Abhijnana Sakuntalam (with translation and notes)
by Bidhubhusan Goswami | 1916 | 117,274 words
The Abhijnana Shakuntalam by Kalidasa, a court poet of Vikramaditya who likely thrived in the fifth century A.D. This edition includes the Sanskrit text, notes and English translation....
Chapter 7 - Saptama-anka (saptamo'nkah)
ramatsyah krno varahasca narasimho'tha vamanah | rama ramasca krsnaca buddhah kalki saptamo'nkah | te dasa || varahapu0 tatah pravisatyakasayanena rathadhirudha़ी raja mataliya | raja | matale anusthitanideso'pi maghavatah satkriya- visesadanupayuktamivatmanam samarthaye | ayogya matalih | sammitam | ayusman ubhayamapyaparitosa samarthaye | viyogini prathamopakrtam marutvatah pratipacya laghu manyate bhavan | sambhavanaya hetoh ganayatyavadanavismito bhavatah so'pi na satkriyagunan (*) || 1 || raja | matale ma maivam | sa khalu manorathana- mapyabhumira visarjanavamarasatkarah | mama hi divaukasam avisale samaksa mahasanopavesitasya upajatiantargata prarthanamantikasya jayantamuddocya krtasmitena | malagrahanacchuka amrstavaco haricandananga mandaramala harina pinadda || 2 || pasya matalih | kimiva nama ayusman amaresvarannarhati | 6 sukhaparasya irerubhayaih krtam tridivamuddhrtadanavakantakam | tava sarairadhunanataparvabhih purusakesarinasca pura nakhaih || 3|| nagani- anunanipa raja | atra khalu satakratoreva mahima stutyah || sidhyanti karmasu mahatsvapi yanniyojyah .. sambhavanagunamavehi tamisvaranam sambhavana basanayam gaurane dhyana karmani tyajayah avadanatositah iti kvacit pathah | vasantatilaka * << sabakah "
r kalki 1 || jayah divi nyayapatha yastu anu naksatramandale drsyata maravari ratri hava vipathaga tu sa | rayama yotisa sarva parivahastana sammatah || visnupurana yanmaya nigudhatatvam nayavale videsoma raya tavanubhavoyamavada saptamo'ngah| 135 arthantaranyaso raya kim vabhavisyadarunastamasam vibhetta kiratarjuna kamahamane'thantisyasa arunah catana gharitancet sahasrakirano dhuri nakarisyat || 4 || - gaurava prataro matalih | sadrsamevaitat | stokamantaramatitya | ucyata tih itah pasya nakaprsthapratisthitasya saubhagya matmayasasah | cala ayusman Mojob. upaja vicchittisesah surasundarinam varnairami kalpalatamsukesu | udatalaka vicintya gautaksamamaryajatam (1) divauka mastvaccaritam likhanti ||5|| raja | matale asurasanpraharotsukena purvvedyurdivamadhi- rohata na laksitah svargamargah | katamasmin marutam pathi varttamahe | matalih | nisrotasam vahati yo gaganapratistham vasanatilaka udalalako 'jyotimsi varttayati ca pravibhaktarasmih | tasya dvitauyaharivikramanista maska 2 vayorisam parivahasya vadanti margam (1) || 6 || 4 raja | matale atah khalu savahyantahkarano mama- | rathangamavalokya | meghapadavimavatirno khah | ntaratma prasidati | rathangamavalokya | matalih | kathamavagamyate | raja | ayamaravivarebhyascatakairnispatadbhir malinivrtama kavyala haribhiracirabhasam tejasa canuliptaih | (1) arthavandhamiti pathah vahusu pustakesu drsyate | (3) tasya vyapetaranasah pravahasya vayoh margo dvitiya harivikramaputa esah | iti va pathah | 4 bahyakaranani jatindrani karmandriyaniva ) antahkarananeca citra, buddhi ahankarajanana ) indrayate sruyamanam padam pratyekam sangacchate
avagahana 'ya samudranasraman hemakuta hemavata pare kimpurusa smrtam || 136 srabhijnanasakuntalam | gatamupari ghananam varigarbhodaranam gamane pisunayati rathaste sikara klinnanemih || 7 || mula matalih | ksanadayusman svadhikarabhumau varttisyate | raja | adho'valokaya | matale vegavataranadascaryadarsanah- samlaksyate manusyalokah | yathahi sailanamavaromitiva sikharadunmajjatam medini sardulavikriditam utpreksa parnabhyantaralonatam vijahati skandhodayat padapah | santanastanubhavanastasalila vyakti bhajantyapagah (1) kenapyatksapateva pasya bhuvanam matparsvamaniyate || 8 || sadhu drstam | savahumanam vilokya | 'aho udara- matalih | ramaniya prthivi | purvaparitaya samudayokhagadah dinana raja | matale katamo'yam puvipara samudravagadhah kanaka- kuma pravistah rasanisyandi sandhya iva meghaparighah sanumanalokyate | matalih | ayusman esa khalu hemakuto nama kimpurusa parvvatastapasam siddhiksetram | pasya anustup svayambhuvanmariceryah prababhuva prajapatih | brahma ka putra kapuyepa surasuraguruh so'tra sapatnika stapasyati || 8 c.B. pratibaddhati hisreyah pujyapujavyatikramah raja | tena hi sranatikramaniyani sreyamsi | prada- ksinikrtya bhagavantam gantumicchami | matalih | prathamah kalpah | natye navatoryo | mukhya salpa (1) sandhanam tamubhaganasta salila vyaktya vrajantyapagah | iti pathantaram |
. ditam sriparautaya jivana kuma tikramah sama +dasa o adhere. setavara lasvabalanitambesu raghuvamsa 6665 samdrsta kusuma sayanani apamana saptamo'nkah | 2 .09 . latamananocitah sa kesa . | raghuvamsa 2 sarga 80 raja | savismayam | 131 viseso upodasabda na rathanganemayah pravarttamanam na ca drsyate rajah | vamsasya abhutalasparsataya nirundhatastavavatirno'pi ratho na laksyate || 10 || ghrtah krtah matalih | etavaneva satakratorayusmatasca visesah | raja | matale katamasmin pradese maricasramah | matalih | hastena darsayan | A upalaksita iti sesah valmikardanimagnamurttirurasa, sandasta sarpatvaca (1) sardulavikri- kantha jornalatapratanavlagyenatyartham sampoda़िtah | ditam ammavyapi sakuntanauda़nicitam bibhranjatamandalam upama vastanana 3 yatra sthanurivacalo munirasavabhyarkavimvam sthitah || 11 || raja | namaste kastatapase | matalih | samyata pragraha ratham krtva | maharaja etau aditi- parivarddhitamandaravrksam prajapaterasramam pravistau khah | raja | svargadadhikataram nirvrtisthanam | amrtaida- miva avagadho'smi | 1 1-42: matalih | ratham sthapayitva | avataratyayusman | avatarati ka navetyarthah raja | sravatauyyam | matale bhavan kathamidanima 'avatarisyatiti vatisyate itila vak sesah| matalih | samyantrito maya rathah | tatha krtva | ita ayusman | rsinam tapovanabhumayah | parikramya | raja | namnu vismayadavalokayami | (1) uragatvagbrahma svantarah | iti pathabhedah | drsya ntamatrabhavata- 3 arkasya bimbamabhilaksyamyarka bimbam IC.P.- abhisayammagha 11 R. 2128 abhicaidyam madhau 21
2 adhyaya phalapadana 138 abhijnanasakuntalam | vartanamdharana abhyasta vidyamana prananamanilena vrttirucita satkalpahate vane sardulavikridita surama iti vaktavya pratiyamana parisamkhya toye kancanapadmarenukapise dharma ! bhiseka kriya | vyatirekah dhyanam ratnasilatalesu vibudhastroma vidhau samyamo 2. ani kalpavrksadonam karanani sane sata tatkayamane vaktavyam tadviyanala prana vrddhi titva ghulanamati mala- -prakrti etaya vaitanivasinam tapasvinam | yatisayo vyajyate | iti raghababhattah | vardhanesila yat kanksanti tapobhiranya munayastasmimstapasya ntyami || sthana pamgamityartha matalih | utsarpini khalu mahatam prarthana | parikramya | abhilasa akase | aye vrddhasakalya kimanutisthati bhagavan maricah | [srutimabhiniya ] kim vravausi daksayanya pativrata dharmadhikrtya prstastasyai maharsipatnisahitaye kathayatoti | raja | karnam datva | aye pratipalyavasarah prastavah | pratiksyah |12 || matalih | rajanamavalokya | asminnasokavrksamule tavat astamayusman yavat tvamindragurave nivedayitumanta ranvesau bhavami | maricaya kasyapaya sthitah | raja | yatha bhavan manyate | matalih | ayusman sadhayamyaham | niskantah | . raja | nimittam sucayitva | arthantaramanorathaya nasamse kim baho spandase tatha| anustap nyasah purvvavadhiritam sreyo duhkham hi parivarttate || 13 || tira krta nepathye ma kkhu cavalam karasu | kadam gado evva attano paidim | (1) karnam datva | - abhumiriyamavinayasya | raja | . ko nu khatvesa nisidhyate | sabdanusarenavalokya | savismayam | aye ko nu khalvayam anubadhyamanastapasvinibhyam abalasattvo balah | krcchadanugamyamanah (1) ma khalu caupalam kuru | katham gata eta catmanah prakrtim | kaisa apane svabhava para ho gaya hai| Gurukul Kangri Collection, Haridwar. Digitized By Siddhanta eGangotri Gyaan Kosha
kaujita anustup 12 || saptamo'nkah | ayathatatham srarddhapotastanam maturamai klista kesaram | prakrauda़िtu simhasisu balatkarena karsati || 14|| tatah pravisati yathanirdvistakamma tapakhinobhyam balah | balah | jimbha simha dantai de ganaista m | (1) vipresi | 138 prathama | avinoda kim no avanivvisesani sattani hanta vaddhai de samrambho | thane kkhu savvadamani ttikidanamahe si | (2) isija roga raja | kim nu khalu bale'smin aurasa iva putra snihyati me manah | nunam sranapatyata mam vatsalayati | dvitiya | aisa kkhu kesarini tumam lankeda jai se puttaam sana muncesi | (3) balah | sasmitam| sramha he bali kkhu bhodo mhi | (4) aram darsayati | raja | mahatastejasi bijam balo'yam pratibhati me | anara pratibhati me | anustupa sphalingavasthaya vahniredhapeksa iva sthitah || 15|| (1) jrmbhakha़ simha dantamste gadyayisyami | upama (2) avinita kimno'patyanirvvisesani satvani viprakarosi | inta baite te samrambhah | sthane khalu rsijanena sarvvadamana iti krtanamadheyo'si | (3 sahako esa khalu kesarini tvam langhate yadi asah putrakam na muncasi | ( 4 ) ammahe valiyah khalu bhito'smi | (4)
140 abhijnanasakuntalam | prathama | vaccha edam balamaindaam muncasu avaram de kola- daissam | (1) balah | kahim desu gam | hastam prasarayati | (2) raja | katham cakravarttilaksanamapyanena dhayyate | tathahyasva . upama pralobhya vastu pranayaprasarito vibhati jalagrathitangah karah | lama di hui vamsastha laksya patrantaramiddharagaya navosasa * bhinnamivaikapankajam ||16|| janaviyatah parasyam nirantara santistah itaretarantarata dvitiyo suvvate na sakko eso vasramettena viramaviddhum gacchasu tumam mamakerae uda़e makkandeyassa isikumaraaka vasmacittisri mittisramorao citthai tam se uvaharasu | (3) prathama | taha | niskanta | (4) tapasim vilokya hasati | dustaya balaya raja | sprhayami khalu durlalitayasmai | svabhavoktih sralaksyadantamukulana nimitta ha ser 0 vasantatilaka avyaktavarnaramaniyavacah pravrttin | vagvyapasuna srankasrayapranayinastanayan vahanto bahubihih bridimga bha dhanyastadangarajasa malinobhavanti || 17|| tapasi | hou | na mam amgane i | parsvamavalokayati | (5) (1) vatsa etam balamrgendra munca aparam te kroda़nakam dasyami | (2) kuva dehi tat | (3) suvrate na sakya esa vanma dekha viramayitum | gaccha tvam madiye utaje markandeyasya rsikumarasya varnacivito mrttikamayura tisthati tamasmai upahara | (4) tatha | (5) bhavatu na mamayam ganayati | * navosaya iti nyayapancananacaranah |
ca 236|| 11- satvanam praninam su (asrayah ) sukhah sukhayatiti surakah ca athava sava satvagunasya samsrayena sukhasukhakara, nandanapaksa satvanam praninam samvega chayadina sukhah sukhakarah rahasadibhya uparamah saptamo'nkah 141 ko ettha isikumaranam | rajanamavalokya | bhaddamuha ehi dava mocesu imina dummograhatthaggana dimbhalolae vahipramanam 'balamaindanam | (1) raja | upagamya | sasmitam | ayi bho maharsiputra | evamasramavirunghavrttina samyamah kimiti janmatastvaya | rathoddhata himsayamadivata 2 2 | sattvasamsrayasugno'pi dusyate krsnasarpasinaneva candanah || 18 || tapasau | bhaddamuha rahu srasram isikumarasra | (2) sthana- raja | akara mattasam cestitamevasya kathayati | pratyayatt vayamevamta kinah | yathabhyarthitamanutisthan | balasparsamupalabhya | atmagatam | anena kasyapi kutlankarena sprstasya gatresu sukham mamevam | upajati kam nirvrtim cetasi tasya kuyyad yasyayamangat krtinah prarudhah || 18 || ananda pranbhavatah tapasi | ubhi nincesi | accha risram pracchariyam | (3) raja | sraya kimiva | tapasi | imasta balagrasta ruvasamvadini de aidi tti vimhavia mhi | avariidasta vide srappada़िlamo samvrtto | (4) (1) bhavatu na mamayam ganayati | ko'va rsikumaranam | bhadramukha ehi tavat mocaya anena dumpracahastagrahena dimbhalaulaya vadhyamanam balamrgendram | (2) bhudramukha nahi prayam rsikumarakah | saumyadarsana, (3) srathavyam srasravyam | (4) asya balakasya rupe samvadinau te srakrtih iti vismitasmi | aparicita 4 khapi te apratilomah samvrttah | * candanamiti kacit pathah | 3 spena akrtya sava date ya rupam samvadati, anukaroti ya sa rupa samvadini akrtilacya 4 apratikula "ac pratyanvavapurvati samalomatah iti acpratyaye apratiloma a Collection, Haridwar. 'Digitized By samtasvarthadapatanadargha .
15 ravavalasya asramasadbhavasamgatiyamta atiti ra niyatavyavah sthitam eka pativratam yesu tani tara mulani nistai kapativratani iti pathe tu nitta bhartrsusrusana- para eka pativrata yesu abhijnanasakuntalam | 142 raja | balakamupalalayan | na cemma nikumaro'yam atha ko'sya vyapadesah | vyapadisyamta khyapyate aneneti vyapadesa kulam kula tapasim | puruvamso | (1) raja | sratmagatam | kathamekanvayo mama | atah khalu madanukarinamena matrabhavato manyate | astyetat pauravanamantyam kulavratam | ksatriyana vanaprasthasramo ' malabhari bhavanesu rasadhikesu purva ksitiraksarthamusanti ye nivasam | nya -ni niyataikayativratani pascat tarumulani grhibhavanti tesam ||20 || prakasam | na punaratmagatya . manusanamesa visayah | svagatya padacarana rathena va tapasi | jaha bhaddamuhom bhagai | sraccharasambandhena imassa jagani ettha de guruno tavovane pasuda | (2) raja | apavartham | hanta dvitiyamidamasajananam | prakasam | sa tatrabhavati kimakhyasya rajarseh patni tapasi | ko tasjha dhammadarapariccaino nama kittidum cintissadi | (3) raja | svagatam | iyam khalu katha mameva laksyikaroti | yadi tavadasya sisornamato mataram prcchami | athava anaryah paradaraprcchavyaparah | (1) puruvamsah | (2) yatha bhadramukhi bhagati | srapsarahsambandhena asya janani aba devaguri tatheti sesah posane prasuta 1 (3) kastasya dharmmadaraparityaginah nama samkirttayitum cintayisyati | * sudhasitesu iti kvacit pathah |
tra bhusana i yamo ' ||20|| 1 : saptamo'nkah pravisva mrnmayurahasta | tapaso | savvadamana mauntalavam pekkhasu | (1) sadrstiksepam| kahim va me ajju | (2) valah | ubhe | namasarismena vancio madavacchalo (3) 143 dvitiya | vaccha imasta mittisramoraasta rammattanam pekkhasu tti bhanido si | (8) raja| catmagatam| kimva sakuntaleti srasya maturakhya | santi punarnamadheya madrsyani | api nama mrgatrsnakeva nama- matraprastavo me visadaya kalpate | ullekhah kathana balah | ajjue rasrai me eso bhahamorao | (5) | kraudana kamadate | prathama | vilokya soddegam | sramha he rakkha karanda mani- bandhe se gadisaha |() raja | alamavegena | nanu idamasya simhasavavimaddat paribhrastam | sradatumicchati | ubhe | ma kkhu edam avalambitra | kaham gaho aipa | (7) (1) sarvadaman sakuntala va preksakha | (2), kuva va me mata | 3 ) namasadrsyena vascito manravatsalah | (4) batsa asya mrttika mayuramya ramyatvam precakha iti bhanito'si | (5) matah rocate me nsa bhadramayurah | (5 ammahe racakara gadha़ ke manibandhe yasya na drsyate | (0) calam khalu etada va lamba | katham grhitamanena |
. 144 abhijnanasakuntalam | raja | kimartham pratisiddhah smah | prathama | sunau mahabhasra | esa avaraia nama omahi imasta jadakammasamay bhasravada morona dikha| edam kila matapitara appanam a vajji avaro bhumipaड़िsram gna genahai | (1) raja | atha grhnati | prathama | tado tam mappo hoda damsai | (2) raja | bhavatibhyam kadacidasyah pratyaksikrta vikriya | ubhe | aneaso | (3) raja | saharsam | srabhagatam | kathamiva sampurnamapi me manoratham nabhinandami | balam parisvajatam | dvitiya | suvvade emu imam buttanh nisramavyavucae mauntalae nivedemha | ( 4 ) niskante | balah | muncasu mam java ajjue sasrasam gamissam | (5) raja | putraka maya sahaiva mataramabhinandisyasi | | (1) srnotu mahabhagah | esa aparajita nama srosadhih asya nataka- samaye bhagavata marodhena datta | esam kila matapitarau sraganam ca varjyavitva aparo bhumipatitam na grhnati | (2) tatastam maryo bhutva dasati | (3) anekasah | (4) mutrana ehi imam vrttantam niyamavyaprtayai sakuntalaye nivedayasah | (5) mukha mam yavanmatuh sakasam gamisyami |
1 ekam deni sarpakararaksita kesavositabhurta kavariyandhananisedhata dharatiya sa ekavenidhara saptamo'nkah | balah | mama kva tado dusmanto ga tumam | (1) raja | sammitam | esa vivada eva pratyayayati | tatah pravisatyekavenidhara sakuntala | sakuntala | 145 vicarakale vi paidityam savvadamagasta srasahim sunisra na me ama grasi attano bhagraheesa | hava jaha manumaie acakvi taha sambhavau edam | (2) raja | sakuntalam vilokaya | aye seyamatrabhavato sakuntala | yesa vasane paridhumare vasana niyamatamamukhi dhrtaikavenih | pratiniskarunasya suddhasola mama daugham virahavratam vibhartti || 21 || pascattapavivanam rajanam drstा | sakuntala | gana kva annautto visra | tado ko eso dani kiarakva mangalam daracam me gattasamsaggena dusei | (3) balah | mataramupetya | ajju e eso ko vi purisa sam putra tti sralingai | (x) raja | priye krauryamapi me tvayi prayuktam anukulapari- gramam samvrttam yadahamidanim tvaya pratyabhijnatamatmanam pasyami | tvam yadagatasi tada maya na pratyabhisatasi | aham punaragatastvasa pratyami (1) mama khalu tati dusyantah na tvam | jnata ityanukulaparinamata (2) vikarakale'pi prakrtistham sarvvadamanasya cosadhim srutva na me pa asodatmano bhagadheyesu | athava yatha sanumatya bakhyatam tatha sambhavyate etat | (3) na khalu ayryapurva duva | tatah ka esa idanom krtaraksamangalam darakam me -gavasamsargena dusayati | (4) matah esa ko'pi puruso mam putra iti pacingati |
pratyadina pratyakhyanena va loka (vyalikantvapriyante ) vibhivam duhkhamiya 2 arthabhyam yatvadyamekavakyatvaditi yata raghava mattenokatantravicarasaala abhijnanasakuntalam | 1 .46 vayasya minnatva svata svabhasate| ekavakyatvasthapanaprayasa kastakalpanasadhyasya . ata eva natra nidarsanalankarah kimtu sakuntali | sratimam | hisraa assamasu | paricatta- maccharena anusrampitra mhi devena | ajjautto kkhu eso | ( 1 ) raja | priye drstantah smrtibhitra mohamamo diya pramukhe sthitami me sumukhi | arya uparagante sasinah samupagata rohino yogam || 22 || sakuntala | jeda ajjautto | bhaddhomkte vaspakanthi viramati | (2) raja | sundari vakyasya hetutvenopa vaspena pratisiddhe'pi jayasabde jitam maya | anustup nyasatkavyalingah yatte drstama samskarapatalosthaputam mukham || 23 || balah | ajjue ko emo | (1) sakuntala | vaccha de bhanaheai puccha su | (4) raja | sakuntalayah padayoh pranipatya | sutanu hrdayat pratyadesavyalikamapetu te darahiae arthantisyasah kimapi manasah sammoho me tada balavanabhut | hame E prabalatama sameिvamprayah subhesu hi vrttayah sranamapi sirasyandhah ciptam dhunotyahisankaya || 24 || sakuntala | uttara ajjautta gana me surisrapaड़ि lala se namki meri (1) hrdaya putrah khalu esah | svasihi | parityatamatsarena anukampitasmi devena | barsah (2) nayatu srayryaputrah | (3) masah ka esah | (4) vatsa taba bhagadheyani prscha |
marya ala dhyayana || L saptamo'nkah | 147 bandha puraki tesu dinahesu parinamamuham srasi jena sanu - kvoso vi srajjautto mai viraso samvrtto | (1) raja | uttistati | sakuntala | aha kaham srajjautte sumario dukkhabhai sraam jano | (2) raja | uddhrtavisadasalyah kathayisyami | mohanmaya sutanu purvvamupeksitaste vasantatilaka yo bacca vinduradharam paribadhamanah | tam tavadakutilapavilagnamadya yathoktamanutisthati | ghara vaspam pramrjya vigatanusayo bhaveyam || 25|| sakuntala | namamudram drstva | srajjautta edam tam angalisraam | (3) raja | asyanguliyakasyopalambhat khalu smrtirupalabdha | sakuntala | vimamam kiamgrena jam tada srajjauttasma pacca- anakale dullaham srami | ( 4 ) raja | tena hi rtusamavayacihna pratipadyatam lata kusumam | (1) uttisthatu srayryaputrah | nunam me sucaritapratibandhakam purakrtam tesu divase- purinyamamukham srasaudr yena sanukrosi'pi ayyapuvah mayi virasah samvrttah | (3) atha kasama puvena smrto duhkhabhagi srayam nanah | (3) papu etattadanguliyakama | (4) visamam krtamanena yattada parsvapuvasya pratyayanakale durlabhamasaut | * vasyavinduriti bahusu pathah |
148 abhijnanasakuntalam | sakuntala | gana se vissa sesi | srajjautti evva gam dhareu (1) tatah pravisati matalih || matalih | distaya dharmapatnosamagamena putramukhadarsanena ca `'ayusman varddhate | raja | prabhut sampaditasvaduphalo me manorathah | matale na khalu vidito'yamakhandalena vrttantah syat | matalih | sasmitam| kimosvaranam paroksam| ehyamyuman bhagavan marocaste darsanam vitarati | raja | sakuntale avalambatam putrah | tvam puraskrtya bhaga- cantam drastumicchami | sakuntala | hirisrami srajjauttena saha gurusamauvam gantum | (2) raja | ayi acaritavyamabhyudayakalesu ehi ehi | sarvve | parikramanti | tatah pravisati sraditya saimasanastho maricah | maricah | rajanamavalokya | daksayana atisayokyujjaipucasya te ranasirasya yamagrayayo vitarupakalamkara dusyanta ityabhihito bhuvanasya capena yasya vinivarttitaka jatam bhartta | vasantatilaka tat kotimat kulisamabharanam maghonah || 26|| (1) nasmin visvasimi | sraryaputra eva etad dharayatu | (2) niha mi srayryaputresa saha gurusamipam gantum |
saptamo'nkah | aditih | sambhavaniyanabhasa se aidau | (1) 148 matalih | srayusman etau puttraprautipisunenacaksusa divi- kasam pitaravasumantamavalokayatah | tavupasarpa | raja | matale etau prahur dvadasadhasthitasya munayo yattejasah karanam sadalavaka bharttaram bhuvanatrayasya susuve yadyannabhagesvaram | tri yasminnatmabhavah paro'pi purusascakre bhavayaspadam indra ' daksamarocisambhavamidam tat srasturekantaram || 27|| matalih | athakim | raja | upagama | ubhabhyamapi vasavanuyojyo dusyantah pranamati | maricah | vatsa ciram jiva prthivim palaya | aditih | vaccha appada़िraho hosu | (2) sakuntala | darasrasahia vo padavandanam karemi | (3) maraucah| vatse akhandalasamo bhartta nayantapratimah sutah | anustup asiranya na te yogya paulimosadrsau bhava || 28|| (1) sambhavanauyanubhava asya akrtih | ( 2 ) vatsa apratiratha | bhava | (3) darakasahita yuvayoh padavandanam karomi | ( 4 ) * atmabhuvah paro'pi iti pathah kvacit drsyate |
150 srabhijnanasakuntalam | avas aditih | jade bhattuni ahimatra ho | dohau vacchasro uhaakulanandano hou | uvavisaha | (1) savvem | prajapatimabhita upavisanti | marocah | ekaikam nirdisan | nidarsana distaya sakuntala sadhvi sadapatyamidam bhavan | anustup sraddha vittam vidhisceti dvitayam tat samagatam || 28 || raja | bhagavan pragabhipretasiddhih pascaddarsanam ato'purvah khalu vo'nugrahah | kutah pha khata hai ... atisaya udeti purvam kusumam tatah phalam ghanodayah prak tadanantaram payah | nimittanaimittikayoryam kramam tava prasadasya purastu sampadah || 3|| arthattasyasa matalih | evam vidhatarah prasidanti | vayam raja | bhagavan imamajnakarom vo gandharvena vivaha- vidhina upayamya kasyacit kalasya bandhubhiranitam smrti- saithilyat pratyadisan aparaddho'smi tatrabhavato yusmatsagotrasya kanvasya | pascat anguliyakadarsanat udha़puvim tadduhitara- mavagato'ham | tat citramiva me pratibhati | nidarsana yatha gajo neti samaksarupe tasminnatikramati samsayah syat | upajatipadani drstva tu bhavet pratitis tathavidho me manamo vikarah || 31 || 1) jate bharturabhimata bhava | sravasyam doghayurvatsa ubhayakulanandano bhavatu | upavisa |
maricah | saptamo'ngah | 151 vatsa alamatmaparadhasankaya | sammoho'pi tvayyupapannah sruyatam | raja | avahito'smi | maricah | yadeva apsarastirthavataranat pratyacavaiklavyam sakuntalamadaya menaka daksayanimupagata tadaiva dhyana- davagato'smi durvasasah sapadiyam tapasvini sahadharma- carinau tvaya pratyadista nanyatheti | sa cayam sranguliyaka- darsanavasanah | raja | socchrasam | esa vacanayammukto'smi | sakuntala | svagatam | ditthia akaranapaccadesi sa srajjaujjo | gahu sattam attanam sumaremi | srahava patto mae sa hi savo virahasusa hisrasrae na vidido jado sahihim mamdittha mhi bhattuno angulicam damsaidavvam tti | (1) maraucah| vatsa viditarthasi | tadidanim sahadharmacarinam prati na tvaya manyuh kayryah | pasya | sitara karane se pa sapadami pratidata smrtirodharuce bharttavyapetatamami prabhuta tavaiva | vasantatilaka chaya na murcchati malopa gare suddhe tu darpanatale sulabhavakasa || 32|| siyom ho atya yasa gana (1) dithya akarana pratyadeso na ayyaputrah | nahi satam sratmanam smarami | athava pratto maya sahi sapi virahagunyahrdayaya na vidito yatah sakhibhyam sandistaि bharte ' anguliyakam darsayitavyamiti |
152 raja | srabhijnanasakuntalam | yathaha bhagavan | maricah | vatsa kaccidabhinanditastvaya vidhivadasmabhir anusthitajatakami putra esa sakuntaleyah | pasya raja | bhagavan atra khalu me vamsapratistha | maricah | tathabhavinamenam cakravarttinamavagacchatu bhavan | bhavi kalamkararathe natavanastimitagatina tirna jaladhih pura saptaddopam jayati vasudhamapratirathah | sikharinivrttam pura ihayam sattvanam pramabhadamanat sarvvadamanah ....... punaryaya syatyakhyam bharata iti lokasya bharanat || 33 raja | bhagavata krtamamskare sarvvamasmin vayamasasmahe | aditih | bhasravam imae duhiumanorahasampattie ko vi dava sutravittharo karoau | duhiuvacchala menaa iha evva uvacaranti citthai | (1) sakuntala | atmagatam ' magogasram me bhaniam bhasravadoe | (2) maricah | tapahprabhavat pratyaksam sarvvameva tatrabhavatah | raja | atah khalu mama anatikruddho munih | (1' bhagavan anaya duhitrmanorathamampattya kakhipi tavat srutavistarah kiyatama duhitrvatsala menaka ihaiva upacaranti tistati | (2) manogatam me bhavitam bhagavatya |
135 saptamo'nkah | 113 maricah | tathapyamau priyamasmabhirapastavyah | kah ko'tra bhoh | pravisya sisyah | bhagavan srayamasmi | maricah | galava idanimeva vihayasa gatva mama vacanat tatrabhavate kanvaya priyamavedaya yatha putravati sakuntala tacchapanivrttau smrtimata dusyantena pratigta hoteti | sisyah | yadajnapayati bhagavan | niskantah | maricah | vatsa tvamapi svapatyadara sahitah (1) sakhyu- rakhandalasya rathamaruhya rajadhanim pratisthasva | raja | yadajnapayati bhagavan | maricah | srapica tava bhavatu vida़ौjah prajyadrstih prajasu malinivrttam tvamapi vitatayajnah svarginah pronayalam | (2) yugasataparivattanivamanyonyakkrtyair nayatamubhayalokanugrahaslaghaniyaih || 34 || raja | bhagavan yathasakti sreyase yatisye | maricah | kinte bhuyah priyamupaharami | raja | atah paramapi priyamasti | yadi bhagavan prasannah priyam karttamicchati tarhidamastu | (1) sapatyadarasahitah iti pathantaram | (2) prausnayasva iti kacit pathah | * prastavya iti patho na samaka | arthasangateranupapatteh | ·
154 . rucira abhijnanasakuntalam | bharatavakyam | pravarttatam prakrtihitaya parthivah sarakhati srutamahatam mahiyyatam | (1) mamapi ca ksapayatu naulalohitah punarbhavam parigatasaktiratmabhuh || 35|| niskantah sarvve | Y (1) mahiyasam | mahiyatam | na hiyatam | iti pathabhedah | ko . to kartala ist. mini - quzz vi .4.5- sane, ko 1 va9ce 9827. pra .ka. (sam .)-18 46 (2515 ) " " ,,(864 ) ru . ti | p-5.9.25 -92 42 19266) z to 4.1. (17.1) 9823 (5.3) 11+1.21 (2) 2-2 1-242 e. sam . 18 51 (992) • hi (le ) 183 (1225 ) fu. 5. 2. (que 0) se . pra . para 18 3 0 (rti .sa ) ma. ma 131 (kisa ) in 2992 J.