Abhijnana Sakuntalam (with translation and notes)

by Bidhubhusan Goswami | 1916 | 117,274 words

The Abhijnana Shakuntalam by Kalidasa, a court poet of Vikramaditya who likely thrived in the fifth century A.D. This edition includes the Sanskrit text, notes and English translation....

Chapter 7 - Saptama-anka (saptamo'nkah)

Warning! Page nr. 162 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ramatsyah krno varahasca narasimho'tha vamanah | rama ramasca krsnaca buddhah kalki saptamo'nkah | te dasa || varahapu0 tatah pravisatyakasayanena rathadhirudha़ी raja mataliya | raja | matale anusthitanideso'pi maghavatah satkriya- visesadanupayuktamivatmanam samarthaye | ayogya matalih | sammitam | ayusman ubhayamapyaparitosa samarthaye | viyogini prathamopakrtam marutvatah pratipacya laghu manyate bhavan | sambhavanaya hetoh ganayatyavadanavismito bhavatah so'pi na satkriyagunan (*) || 1 || raja | matale ma maivam | sa khalu manorathana- mapyabhumira visarjanavamarasatkarah | mama hi divaukasam avisale samaksa mahasanopavesitasya upajatiantargata prarthanamantikasya jayantamuddocya krtasmitena | malagrahanacchuka amrstavaco haricandananga mandaramala harina pinadda || 2 || pasya matalih | kimiva nama ayusman amaresvarannarhati | 6 sukhaparasya irerubhayaih krtam tridivamuddhrtadanavakantakam | tava sarairadhunanataparvabhih purusakesarinasca pura nakhaih || 3|| nagani- anunanipa raja | atra khalu satakratoreva mahima stutyah || sidhyanti karmasu mahatsvapi yanniyojyah .. sambhavanagunamavehi tamisvaranam sambhavana basanayam gaurane dhyana karmani tyajayah avadanatositah iti kvacit pathah | vasantatilaka * << sabakah "

Warning! Page nr. 163 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

r kalki 1 || jayah divi nyayapatha yastu anu naksatramandale drsyata maravari ratri hava vipathaga tu sa | rayama yotisa sarva parivahastana sammatah || visnupurana yanmaya nigudhatatvam nayavale videsoma raya tavanubhavoyamavada saptamo'ngah| 135 arthantaranyaso raya kim vabhavisyadarunastamasam vibhetta kiratarjuna kamahamane'thantisyasa arunah catana gharitancet sahasrakirano dhuri nakarisyat || 4 || - gaurava prataro matalih | sadrsamevaitat | stokamantaramatitya | ucyata tih itah pasya nakaprsthapratisthitasya saubhagya matmayasasah | cala ayusman Mojob. upaja vicchittisesah surasundarinam varnairami kalpalatamsukesu | udatalaka vicintya gautaksamamaryajatam (1) divauka mastvaccaritam likhanti ||5|| raja | matale asurasanpraharotsukena purvvedyurdivamadhi- rohata na laksitah svargamargah | katamasmin marutam pathi varttamahe | matalih | nisrotasam vahati yo gaganapratistham vasanatilaka udalalako 'jyotimsi varttayati ca pravibhaktarasmih | tasya dvitauyaharivikramanista maska 2 vayorisam parivahasya vadanti margam (1) || 6 || 4 raja | matale atah khalu savahyantahkarano mama- | rathangamavalokya | meghapadavimavatirno khah | ntaratma prasidati | rathangamavalokya | matalih | kathamavagamyate | raja | ayamaravivarebhyascatakairnispatadbhir malinivrtama kavyala haribhiracirabhasam tejasa canuliptaih | (1) arthavandhamiti pathah vahusu pustakesu drsyate | (3) tasya vyapetaranasah pravahasya vayoh margo dvitiya harivikramaputa esah | iti va pathah | 4 bahyakaranani jatindrani karmandriyaniva ) antahkarananeca citra, buddhi ahankarajanana ) indrayate sruyamanam padam pratyekam sangacchate

Warning! Page nr. 164 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

avagahana 'ya samudranasraman hemakuta hemavata pare kimpurusa smrtam || 136 srabhijnanasakuntalam | gatamupari ghananam varigarbhodaranam gamane pisunayati rathaste sikara klinnanemih || 7 || mula matalih | ksanadayusman svadhikarabhumau varttisyate | raja | adho'valokaya | matale vegavataranadascaryadarsanah- samlaksyate manusyalokah | yathahi sailanamavaromitiva sikharadunmajjatam medini sardulavikriditam utpreksa parnabhyantaralonatam vijahati skandhodayat padapah | santanastanubhavanastasalila vyakti bhajantyapagah (1) kenapyatksapateva pasya bhuvanam matparsvamaniyate || 8 || sadhu drstam | savahumanam vilokya | 'aho udara- matalih | ramaniya prthivi | purvaparitaya samudayokhagadah dinana raja | matale katamo'yam puvipara samudravagadhah kanaka- kuma pravistah rasanisyandi sandhya iva meghaparighah sanumanalokyate | matalih | ayusman esa khalu hemakuto nama kimpurusa parvvatastapasam siddhiksetram | pasya anustup svayambhuvanmariceryah prababhuva prajapatih | brahma ka putra kapuyepa surasuraguruh so'tra sapatnika stapasyati || 8 c.B. pratibaddhati hisreyah pujyapujavyatikramah raja | tena hi sranatikramaniyani sreyamsi | prada- ksinikrtya bhagavantam gantumicchami | matalih | prathamah kalpah | natye navatoryo | mukhya salpa (1) sandhanam tamubhaganasta salila vyaktya vrajantyapagah | iti pathantaram |

Warning! Page nr. 165 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

. ditam sriparautaya jivana kuma tikramah sama +dasa o adhere. setavara lasvabalanitambesu raghuvamsa 6665 samdrsta kusuma sayanani apamana saptamo'nkah | 2 .09 . latamananocitah sa kesa . | raghuvamsa 2 sarga 80 raja | savismayam | 131 viseso upodasabda na rathanganemayah pravarttamanam na ca drsyate rajah | vamsasya abhutalasparsataya nirundhatastavavatirno'pi ratho na laksyate || 10 || ghrtah krtah matalih | etavaneva satakratorayusmatasca visesah | raja | matale katamasmin pradese maricasramah | matalih | hastena darsayan | A upalaksita iti sesah valmikardanimagnamurttirurasa, sandasta sarpatvaca (1) sardulavikri- kantha jornalatapratanavlagyenatyartham sampoda़िtah | ditam ammavyapi sakuntanauda़nicitam bibhranjatamandalam upama vastanana 3 yatra sthanurivacalo munirasavabhyarkavimvam sthitah || 11 || raja | namaste kastatapase | matalih | samyata pragraha ratham krtva | maharaja etau aditi- parivarddhitamandaravrksam prajapaterasramam pravistau khah | raja | svargadadhikataram nirvrtisthanam | amrtaida- miva avagadho'smi | 1 1-42: matalih | ratham sthapayitva | avataratyayusman | avatarati ka navetyarthah raja | sravatauyyam | matale bhavan kathamidanima 'avatarisyatiti vatisyate itila vak sesah| matalih | samyantrito maya rathah | tatha krtva | ita ayusman | rsinam tapovanabhumayah | parikramya | raja | namnu vismayadavalokayami | (1) uragatvagbrahma svantarah | iti pathabhedah | drsya ntamatrabhavata- 3 arkasya bimbamabhilaksyamyarka bimbam IC.P.- abhisayammagha 11 R. 2128 abhicaidyam madhau 21

Warning! Page nr. 166 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

2 adhyaya phalapadana 138 abhijnanasakuntalam | vartanamdharana abhyasta vidyamana prananamanilena vrttirucita satkalpahate vane sardulavikridita surama iti vaktavya pratiyamana parisamkhya toye kancanapadmarenukapise dharma ! bhiseka kriya | vyatirekah dhyanam ratnasilatalesu vibudhastroma vidhau samyamo 2. ani kalpavrksadonam karanani sane sata tatkayamane vaktavyam tadviyanala prana vrddhi titva ghulanamati mala- -prakrti etaya vaitanivasinam tapasvinam | yatisayo vyajyate | iti raghababhattah | vardhanesila yat kanksanti tapobhiranya munayastasmimstapasya ntyami || sthana pamgamityartha matalih | utsarpini khalu mahatam prarthana | parikramya | abhilasa akase | aye vrddhasakalya kimanutisthati bhagavan maricah | [srutimabhiniya ] kim vravausi daksayanya pativrata dharmadhikrtya prstastasyai maharsipatnisahitaye kathayatoti | raja | karnam datva | aye pratipalyavasarah prastavah | pratiksyah |12 || matalih | rajanamavalokya | asminnasokavrksamule tavat astamayusman yavat tvamindragurave nivedayitumanta ranvesau bhavami | maricaya kasyapaya sthitah | raja | yatha bhavan manyate | matalih | ayusman sadhayamyaham | niskantah | . raja | nimittam sucayitva | arthantaramanorathaya nasamse kim baho spandase tatha| anustap nyasah purvvavadhiritam sreyo duhkham hi parivarttate || 13 || tira krta nepathye ma kkhu cavalam karasu | kadam gado evva attano paidim | (1) karnam datva | - abhumiriyamavinayasya | raja | . ko nu khatvesa nisidhyate | sabdanusarenavalokya | savismayam | aye ko nu khalvayam anubadhyamanastapasvinibhyam abalasattvo balah | krcchadanugamyamanah (1) ma khalu caupalam kuru | katham gata eta catmanah prakrtim | kaisa apane svabhava para ho gaya hai| Gurukul Kangri Collection, Haridwar. Digitized By Siddhanta eGangotri Gyaan Kosha

Warning! Page nr. 167 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

kaujita anustup 12 || saptamo'nkah | ayathatatham srarddhapotastanam maturamai klista kesaram | prakrauda़िtu simhasisu balatkarena karsati || 14|| tatah pravisati yathanirdvistakamma tapakhinobhyam balah | balah | jimbha simha dantai de ganaista m | (1) vipresi | 138 prathama | avinoda kim no avanivvisesani sattani hanta vaddhai de samrambho | thane kkhu savvadamani ttikidanamahe si | (2) isija roga raja | kim nu khalu bale'smin aurasa iva putra snihyati me manah | nunam sranapatyata mam vatsalayati | dvitiya | aisa kkhu kesarini tumam lankeda jai se puttaam sana muncesi | (3) balah | sasmitam| sramha he bali kkhu bhodo mhi | (4) aram darsayati | raja | mahatastejasi bijam balo'yam pratibhati me | anara pratibhati me | anustupa sphalingavasthaya vahniredhapeksa iva sthitah || 15|| (1) jrmbhakha़ simha dantamste gadyayisyami | upama (2) avinita kimno'patyanirvvisesani satvani viprakarosi | inta baite te samrambhah | sthane khalu rsijanena sarvvadamana iti krtanamadheyo'si | (3 sahako esa khalu kesarini tvam langhate yadi asah putrakam na muncasi | ( 4 ) ammahe valiyah khalu bhito'smi | (4)

Warning! Page nr. 168 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

140 abhijnanasakuntalam | prathama | vaccha edam balamaindaam muncasu avaram de kola- daissam | (1) balah | kahim desu gam | hastam prasarayati | (2) raja | katham cakravarttilaksanamapyanena dhayyate | tathahyasva . upama pralobhya vastu pranayaprasarito vibhati jalagrathitangah karah | lama di hui vamsastha laksya patrantaramiddharagaya navosasa * bhinnamivaikapankajam ||16|| janaviyatah parasyam nirantara santistah itaretarantarata dvitiyo suvvate na sakko eso vasramettena viramaviddhum gacchasu tumam mamakerae uda़e makkandeyassa isikumaraaka vasmacittisri mittisramorao citthai tam se uvaharasu | (3) prathama | taha | niskanta | (4) tapasim vilokya hasati | dustaya balaya raja | sprhayami khalu durlalitayasmai | svabhavoktih sralaksyadantamukulana nimitta ha ser 0 vasantatilaka avyaktavarnaramaniyavacah pravrttin | vagvyapasuna srankasrayapranayinastanayan vahanto bahubihih bridimga bha dhanyastadangarajasa malinobhavanti || 17|| tapasi | hou | na mam amgane i | parsvamavalokayati | (5) (1) vatsa etam balamrgendra munca aparam te kroda़nakam dasyami | (2) kuva dehi tat | (3) suvrate na sakya esa vanma dekha viramayitum | gaccha tvam madiye utaje markandeyasya rsikumarasya varnacivito mrttikamayura tisthati tamasmai upahara | (4) tatha | (5) bhavatu na mamayam ganayati | * navosaya iti nyayapancananacaranah |

Warning! Page nr. 169 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ca 236|| 11- satvanam praninam su (asrayah ) sukhah sukhayatiti surakah ca athava sava satvagunasya samsrayena sukhasukhakara, nandanapaksa satvanam praninam samvega chayadina sukhah sukhakarah rahasadibhya uparamah saptamo'nkah 141 ko ettha isikumaranam | rajanamavalokya | bhaddamuha ehi dava mocesu imina dummograhatthaggana dimbhalolae vahipramanam 'balamaindanam | (1) raja | upagamya | sasmitam | ayi bho maharsiputra | evamasramavirunghavrttina samyamah kimiti janmatastvaya | rathoddhata himsayamadivata 2 2 | sattvasamsrayasugno'pi dusyate krsnasarpasinaneva candanah || 18 || tapasau | bhaddamuha rahu srasram isikumarasra | (2) sthana- raja | akara mattasam cestitamevasya kathayati | pratyayatt vayamevamta kinah | yathabhyarthitamanutisthan | balasparsamupalabhya | atmagatam | anena kasyapi kutlankarena sprstasya gatresu sukham mamevam | upajati kam nirvrtim cetasi tasya kuyyad yasyayamangat krtinah prarudhah || 18 || ananda pranbhavatah tapasi | ubhi nincesi | accha risram pracchariyam | (3) raja | sraya kimiva | tapasi | imasta balagrasta ruvasamvadini de aidi tti vimhavia mhi | avariidasta vide srappada़िlamo samvrtto | (4) (1) bhavatu na mamayam ganayati | ko'va rsikumaranam | bhadramukha ehi tavat mocaya anena dumpracahastagrahena dimbhalaulaya vadhyamanam balamrgendram | (2) bhudramukha nahi prayam rsikumarakah | saumyadarsana, (3) srathavyam srasravyam | (4) asya balakasya rupe samvadinau te srakrtih iti vismitasmi | aparicita 4 khapi te apratilomah samvrttah | * candanamiti kacit pathah | 3 spena akrtya sava date ya rupam samvadati, anukaroti ya sa rupa samvadini akrtilacya 4 apratikula "ac pratyanvavapurvati samalomatah iti acpratyaye apratiloma a Collection, Haridwar. 'Digitized By samtasvarthadapatanadargha .

Warning! Page nr. 170 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

15 ravavalasya asramasadbhavasamgatiyamta atiti ra niyatavyavah sthitam eka pativratam yesu tani tara mulani nistai kapativratani iti pathe tu nitta bhartrsusrusana- para eka pativrata yesu abhijnanasakuntalam | 142 raja | balakamupalalayan | na cemma nikumaro'yam atha ko'sya vyapadesah | vyapadisyamta khyapyate aneneti vyapadesa kulam kula tapasim | puruvamso | (1) raja | sratmagatam | kathamekanvayo mama | atah khalu madanukarinamena matrabhavato manyate | astyetat pauravanamantyam kulavratam | ksatriyana vanaprasthasramo ' malabhari bhavanesu rasadhikesu purva ksitiraksarthamusanti ye nivasam | nya -ni niyataikayativratani pascat tarumulani grhibhavanti tesam ||20 || prakasam | na punaratmagatya . manusanamesa visayah | svagatya padacarana rathena va tapasi | jaha bhaddamuhom bhagai | sraccharasambandhena imassa jagani ettha de guruno tavovane pasuda | (2) raja | apavartham | hanta dvitiyamidamasajananam | prakasam | sa tatrabhavati kimakhyasya rajarseh patni tapasi | ko tasjha dhammadarapariccaino nama kittidum cintissadi | (3) raja | svagatam | iyam khalu katha mameva laksyikaroti | yadi tavadasya sisornamato mataram prcchami | athava anaryah paradaraprcchavyaparah | (1) puruvamsah | (2) yatha bhadramukhi bhagati | srapsarahsambandhena asya janani aba devaguri tatheti sesah posane prasuta 1 (3) kastasya dharmmadaraparityaginah nama samkirttayitum cintayisyati | * sudhasitesu iti kvacit pathah |

Warning! Page nr. 171 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

tra bhusana i yamo ' ||20|| 1 : saptamo'nkah pravisva mrnmayurahasta | tapaso | savvadamana mauntalavam pekkhasu | (1) sadrstiksepam| kahim va me ajju | (2) valah | ubhe | namasarismena vancio madavacchalo (3) 143 dvitiya | vaccha imasta mittisramoraasta rammattanam pekkhasu tti bhanido si | (8) raja| catmagatam| kimva sakuntaleti srasya maturakhya | santi punarnamadheya madrsyani | api nama mrgatrsnakeva nama- matraprastavo me visadaya kalpate | ullekhah kathana balah | ajjue rasrai me eso bhahamorao | (5) | kraudana kamadate | prathama | vilokya soddegam | sramha he rakkha karanda mani- bandhe se gadisaha |() raja | alamavegena | nanu idamasya simhasavavimaddat paribhrastam | sradatumicchati | ubhe | ma kkhu edam avalambitra | kaham gaho aipa | (7) (1) sarvadaman sakuntala va preksakha | (2), kuva va me mata | 3 ) namasadrsyena vascito manravatsalah | (4) batsa asya mrttika mayuramya ramyatvam precakha iti bhanito'si | (5) matah rocate me nsa bhadramayurah | (5 ammahe racakara gadha़ ke manibandhe yasya na drsyate | (0) calam khalu etada va lamba | katham grhitamanena |

Warning! Page nr. 172 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

. 144 abhijnanasakuntalam | raja | kimartham pratisiddhah smah | prathama | sunau mahabhasra | esa avaraia nama omahi imasta jadakammasamay bhasravada morona dikha| edam kila matapitara appanam a vajji avaro bhumipaड़िsram gna genahai | (1) raja | atha grhnati | prathama | tado tam mappo hoda damsai | (2) raja | bhavatibhyam kadacidasyah pratyaksikrta vikriya | ubhe | aneaso | (3) raja | saharsam | srabhagatam | kathamiva sampurnamapi me manoratham nabhinandami | balam parisvajatam | dvitiya | suvvade emu imam buttanh nisramavyavucae mauntalae nivedemha | ( 4 ) niskante | balah | muncasu mam java ajjue sasrasam gamissam | (5) raja | putraka maya sahaiva mataramabhinandisyasi | | (1) srnotu mahabhagah | esa aparajita nama srosadhih asya nataka- samaye bhagavata marodhena datta | esam kila matapitarau sraganam ca varjyavitva aparo bhumipatitam na grhnati | (2) tatastam maryo bhutva dasati | (3) anekasah | (4) mutrana ehi imam vrttantam niyamavyaprtayai sakuntalaye nivedayasah | (5) mukha mam yavanmatuh sakasam gamisyami |

Warning! Page nr. 173 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1 ekam deni sarpakararaksita kesavositabhurta kavariyandhananisedhata dharatiya sa ekavenidhara saptamo'nkah | balah | mama kva tado dusmanto ga tumam | (1) raja | sammitam | esa vivada eva pratyayayati | tatah pravisatyekavenidhara sakuntala | sakuntala | 145 vicarakale vi paidityam savvadamagasta srasahim sunisra na me ama grasi attano bhagraheesa | hava jaha manumaie acakvi taha sambhavau edam | (2) raja | sakuntalam vilokaya | aye seyamatrabhavato sakuntala | yesa vasane paridhumare vasana niyamatamamukhi dhrtaikavenih | pratiniskarunasya suddhasola mama daugham virahavratam vibhartti || 21 || pascattapavivanam rajanam drstा | sakuntala | gana kva annautto visra | tado ko eso dani kiarakva mangalam daracam me gattasamsaggena dusei | (3) balah | mataramupetya | ajju e eso ko vi purisa sam putra tti sralingai | (x) raja | priye krauryamapi me tvayi prayuktam anukulapari- gramam samvrttam yadahamidanim tvaya pratyabhijnatamatmanam pasyami | tvam yadagatasi tada maya na pratyabhisatasi | aham punaragatastvasa pratyami (1) mama khalu tati dusyantah na tvam | jnata ityanukulaparinamata (2) vikarakale'pi prakrtistham sarvvadamanasya cosadhim srutva na me pa asodatmano bhagadheyesu | athava yatha sanumatya bakhyatam tatha sambhavyate etat | (3) na khalu ayryapurva duva | tatah ka esa idanom krtaraksamangalam darakam me -gavasamsargena dusayati | (4) matah esa ko'pi puruso mam putra iti pacingati |

Warning! Page nr. 174 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pratyadina pratyakhyanena va loka (vyalikantvapriyante ) vibhivam duhkhamiya 2 arthabhyam yatvadyamekavakyatvaditi yata raghava mattenokatantravicarasaala abhijnanasakuntalam | 1 .46 vayasya minnatva svata svabhasate| ekavakyatvasthapanaprayasa kastakalpanasadhyasya . ata eva natra nidarsanalankarah kimtu sakuntali | sratimam | hisraa assamasu | paricatta- maccharena anusrampitra mhi devena | ajjautto kkhu eso | ( 1 ) raja | priye drstantah smrtibhitra mohamamo diya pramukhe sthitami me sumukhi | arya uparagante sasinah samupagata rohino yogam || 22 || sakuntala | jeda ajjautto | bhaddhomkte vaspakanthi viramati | (2) raja | sundari vakyasya hetutvenopa vaspena pratisiddhe'pi jayasabde jitam maya | anustup nyasatkavyalingah yatte drstama samskarapatalosthaputam mukham || 23 || balah | ajjue ko emo | (1) sakuntala | vaccha de bhanaheai puccha su | (4) raja | sakuntalayah padayoh pranipatya | sutanu hrdayat pratyadesavyalikamapetu te darahiae arthantisyasah kimapi manasah sammoho me tada balavanabhut | hame E prabalatama sameिvamprayah subhesu hi vrttayah sranamapi sirasyandhah ciptam dhunotyahisankaya || 24 || sakuntala | uttara ajjautta gana me surisrapaड़ि lala se namki meri (1) hrdaya putrah khalu esah | svasihi | parityatamatsarena anukampitasmi devena | barsah (2) nayatu srayryaputrah | (3) masah ka esah | (4) vatsa taba bhagadheyani prscha |

Warning! Page nr. 175 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

marya ala dhyayana || L saptamo'nkah | 147 bandha puraki tesu dinahesu parinamamuham srasi jena sanu - kvoso vi srajjautto mai viraso samvrtto | (1) raja | uttistati | sakuntala | aha kaham srajjautte sumario dukkhabhai sraam jano | (2) raja | uddhrtavisadasalyah kathayisyami | mohanmaya sutanu purvvamupeksitaste vasantatilaka yo bacca vinduradharam paribadhamanah | tam tavadakutilapavilagnamadya yathoktamanutisthati | ghara vaspam pramrjya vigatanusayo bhaveyam || 25|| sakuntala | namamudram drstva | srajjautta edam tam angalisraam | (3) raja | asyanguliyakasyopalambhat khalu smrtirupalabdha | sakuntala | vimamam kiamgrena jam tada srajjauttasma pacca- anakale dullaham srami | ( 4 ) raja | tena hi rtusamavayacihna pratipadyatam lata kusumam | (1) uttisthatu srayryaputrah | nunam me sucaritapratibandhakam purakrtam tesu divase- purinyamamukham srasaudr yena sanukrosi'pi ayyapuvah mayi virasah samvrttah | (3) atha kasama puvena smrto duhkhabhagi srayam nanah | (3) papu etattadanguliyakama | (4) visamam krtamanena yattada parsvapuvasya pratyayanakale durlabhamasaut | * vasyavinduriti bahusu pathah |

Warning! Page nr. 176 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

148 abhijnanasakuntalam | sakuntala | gana se vissa sesi | srajjautti evva gam dhareu (1) tatah pravisati matalih || matalih | distaya dharmapatnosamagamena putramukhadarsanena ca `'ayusman varddhate | raja | prabhut sampaditasvaduphalo me manorathah | matale na khalu vidito'yamakhandalena vrttantah syat | matalih | sasmitam| kimosvaranam paroksam| ehyamyuman bhagavan marocaste darsanam vitarati | raja | sakuntale avalambatam putrah | tvam puraskrtya bhaga- cantam drastumicchami | sakuntala | hirisrami srajjauttena saha gurusamauvam gantum | (2) raja | ayi acaritavyamabhyudayakalesu ehi ehi | sarvve | parikramanti | tatah pravisati sraditya saimasanastho maricah | maricah | rajanamavalokya | daksayana atisayokyujjaipucasya te ranasirasya yamagrayayo vitarupakalamkara dusyanta ityabhihito bhuvanasya capena yasya vinivarttitaka jatam bhartta | vasantatilaka tat kotimat kulisamabharanam maghonah || 26|| (1) nasmin visvasimi | sraryaputra eva etad dharayatu | (2) niha mi srayryaputresa saha gurusamipam gantum |

Warning! Page nr. 177 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

saptamo'nkah | aditih | sambhavaniyanabhasa se aidau | (1) 148 matalih | srayusman etau puttraprautipisunenacaksusa divi- kasam pitaravasumantamavalokayatah | tavupasarpa | raja | matale etau prahur dvadasadhasthitasya munayo yattejasah karanam sadalavaka bharttaram bhuvanatrayasya susuve yadyannabhagesvaram | tri yasminnatmabhavah paro'pi purusascakre bhavayaspadam indra ' daksamarocisambhavamidam tat srasturekantaram || 27|| matalih | athakim | raja | upagama | ubhabhyamapi vasavanuyojyo dusyantah pranamati | maricah | vatsa ciram jiva prthivim palaya | aditih | vaccha appada़िraho hosu | (2) sakuntala | darasrasahia vo padavandanam karemi | (3) maraucah| vatse akhandalasamo bhartta nayantapratimah sutah | anustup asiranya na te yogya paulimosadrsau bhava || 28|| (1) sambhavanauyanubhava asya akrtih | ( 2 ) vatsa apratiratha | bhava | (3) darakasahita yuvayoh padavandanam karomi | ( 4 ) * atmabhuvah paro'pi iti pathah kvacit drsyate |

Warning! Page nr. 178 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

150 srabhijnanasakuntalam | avas aditih | jade bhattuni ahimatra ho | dohau vacchasro uhaakulanandano hou | uvavisaha | (1) savvem | prajapatimabhita upavisanti | marocah | ekaikam nirdisan | nidarsana distaya sakuntala sadhvi sadapatyamidam bhavan | anustup sraddha vittam vidhisceti dvitayam tat samagatam || 28 || raja | bhagavan pragabhipretasiddhih pascaddarsanam ato'purvah khalu vo'nugrahah | kutah pha khata hai ... atisaya udeti purvam kusumam tatah phalam ghanodayah prak tadanantaram payah | nimittanaimittikayoryam kramam tava prasadasya purastu sampadah || 3|| arthattasyasa matalih | evam vidhatarah prasidanti | vayam raja | bhagavan imamajnakarom vo gandharvena vivaha- vidhina upayamya kasyacit kalasya bandhubhiranitam smrti- saithilyat pratyadisan aparaddho'smi tatrabhavato yusmatsagotrasya kanvasya | pascat anguliyakadarsanat udha़puvim tadduhitara- mavagato'ham | tat citramiva me pratibhati | nidarsana yatha gajo neti samaksarupe tasminnatikramati samsayah syat | upajatipadani drstva tu bhavet pratitis tathavidho me manamo vikarah || 31 || 1) jate bharturabhimata bhava | sravasyam doghayurvatsa ubhayakulanandano bhavatu | upavisa |

Warning! Page nr. 179 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

maricah | saptamo'ngah | 151 vatsa alamatmaparadhasankaya | sammoho'pi tvayyupapannah sruyatam | raja | avahito'smi | maricah | yadeva apsarastirthavataranat pratyacavaiklavyam sakuntalamadaya menaka daksayanimupagata tadaiva dhyana- davagato'smi durvasasah sapadiyam tapasvini sahadharma- carinau tvaya pratyadista nanyatheti | sa cayam sranguliyaka- darsanavasanah | raja | socchrasam | esa vacanayammukto'smi | sakuntala | svagatam | ditthia akaranapaccadesi sa srajjaujjo | gahu sattam attanam sumaremi | srahava patto mae sa hi savo virahasusa hisrasrae na vidido jado sahihim mamdittha mhi bhattuno angulicam damsaidavvam tti | (1) maraucah| vatsa viditarthasi | tadidanim sahadharmacarinam prati na tvaya manyuh kayryah | pasya | sitara karane se pa sapadami pratidata smrtirodharuce bharttavyapetatamami prabhuta tavaiva | vasantatilaka chaya na murcchati malopa gare suddhe tu darpanatale sulabhavakasa || 32|| siyom ho atya yasa gana (1) dithya akarana pratyadeso na ayyaputrah | nahi satam sratmanam smarami | athava pratto maya sahi sapi virahagunyahrdayaya na vidito yatah sakhibhyam sandistaि bharte ' anguliyakam darsayitavyamiti |

Warning! Page nr. 180 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

152 raja | srabhijnanasakuntalam | yathaha bhagavan | maricah | vatsa kaccidabhinanditastvaya vidhivadasmabhir anusthitajatakami putra esa sakuntaleyah | pasya raja | bhagavan atra khalu me vamsapratistha | maricah | tathabhavinamenam cakravarttinamavagacchatu bhavan | bhavi kalamkararathe natavanastimitagatina tirna jaladhih pura saptaddopam jayati vasudhamapratirathah | sikharinivrttam pura ihayam sattvanam pramabhadamanat sarvvadamanah ....... punaryaya syatyakhyam bharata iti lokasya bharanat || 33 raja | bhagavata krtamamskare sarvvamasmin vayamasasmahe | aditih | bhasravam imae duhiumanorahasampattie ko vi dava sutravittharo karoau | duhiuvacchala menaa iha evva uvacaranti citthai | (1) sakuntala | atmagatam ' magogasram me bhaniam bhasravadoe | (2) maricah | tapahprabhavat pratyaksam sarvvameva tatrabhavatah | raja | atah khalu mama anatikruddho munih | (1' bhagavan anaya duhitrmanorathamampattya kakhipi tavat srutavistarah kiyatama duhitrvatsala menaka ihaiva upacaranti tistati | (2) manogatam me bhavitam bhagavatya |

Warning! Page nr. 181 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

135 saptamo'nkah | 113 maricah | tathapyamau priyamasmabhirapastavyah | kah ko'tra bhoh | pravisya sisyah | bhagavan srayamasmi | maricah | galava idanimeva vihayasa gatva mama vacanat tatrabhavate kanvaya priyamavedaya yatha putravati sakuntala tacchapanivrttau smrtimata dusyantena pratigta hoteti | sisyah | yadajnapayati bhagavan | niskantah | maricah | vatsa tvamapi svapatyadara sahitah (1) sakhyu- rakhandalasya rathamaruhya rajadhanim pratisthasva | raja | yadajnapayati bhagavan | maricah | srapica tava bhavatu vida़ौjah prajyadrstih prajasu malinivrttam tvamapi vitatayajnah svarginah pronayalam | (2) yugasataparivattanivamanyonyakkrtyair nayatamubhayalokanugrahaslaghaniyaih || 34 || raja | bhagavan yathasakti sreyase yatisye | maricah | kinte bhuyah priyamupaharami | raja | atah paramapi priyamasti | yadi bhagavan prasannah priyam karttamicchati tarhidamastu | (1) sapatyadarasahitah iti pathantaram | (2) prausnayasva iti kacit pathah | * prastavya iti patho na samaka | arthasangateranupapatteh | ·

Warning! Page nr. 182 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

154 . rucira abhijnanasakuntalam | bharatavakyam | pravarttatam prakrtihitaya parthivah sarakhati srutamahatam mahiyyatam | (1) mamapi ca ksapayatu naulalohitah punarbhavam parigatasaktiratmabhuh || 35|| niskantah sarvve | Y (1) mahiyasam | mahiyatam | na hiyatam | iti pathabhedah | ko . to kartala ist. mini - quzz vi .4.5- sane, ko 1 va9ce 9827. pra .ka. (sam .)-18 46 (2515 ) " " ,,(864 ) ru . ti | p-5.9.25 -92 42 19266) z to 4.1. (17.1) 9823 (5.3) 11+1.21 (2) 2-2 1-242 e. sam . 18 51 (992) • hi (le ) 183 (1225 ) fu. 5. 2. (que 0) se . pra . para 18 3 0 (rti .sa ) ma. ma 131 (kisa ) in 2992 J.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: