisaryate | 11 nisi nisi ( vaumayam dviruktih ) anudosam bhuje vahi nyastah nivesitah yah apankhacaksusah prantah tasmat prasaribhih bahulam nihsarahnih ( srabhininih ) antastapat manmathayuvasampatatryayya manahrdayasantapat srasisiraih asitalaih 8. riti yavat asubhih nayanajalaih, virupah varnah yesam te vivarnah, tadrsah manayah marakatadayah yasya tat vivarnamani, bhavivarnamani vivarnamani krtam iti vivarnamani- krtam ( cih caucetidirghah ) | usnagrusekena yasya manayah kalusyamapanna ityarthah, na abhilulitah sprstah jyavatasya anah maurbikiyah yena tat tadrsam manibandhanat prakosthayat srastam srastam varamvaram vigalitam karyyaditibhavah idam kanakavalayam maya muhuh varamvara pratisadhyate yathasthanam nivesyate | sarateh nyantat karmmani lat | luna (lula ) viloda़ne iti dhatoh karmmani ktah | dhatunamanekarthatvat upasargavasanca sparsarupo'rthah labhyate | Change of voice. aham pratisarayami || 11 || raja|| sata'i ami e'irupa ha'iyachi; karana - pratiranjanite bahura upare byasta caksuhpatta ha'ite bigalita, sastapahetu usna asrunicayera dbara sphalita ha'oyaya bahara manisamuha bibarnata prapta ha'iyache ebam yaha bahura jyasangharsasamutpannakalanka- cihnita sthana sparsa karita na! se'i kanakabalaya eksane manibandhana ha'ite barambara raigalita ha'iya pariya yaya, ami abara yathasthane sara'iya| nibesita kari| King.-Quite true. I have really become so. For, night by night this golden bracelet,-the jewells on which have been tarnished by hot tears trickling from the corner of my eye placed (for rest} 8
on an arm, and which did not reach the mark produced on my arm by the bow-string,-this golden bracelet does often slide from my wrist ; and as often do I replace it. priyamvada | asmai iti kriyagrahanat caturthi | madanasya manmayasya anu- ragasya ityarthah lekhah lekhanam patrika ityartha, iti madanalekhah anangalekhah | deva- sesasya patha desa haratam tena devebhyah niveditat puspadeh avasistam tasya kulena | yaha devasesayah devasya nirmalyadeh papadesah chalam tena | sumanobhih puspaih gopitam pracchanna | sakuntala vikalpane vicarya kriyate ityarya priyamvada | upanyasah purvvah yasya tat | - upanyasah bhavavandhah | lalitanam sundaraya padanam suptinantalaksananam vandhanam yava tat gitamityartha | sakuntala | avadhoranam bhavajnanam ; avadhiradhaturadantasruradih | priyambada | [ cinta kariya ] sakhi, sakuntala rajara nikata anuraga prakasaka patra likhuka, ami taha puspamadhye lukkayita kariya debanirm'malyacchale tamhara haste dira | anasuya| e'i sundara prayogati amara rucisam'mata| sakuntala ki bala ? sakuntala| tomadera kon katha ami bicara kariya thaki ? priyambada|| tabe tomara bhabaprakasaka kona ekati lalitapada gita racana kara| sakuntala| citta karitechi, kintu raja abajna karena e'i bhaye amara hrdaya kampita ha'iteche | Priyambada.-[Thinking]. Let a love-letter be written to the king. I will conceal it in flowers, and make it reach the king's hands under the pretext of the remains of offerings to the gods. Anasuya.-The delicate device is to my fiking ; but what says Sakuntala ? Sakuntala.-What direction of yours, have f veves/ hesitated to do? Priyambada. Think then of some sweet composition in verse, expressing the state of your mind. Sakuntala. I am thinking of it; but my heart trembles, being afraid of a refusal. raja | he bhiru yatah avadhoranam visanga se sah ayam ye sangamitsukah tisthati | prarthayita sriyam labheta . nava ; sriya ipsitah katham durapah bhavet || 32 || bhaurusabdat ungatah iti stripamunpratyayena bhorusabdah nispannah tatasambodhame he bhiru yatah yasmat mattah bhavadhoranam pratyakhyanam visankase utpreksase so'yam
ny m - va. T tam e s t! pha d CA 1 ne pam . NOTES-ACT III. 115 mallaksano janah te tava sangame sangamena va utsukah, "prasitotsukabhyam trtiyaca " iti saptamya trtiyaya va samasah | samagamaprarthi tisthati varttate | prarthayita yacakah janah sriyam sampadam labheta na va labheta sambhavanayam lin | kintu sriya laksma igmitah ( sannantat srapdhatoh : ) srabhimatah janah katham durapah aniteh khala durlabhah bhavet na kathamapi ityarthah | sravadhirayateh yuc | nyasa sranyoyuc | iti avadhiranam | Change of voice.- avadhirana visankyate | tena anena sangamotsukena sthiyate | prarthayita sroh labhyeta ... isi tena katham durapena bhuyate | raja| he bhiru tumi yahara nikata ha'ite pratyakhyana asanka karitecha se byakti tomara sahita sangamera jan'ya utsuka ha'iya rahiyache| bacaka byakti laksmi prapta ha'ite pare na o pare| kintu laksmi yahake pa'ite icchuka se byakti kirupe durlabha ha'ibe | King. Timid maid, here stands the man from whom you fear a repulse, longing to be united with you. A beggar may or may not get riches; but how can the man selected by fortune be (rare, or) unattainable ? sakhyau atmanah gunah saundayyadayah tan sravamanyate iti sratmagunavamanini, tatsambuddhau, sarirasya nirvvapayiva santikaraum saradah iyam iti saradi tam jyotsvam, kaumudim patantena sicayasncalena kah nivarayati, na ko'pi ityarthah | idrgyapavarti tvam avadhorayitum na ko'pi saknoti ityabhiprayah | jyotsna tamikhetyadina jyotisah upadhalopah nasca pratyayah nipatyate | drstantalankarah | raja | vismrtah nimesah yena tena nirnimesena caksusa priyam pasyami iti yat tat sthane yuktam, yukte he sampratam syane ityamarah | yatah padani racayantyah asyah unnamirtakarmulatam srananam kantakitena kapolena mayi anuragam prathayati || 13 || padani gotapadani racayantyah upanivadhvatyah asyah sakuntalayah unnamita cintavasat uipresita eka bhrulatam yammina tat srananam mukham kakaleta pula kite dya ... kapolena gandena mayi anuraga prathayati, prakasayati utpurvit yantat nameh unnamitah | nyantat prathadhatoh lati prathayati ; pray lat prathate ; lit pamaye ; lan aprathista | Change of voice. - bhulatena srananena ... anuragah prathyate | sakuntala | lekhanasye upakaranani masoprabhrtini na vidyante | priyamvada | sukasya pacivisesasya udaramiva sukumaram komalam yat padmapavam
tammin, tava gautam nakhairesa niciptah nyastah varnah aksarani yasya tat niciptavarsam nyastacaram kuru | N. B. How fertile in resources is her mind. sakutala | [ yathi payava va ] | : : yaya tat satan| u| datavadhane va | sakuntala | [ vacayati ' pathati | ] ravimiti sratyantasamyoge dvitiya | jugupsa- karune sghrne ityamarah, nasti ghrna karuna yasya sah tatsambodhane, nirghuna, nisthura i .ya : | ta: jatah manorathah sa tana tamanorathana bhilasavati | valoyah . atyarthamityarthah kriyavisesanametat | diveti saptamyarthe sravyayamityeke ; tanmate kaladhi- karane saptami, tasyah luk | anyetu avyayasyasya itarasu srapi vibhaktisu prayoga- michati, tama tiya || 9 | sakhidbaya | tumi sbakiya saundaryyera prabhaba akincitkara bibecana kara | sastapa- harini sarajyotsna ha'ite ke apanake bastrabrta kare ? sakuntala| [isat hasya kariya] ami niyukta ha'ilama [upabista ha'iya cinta karite lagilena ] | raja| rami nimesasun'yanayane priyake abalokana karitechi iha yukta bate | karana pada racana karibara samaya priyara ekati bhrulata unnamita ha'iyache, ebam gagu- sthala pulakita ha'oyate tamhara anana amara prati tamhara anuraga spasta'i byakta kariteche| kara | sakuntala| mathi, gita cinta kariyachi, kintu likhibara samagri na'i | priyambada| sukodarera n'yaya sukomala e'i padmapatre nakha dbara aksara bin'yasta sakuntala| [yathokta kariya.] sakhi, tomara suna, arthasangati ha'iyache ki na| ubhaye| amara manoyoga diyachi | sakuntala| [ patha karite lagilena ] nisthura, tomara hrdaya kirupa jani na, tomara sahita sangamotsuka amara e'i dehake kintu kandarpa dibaratri santapta kariteche| Companions. You make a very low estimate of your own merits. What man would keep off by his cloth the autumnal moonlight which soothes the body? Sakuntala.-[With a smile]. Now I set about it. (Sitting down begins to think.] King. It is quite proper that I see my beloved one, with eyes that have forgot to wink. For,-while composing the song, her
va m | sa . thura ya: . dhi- ga- 19- te- te1. -10- byakta nrnu na!, nta wn -oning yes her NOTES~~~ACT III. 117 face with one eye-brow raised speaks her affection for me by means of her cheek with bristling hair. Sakuntala.-Dear friends, I have thought of a song. But there are no writing-materials here. Priyambada.-On this lotus-leaf soft as the breast of a parrot carve the letters with your nail. Sakuntala. - [Doing the same]. Listen, friends, if it is consistent in sense or not. Both the companions. - We are all attention. Sakuntala. - [ Reads.] O, you cruel one, I do not know your heart; but day and night love consumes my frame which has got its inclination fixed on you. raja | [sahasa upasrtya ] he tanagavi madanah tvam anisam tapati mam punah dahnatyeva, tathahi divasah sasangam yatha glapayati kumuhatom tatha na ||15|| ajneya 15 "tanuh kaye tvaci svau syat visvalpa virale krse " tanu cinam gavam yasyah tat- sambodhame, he tanugavi, he krsangi, madanastvam banisam nirantaram tapati mam puna kintu dahatyeva, bhasmikarotyeva | tathahi divamah sasankam candram yatha glapayatima- padayati mapayati iti yavat kumudrani santi asyah tam ( kumudanada़vetasebhyah damatup ) kumuddatom tatha na glapayati | glaidhatoh gici anupasargit glapayati glapayati iti padaddayam bhavati | drstantalankarah | Change of voice. - madanena tvam tapyase | sraham do | glapyate na kumuddati | divasena sasankah sakhyau | [saharsam ] susobhanam sragatam iti svagatam manorathasya manorathavisayom- bhutasya bhavatah ityarthah | sakuntala | [srabhupratthatu rajanam manayitum asanam parityaktum icchati | ] raja| [ sahasa gamana kariya[ ] tanbangi, madana tomake nirantara santapita kariteche amake kintu dagdha kariteche | dibase candrera yerupa glani haya kumudinira serupa haya na| sakhidbaya | [ ahladera sahita ] abilambe agatamanorathera subhagamana | sakuntala|| [ uthite iccha| karilena ] | King. - [Suddenly approaching.] Fair maiden of slender limbs, love does but warm you, but me it burns (to ashes ). For the day
, (the sun) does not bring so much languor unto the white-waterlily as it does unto the moon. The companions. - [With joy.] Welcome to the desire of our hearts that has presented itself without delay.. Sakuntala. - Wishes to rise ]. raja | ayasena utthanaklesena sralam alammiti sradare viruktih | sandastam gatrasamgharsat mlapitam kusumasasanam puspasayya yaih tani sandastakusuma- sayanani asu sighra pradanaksane iva klantah suskah uttapatirekaditibhavah ye visabhangah mrnalacchedah taih surabhini sugandhani ; guruh mahan paritapah khedah yesam tani tadrsani te gavani sangani upacaram sistacaram utthanamityarthah na arhanti || ... Change of voice. - sayanaih ... surabhibhih paritapaih gatraih upacarah na sramte || 16 || || priyamvada | parasparam prati anurage ammabhih pratyaksikrte satyapi yat kincit vaditumicchami nisprayojanamapitat sakuntalasnehadeva kathyate | raja | ... vacadhatoh san tatah ktapratyayena siddha vivacitamiti padam | priyamvada | sranpurvat rcchateh ktin srarttih poda़ा tasyah harah tena paि harena santapaharakena | visaye janapade dese iti yavat vasati ya stasya visaya- vasinah nivat janapado desavisayi tupavarttanamitya marah | raja | param pradhanam mukhyamitiyavat | param duranyamukhyesu paro'ripamatmani rityamarah | priyamvada | abhuprapapattya pabogauravena asyah jivitam pranan raksitum yunyase | teneti vakyarambhe iti raghavabhattah | raja | bhadre srayam panayah prarthana, pranayasvami visrambhayacnapremanah ityamarah sadharanah | tva m yatha prarthayase ahamapi tatha prarthaye ityarthah | sakuntala | [priyamvadamavalokya ] srantahpuranam antahpurastrinam virahena paryyut- sukah utkanthitah tasya rajarseh uparodhena kim ? enamanurudhyalam | raja | he hrdayasannihite madirecane yadi ananyaparayanam idam mama hrdayam anyatha samarthayase, tarhi madanavanahato'pi punah hatah asmi || 17|| hrdaye mama antahkarane ityarthah sannihita tat sambhodhane he hrdayaviharini, madira mattakhanjanah taddat i .trane nayane yasyah tatsambodhane cancalanayane, yaha madire madayitrnau iksane yasyah tatsambodhane ( madadhatoh kiran ) | na anya nari
lily Our : ma- : na cat fi- vaya- no | - dayam , dara NOTES ACT III. 119 parayanam paramah srasrayah yasya tat ananyaparayanam vrttimava savrvanamrah iti pugvadbhavah ! sranyamuratam tvadasaktamityarthah idam hrdayam yadi anyatha prakarantarena anya- saktatvena samarthayase tarhi madanavanena hato'pi punarapi anaya te sambhavanava hrtah vinasitah srasmi | pistapesanamanucitamitibhavah | Change of voice. - ma | ... hanapi ... hana ya | raja| erupa klesasbikara karibara prayojana na'i | yahara sangharsane puspasayya snana ha'iteche, mrnalakhandasamuha arpita ha'ibamatra suska ha'iteche ebam yahake sugandha kariteche idrsa atisattapta tbadiya gatra amara abhyarthanartha ut'thanera yogya nahe | anasuya | bayasya e'i silatalera ekadese upabesana kariya alankrta karuna | raja | [ basilena ] | sakuntala| [ salajjabhabe rahilena ] | priyambada | apanadera parasparera prati anuraga pratyaksa karitechi kintu sangira prati snehabasatah amake punarbbara balite ha'iteche | raja| bhadre yaha balite iccha haya taha| na balile pascattapa haya, ata'era kunthita ha'ibena na | priyambada | rajyamadhyagatadesabasi apanna byaktira pira! harana karibena e'i apanadigera dharm'ma | raja| iha apeksa srestha ara kichu na'i | priyambada|| amadera e'i priyarthi apanara jan'ya anangakartrka e'i dasaya anita ha'iyache| anugraha prakasapurbbaka ihara jibana raksa kara apanara ucita | raja| apani yerupa prarthana karilena ami'o se'irupa karitechi| anugrhita ha'ilama sakuntala| [ priyambadara dike drstipata kariya ] sathi, antahpuranariganera birahe utkanthita e'i narapatike uparodha kariya ki phalodaya ha'ibe ? raja| he hrdayabiharini madireksane, anan'yasakta madiya e'i hrdayake yadi aksa- prakara mane kara, taha ha'ile eketa kandarparaane hata ha'iyachi, abara tomara e'i sambhabanaya punaraya nihata ha'ilama | King. Don't trouble yourself. Your limbs at the contact of which the flowery bed has faded; and which have become fragrant with the lotus-stalk drying up quickly (at their touch), suffering as they are from great pain , are not in a proper state to do me homage.
1.20 ABHIJNANA SAKUNTATAM. Anasuya. - Be pleased, friend, to adorn a part of this stone (by sitting down). King. - [Sits down]. Sakuntala.[Sits bashfully.] Priyambada.-The attachment which you have for each other is perceptible. But the affection which I have for my friend makes me repeat, as it were, a tale already told. King. Good lady do not omit to mention it. For if what one wishes to say is not spoken one may have to repent for it. Priyambada-That the suffering of distressed persons living in your domain should be removed is a duty of you, kings. King.-Nothing higher than this. Priyambada. Well then, this dear companion of ours has been reduced to this state for you by the God of love. It behoves you, then, to save her life by showing kindness to her. King. - Good lady, this request is mutual. I am favoured by it. Sukuntala.[Looking at Priyambada.] Friend, what is the use of troubling this king who is pining away in separation from the ladies of his harem? King.-Dear maiden with bewitching eyes, if you, who are in my heart, suspect this heart of mine, which has none else to cling to, to be otherwise; then I, killed already by the shafts of the God of love, and killed again. anasuya | bahavah balabhah patrah yesam te vahubhallabhah vahupriyah sruyante vahana ( svinam ) ballabhah iti va vigrahah | atah ucyate yatha sakuntala tava pritibhajanam vandhujanasya ca na sokakaranam bhavati tatha kuru | asyam protimam bhava iti tatparthyam | raja | parigraha vahutve'pi, samudravasana ubba yuvayoh iyam sakhau ca prati dve me kulasya pratisthe || 18 | parigrahanam pabinam bahutve api vahnisu patnisu satisu api ityarthah patniparijana- danamulasapah parigrahah ityamarah samudra esa vasanam yasyah sa samudravasana sagarambara udadhiparivestiteti gravat ubrvi prthivi, yuvayoh iyam sakhau sakuntalaca iti me kulasya pratisthe, pratisthayah gauravasya hetubhute ; asyameva me vamsah pratisthitah bhavisyati ityarthah | dosa tularah | ume | nirvrte khah nirvrte, janandite, mudite yasat | khah bhavavah |
NOTES-ACT III, 121. priyamvada | [ sadrstiksepam ] potah sisuh potah sisau vahice ca grhasthane ca samyojayavah mava militam kurvvah | u vasasi iti medini | sakutala | " sara r harativoh " ; nati racita yah ा haya | ubhe | [ niskante ]| raja tava samope aste kathamasarana tvamityabhipratra | anahaya | | bayasya sunite pa'oya yaya rajadigera patni aneka, amadera e'i priyasangi yahate bandhunjanera soka bisaya na hana taha'i karibena | raja | sudre adhika ki baliba- amara aneka patni thakile'o sagarasbira prthibi o apanadera e'i sangi e'i ubhaye amara bansera pratisthara hetu | ubhaye | sukhi ha'ilama | priyambada | [ drstipata kariya[ ] anasuye, ai mrgasisu e'i dike utkanthitabhabe drstipata kariya matake anbesana kariteche, ena ihake ihara matara sahita "milita kariya di'i | ubhaye | [ prasthanera udyoga karilena ]| sakuntala| ami asahaya!, tomadera madhye ekajana amara nikate esa | ubhaye| yini prthibira sarana tini tomara nikata rahiyachena| [ niskranta ha'ilena ] sakuntala| ki ! caliya gela | Anasuya. Friend, it is heard that kings have several wives. Please so behave that our dear friend is not mourned for by her relations. King . - Good lady, it is needless to say much. Though I have several wives, yet two things-viz. the sea-girt earth and this friend of yours will be the glory of my race. Both . - We are glad (to hear it). Priyambada. - [Looking out ]. Anasuya, there the young fawn Hooking anxiously in this direction seeks its mother. Come, let us bring it to her. Both. - [Go away]. Sakuntala.Friends, I am alone, unprotected; either of you -come to me Both. He who is the protector of the whole earth is at your side. [Exeunt.] Sakuntala.-What! They have really gone.
1221 raja | ABHIJNANA SAKUNTALAM. avegena uddhavegena cintaya ityarthah alam nanu srayam bharadhayita dasajanah tava samipe varttate | kimiti - sautalaih klamavinodibhih nalinidalatalavantaih srardravatan kim sancarayami ? uta hai karabhoga padmatamau te carano ase nidhaya yathasukham samvahayami ||1 7 sitalaih sitalasparsah ityarthah klamam klantim vinundanti nirasyanti yani taih iti klamavinodibhih nudateh ninih sampraharaka, nalinidalani padmapavani eka talavrntani vyajanam talapavena prayonirmitam bhavati tena valavantamiti vyajana sva samjna | talasya talamavasya ityarthah vrttamiva vrttam yasya yat talavrntam | saisika kapratyaye, talavrntakam | vyajanam talavrntakamityamarah | vyajanani taih ardrah vatah tan srardravatan sautasamauranat sancalayami uta athava karabha iva vrttanupurvah ityarthah, manibandhat srakanistham karasya karabho vahnikhvyamarah, uruh sathi yasyah- sa iti vigrahe "uruttarapadadipamye " iti unpratyaye karabhiruh tat sambodhane karabhiru, padmavat tamri bhalohito "upamanani samanyavacane " riti samasah te caranau ange mama utsange nidhaya sthapayitva yathasukham sukhamanatikramyeti sravyayi- bhavah, samvahayami sammarddayani | With regard to the form karabhiru, the long terminal vowel is obtained by the addition of The un | rule is that in a agafe compound when the last member of the compound is uru, and compound is meant un is added to the compound word in the feminine gender. Change of voice. - bhavatah kim sancayyante | caranau samvahyete | sakuntala | mananiyah bhavantah gaurave bahuvacanam | bhavatkarabhya maccarana sparsena me aparadhah bhavisyati | [ utthaya gantumicchati ] | raja | anirvanah na parinata ; nirvano'vate iti vateh nisthanatvam | nalinidalakalpitastanavaranam kusumanayanam utsrjya parivasapelavaih bhangah katham sisi ? || 20 || : nalinidalaih padmapatnaih kalpitam racitam stanayoh bhavaranam yatra tat tadrsah kumsuma- sayanam puspasayyam utsrjya vihaya parivadhaya santapena pelavani krsani tadrsaih angah upalaksita "itya bhutalaksane trtiya " katham atape raudre gamisyasi [ valadenam nivarttayati ] | Change of voice. - bhatape katham gamsyate | sakuntala | durvinitairanusrtam panyana ma grhana ityarthah guroranujnamantarena naham te'bhilasam purayitum sakaye |
h ? 31 ta va sva . 5. T: I ne sah 77. e ne of ed. sa katham ma si - ai NOTES--ACT III. 123 raja | viditah dhammaih yena sa viditadhamma, dhammadanic kevalat iti bahuvriho dharmmasabdat an | In a bahuvrihi compound the word dhammam standing as the last member of the compound admits of the augment provided that the with any other word. viditamasti ityarthah | has not been previously compounded gava vivahah dhammanugatah iti yatha gandharvvena vivahena vah rajarsikanyakah parinitah tah pitrbhih abhi- nanditaya srayante || 2811. gandhavvinam srayam iti gantavbah tena gandhavvemna anyonyarucisampannena vivahena vahvah anekah rajarsikanyakah parinitah udha़ाh, tah pitrbhih janakadibhih srabhinanditah anumataca sruyante | esa rotih vidhyanuyayini iti bhavah | gandharvah samayanmithah iti yajnavalkah | bhava savivodevayanosarmisthadinamupakhyanam pramanam sakuntala | anumanayisyami ; tayoh samipam yasyami ityarthah | raja | he sundari, satpadena navasya kusumasya itra, pipasata maya aparicata- komalasya asya te adharasya rasah yavat sadayam grhyate || 22|| anvaya satpadani caranani yasya tena padena bhramarena navasya sah vikasitasya kusumasya puspasya iva, pipasata trsitena mannantat pivateh satrpratyayah saya na paricatah na dastah aparicatah komalaya tasya aparicata komalasya ananyadastasya sukumarasya ca tava adharasya rasah sudhadravah ityarthah yavat yada sadayam sanukampam grhyate pauyate ityarthah tada moksyami iti sesah | [ mukhamasyah samunnamayitumicchati candaniyamiti bhavah ] | Change of voice. - satpadah iva pipasan sraham rasa grhnami | ... nepathya - cakravakavadhu, amantrayasva sahacaram upasthita rajani | - asantu yakha subhasa va sayam samprati varttate viyogakalaste samupasthitah ; priyavandhosvavakasya sramantranamucitamiti vakyarthah rajanyam cakravako cakravakena viyukta bhavati iti prasiddhih | yuvayormiyo'vasthanasya vighnah kascit gautamorupah sasyama atah sabhasana purva rajah viyukta bhavati iti vyangarthah | priyamvadayah uktiriyam | sakuntala | ( sasambhramam ) vitapeh - sakhabhih antaritah anantara antardhanam karoti iti antarayati | tatah karmmani tah | cacchannadehah | upapurvvat labhah ghan upalambhah labhesca iti num tamme ; tadathye caturthi ; "tumayamncabhavavacanaditi va " | [ tatah pravisati patra santyudakapatram haste yastha sa gautami sa sakhyau ca ] |
gautami | [ sakuntalamupetya ] nate vatse ; laghuh alpah mandibhutah iti yavat satah sa i tana | sakuntala | visesah purvvavasthayah prabhedah santapasya laghutvamityarthah | raja| udbegera prayojana na'i, e'i sebaka jana tomara samipe rahiyache| sitala, klantiharaka padmapatra byajana dbara sitala bayu sancalita kariba ki ? athaba he karabhoru; kamalera n'yaya alohita tomara caranadbaya tanke sthapita kariya yahate suyotpatti haya erupa bhabe mardana kariya diba ki ? sakuntala| mananiya byaktira nikata atmake aparadhi kariba na [ uthiya ya'ite iccha karilena ]| raja| sundari, ekhana'o bela sesa haya na'i, tomara sarirera e'i abastha| yathaya padmapatrera dbara gunabarana kalpita ha'iyache idrsa puspasayya tyaga purbba ka santapahetu krsa o sukumara e'i deha la'iya| kirupe raudre gamana karibe ? [ balapurbbaka gamana ha'ite nibrtta karilena ] sakuntala| pauraba, duhsilata acarana kari'o na, madana santapta ha'ile'o amara nijera upara prabhutba na'i | raja| bhiru, gurujanera bhaya kari'o na, bhagabana kanu dharm'madi abagata achena, tini e bisaye dosa grahana karibena na | ta'aneka rajarsikan'ya| gandharbbabidhane parinita ha'iyachena, ebam tamhadera pitrgana uha anumodana kariyachena iha sunite pa'oya yaya | sakuntala| amake chariya da'o; ami punaraya sathidigera nikata ya'i | raja| bhala,-chariya diba | sakuntala| kakhana ? ranna| he sundari, bhramara acirabikasita puspera madhu yerupe pana kare, serupe pipasu ami tomara anan'yadasta komala e'i adharera rasa yathana pana kariba | sakuntala| [ phira'iya la'ilena ] | [ sakuntalara mukha unnata karite iccha karilena ] nepathye-cakrabakdhu, bandhura nikata bidaya grahana kara, rajani upasthita| sakuntala| [ byapta ha'iya ] pauraba, niscaya aryya| gautami amara : sarirabrttanta janibara jan'ya e'i sthane'i asitechena, ata eba sathantarale lukkayita ha'o | raja| bhala, - [ apanake abrta kariya rahilena ] | [ tahara para patra haste gautami o sangidbaya prabesa karilena ] sakhidbaya | aryya| gautami, edike asuna, edike asuna | gautami| [ sakuntalara nikate giya ] batse tomara gatrera sambhapa kamiyache ki ? sakuntala| kichu kamiyache
NOTES ACT III. King. Don't be uneasy. This adorer of thee is at hand. 125 Shall I with cool and smooth lotus-leaf fans raise cooling breezes? Or, O fair one of thighs like the back of the fore-arm, placing your feet ruddy as budding lotuses on my lap, shall I caress them gently, for your comfort? Sakuntala. No, I will not make myself an offender in respect to those who deserve my respect. [Rises and wishes to go). = King. Fair maid, the day has not yet drawn to it close; and the state of your health is such. How can you leave this flowery bed with its covering of lotusleaves for your bosom to walk in the sun with your lims exhausted by pain? [Forces her to turn back]. Sakunta la.-Check-your indecorum, O you descendant of Puru, though I am afflicted with love (for you), yet I am no mistress of myself. King-Ah! you timid maiden, don't be afraid of your superiors. The chief of the hermits, the reverend Kanwa, who knows well the customs, will find no fault in the matter. And we have heard it said that the daughters of many a royal sage were married (in secret) with mutual consent (of the lovers), and that they were welcomed and blessed by their fathers. Sakuntala.-Leave me, I will again honour my friends; (i. .go to them.) King. Well, I will leave you. Sakuntala-When? King. When my thirsty self will have drunk the nectar of your tender unbitten lower lip like a bee sipping the honey of a fresh blown flower.. W shes to raise her face.] Sakuntala.-[Turns away her face] Behind the scences, Ruddy goose, take leave of your mate; for night is at hand. Sakuntala.- [In a hurry and confusion.] Descendant of Puru, surely the venerable Gautami is coming here to inquire after my health; conceal yourself behind the branches. King. I will [Stands concealing himself.]
[Then enter Gautami with a pot in her hand, and the two.companions of Sakuntala.] The two companions.-This way, venerable Gautami! Gautami.~[Approaching Saluntala.j My child, has the pain of thy limbs abated ? Sakuntala.-- Yes, there is a change (for the better). gautami | darbhodakena kusodakena, kusena ciptam yat jalam tena ityarthah ; nasti sravadha pauda़ा yasya tat niravadham pida़ाsunyam srana puvvat vagha dhatoh gurosca halah iti bhave ah | parinatah paripurvvat nameh tah ; samaptim gatah | abhipuvaiाt · bhauvadikat uksadhatoh lyap | lati uksati, liti ucancakara &c., luni srauksit | sakuntala | manorathasya visayibhute rajani dusyante sukhena cunayasena upanate upasthite sati katarabhavam salinatajaya na tyajasi prarthitamapi lajjamanyaram sat rajnah abhilasapuranat paranamukhamabhavah iti tatparyyam idanim anusayena pascattapena saha vighatitasya viyojitagya te santapah na, ucitah | " latabalavantarale sthita hai santapaharaka rajan tvaya saha punarapi samagamo me bhavisyati iti vyangah arthah | raja | [ purvvasthanamupetya sanisvasam ] vihanyate ebhiriti hi narthe kah vighnah ; vighnah vidyante yasu tah vighnavatyah prarthitasya arthasya vastunah sreyamsi bahuvidhani " siddhayah | Cf. "There is many aslip between the cup and the lin" Davand mayahi paksmalacya muhuh cangulisamvrtadharostham pratisedhacara viklavabhiramam amsa- vivarttimukham kathamapi unnamitam na cumbitam ||23 || padmani nevalomani santi anayoh iti pa le ( sidhmadibhyasceti lac ) tathokte aksini yasyah sa palaci . vahuvriho sac sitvat striyam nip, tamyah muhuh varamvaram angulibhih agrahaste samtatam sracchaditam adharasra srosthasca iti adharostham pranyangatvat ddandaikavadbhavah sratvosthayoh samase va pararupam vacyamiti pararupamekadesah yasmin tat, cumvanavaranaya karenacchaditasrama pratisidhasyam nisedhasya caraih vikra vyakulam abhiramam manoharagha, "mama manada mamalamiti samacarollapi " ityarthah, amse skandhe vivarttate cumbanam parihartum paravrttamityarthah yat tat amsavivartti, tat ("prakrantam prasiddhanubhutarthavisayastacchando yacchandopadanam napecate " ava tu anubhutartha- visayah tacchabdah )-mukham srananam kathamapi unnamitam cukhata mem uttolitam kintu na cumbita unnamanacumvanantarale gautamorupo mahan pratyuhah samupasthita iti vakyasammatih |
NOTES-ACT III. 127 -malabhari phoड़nam sripacchandasikam srasya namantaram | tallaksanam •visame masaja yamda guruceta sabhara yena tu malabharinauyam | Change of voice.- sraham mukham una mitavan na cumbitavan | priyaya adi paribhuktah upabhuktah pacat bhuktah iti snatanulipta vat purvakale- tyadina samasah tasmin srasmin latakunje ksanam sthasyami [sarvvati vilokya ] | sayya silayam (varttate ); nakheh nalinipate hastat bhrasta ' visabharanam iti srasajyamanecanah na saknomi || 24 || tasyah sariralulita puspamayi iya arpitah esa klantah manmayalekhah idam sunyadapi vetasaggrhat sahasa nirgantu tasyah | sakuntalayah sarirena nayena dena lulita viliड़िta parivadita glanimapadiveti yavat puspamayo pusparacita iyam sayya sayanam silaya harsadi varttate iti sesah, nakhaih kararuhaih nalinipave padmapatre arpitah nyastaksarah esah klantah suskaprayah manmathalekhah bhavabhivyanjika pavika ; hastat tasyah karat bhrasta patita idam visambhara lavalava iti pajamane ebhih priyasambanvibhih akrsyamane iksane navane yasya sah aham sunyadapi priyahinat - nisphalavasthana- diti bhavah vetasaggrhat vani kunjat sahasa jhatiti nirgantu na saknomi | Change of voice. - pasajyamanecanena sakyate na maya | akase - rajan, - sayantane savanakarmani sampravrtte, hutasanavatom vedim paritah 'ayastah bhayamadadhanah sanyapayodakapisah pisitasananam chayah bahudha caranti || 25 || sayam bhavamiti sayantanam ( sayamiti sravyayat vyal tuda़ाgamasca tanat va ) tasmin savanakarmani yajnakarmmani sampravrtte barakhe sati, hutasanah agrayah vidyante asyam prati hutasanavatau tam agnisanatham vedim paritah (abhitah paritah samayanikasaksa pratiyoge'pi iti dvitiya ) | yajanavedyah samantat prayastah ( pra + s + kta ) viciptah, bhayam pradadhanah samyamjanayantya sabhyayam rajanimukhe ye payodah meghah taddat kapisah pingalevarnah, pisitam sramamamsam asanam yesam tesam pisitasananam racasanam chayah, vihayasa caratam racasam prativimbani vahudha caranti | chaya suyyaipriya kantih prativimvamanatapa ityamarah | Change of voice. - prayastabhih padadhanabhih kapisabhih chayabhih cayryate | ayamiti sambhume hiruktih | gautami| e'i kusodakera dbara tomara sarira pirasun'ya ha'ibe [ sakuntalara mastake jala chita'iya diya ] bane bela sesa ha'iyache; esa parnakutire ya'i [ gamana karite lagilena ] | sakuntala | [ sbagata ] hrdaya, yakhana manorathera bisaya se'i narapatike anayase
pa'ile takhana lajjaya katarata parityaga karile na, eksane pascattapera sahita taha ha'ite biyukta ha'iya kena sattapta ha'itecha ? [ du'i eka pada gamana kariya prakasye ] he, santapaharaka latakunja eksane bidaya grahana karitechi, abara tomake upa- bhoga kariba | [ anasuya prabhrtira sahita duhkhe niskranta ha'ilena ] raja| [ purbbasthane gamana kariya| nisbasatyagapurbbaka ] abhista bastura sid'dhite kata'i bighna| ami angulidbara abrtostha, "na na" e'irupa nisedhaksara uccarana- kariya byakulata prapta o manohara, skandhadese parabarttita, pasula ksira se'i anana konarupe uttolana kariyachilama kintu cumbana kari na'i | eksane kothaya ya'i ! athaba priya kartrka paribhukta o tyakta e'i latakunje'i muhurttakala abasthana kari - [ sakala dike abalokana kariya ] | tahara sarirasansparse snaniprapta puspa nirmita e'i sayya silatale rahiyache, nakhera dbara padmapare likhita e'i madanalekha suska praya ha'iya pariya rahiyache| tamhara hastabhrasta e'i mrnalabalaya patita ache, e'irupe akrstacaksuh ha'iya ami priyahina e'i tesakunja ha'ite sahasa nirgata ha'ite paritechi na | akase-rajana-sandhya kalera yajna arad'dha ha'ile hutasanasanatha e'i bajana- bedira caturddike biksipta, bhayotpadaka, sandhya meghasamuhera haya pingalabarna pisitasana raksasaganera chaya nanarupe bicarana kariteche | raja| e'i ami asilama [ niskranta ] trtiya anka samapta | Gautami.-Your body will be free from all ailments by this water (thrown on you by the ) - kusagrass. [Sprinkles Sakuntala or the head]. My child the day is drawing to its close: come, let us go to the cottage. [ They all go away]. Sakuntala - [ Aside ]. My heart, when the object of your desire I came easily within (your reach), you could not shake off your shyNow you have been separated with remorse, why is this anguish? [Walking a few steps and stopping, aloud]. Bower of creepers, the soother of my anguish, I take leave of you now ; 1 shall come to you again for enjoyment. [Exit with others in Sorrow. ] King. - [ Returning to his former seat, with a sigh]. Alas! the accomplishment of our desires is beset with obstacles and difficulties.
[5] pa- rina- nana 33 Jav 5. ra e'i -NOTES - ACT IV. 129 The face of that maiden of beautiful eyelashes, the lips wherein she covered again and again by her fingers, which was turned away on one shoulder, and which looked exquisitely beautiful though a little flurried when uttering the words of refusal, that face I raised but did not kiss. Where shall I go now? I will stay for a moment in this arbour of creepers which was used and now left by my beloved one. [Looking on all sides]. Here on this slap of stone is her bed of flower crushed and withered by her (burning) frame. Here is the faded love-letter written on the lotus-leaf with her nail. And here is the bracelet of lotus-stalk fallen from her arms. My eyes being rivetted on these objects, I cannot quickly quit this bower of cane, though it is dreary and lonely, ( being left by my love). A voice in the air. O king, just as our evening sacrificial rites have begun, the shadows of demons reddish and brown as evening clouds, spreading all around the altar with its sacred fire, and giving rise, in many ways, to our fear, are moving about.. King.-I am coming, I am coming. [Exil] End of the third Act.