Abhijnana Sakuntalam (with translation and notes)
by Bidhubhusan Goswami | 1916 | 117,274 words
The Abhijnana Shakuntalam by Kalidasa, a court poet of Vikramaditya who likely thrived in the fifth century A.D. This edition includes the Sanskrit text, notes and English translation....
Chapter 5 - Pancama-anka (pancamo'nkah)
V. Bpp. pancamo'nkah | tatah pravisatyasanastho raja vidusakaya | vidusakah | karne datva | bho vaassa samgodasalantare srava hanam dehi | kalavisuddha e godoe sarasamjio sugosradi | janami tattahoi hamsavadia vanaparicayam karaiti | (1) raja | tusnim bhava yavadakarnayami | srakase gauyate | • ahisramahuloluvo tumam taha paricumbitra cutramanjaram | kamalavasameta nivbuo mahuara visumario si nam kaham || ( 2 ) || 1 || raja | graho ragaparivahini gotih | vidusakah | kim dava godie avagado akkharattho | (3) raja | smitam krtva | sakrtkrtapranayo'yam janah | tadasya devim vasumataumantarena mahadupalambhanam gato'smi | sakhe mathavya maddacanaducyatam hamsapadika nipunamupalabdho'smiti | vidusakah | jam bhava anavedi | utthaya | bho vasta (1) bho vayasya sangitasalantare avadhanam dehi | kalabiraddhayah gitah svarasamyogo sruyate | jane tababhavati hasapadika varnaparicayam karoti iti | (2) abhinavamadhulolupa sva tatha paricumbya cutamanarom | kamalavasatimava nirvrto madhukara vismrto'si enam katham | (3) kim tavad giteravagatah aksararthah | 1
86 abhijnanasakuntalam | godasta tae parakauehim itthehim sihandae tada़ीamana accharae vidaraassa visva natthi danim me mokkho | (1) raja | gaccha nagarikahattya samjnapayenam | vidusakah | ka gai | niskantah | (2) raja | sratmagatam | kim nu khalu gautamakarnya istajana- virahattate'pi balavadutkanthito'smi | athava ramyani vocya madhuramva nisamya sabdan vasantatilaka paryutsukobhavati yat sukhito'pi jantuh | tascetasa smarati nunamabodhapurva jila purva dhyane bhi bhavasthirani jananantara sauhrdani ||2|| lavane ye payakulastisthati| ( anya gajala ki girata tatah pravisati kacuki | kancukau | sraho nu khalu idrsimavastham pratipanno'smi | acara ityavahitena maya grhita vasantatilakaya vetrayastiravarodhagtahesu rajnah | kale gate bahutithe mama saiva jata • prasthana viklavagateravalambanartha 12 mana a bhoh kamam dharmakaryamanatipratyam devasya | tathapi ida- naum eva dharmasanadutthitaya punaruparodhakari kakhasisya- (1) yadbhavanajnapayati | bho vayasya grhitasyataya parakiyaih hasteh sikhanda ke tadyamanasya apsarobhih vitaragasya iva nasti pradanom mem mocah | 1 (2) ka gatih | 23
pancamo'nkah | 87 gamanamasmai notsahe nivedayitum | athava avisramo loka- tantradhikarah | mala bhanuh sakrdyuktaturanga eva ratrindivam gandhavahah prayati | indravajra aprastutapra | sesah sadaivahitabhumibharah sasthamsavrtterapi dharma esah || 4 || mya yavat niyogamanutisthami | parikramyavalokya ca | esa devah prajah prajah skha iva tantrayitva nisevate srantamana viviktam | yathani sancayya raviprataptah upama upajatih sautam diva sthanamiva dvipendrah || 5|| upaya upagamya | jayatu devah | ete khalu himavato girerupatyaka- ranyavasinah kasapasandesamadaya sastrikastapakhinah sampraptah| srutva devah pramanam | raja | sadaram | kim kasapasandesaharinah | kancuki | athakim | 1 raja | tena hi maddacanat vijnapyatamupadhyayah soma- ratah amunasramavasinah srautena vidhina satkrtya svayameva pravesayitumaititi| ahamapi atra tapasvidarsanocite pradese sthitah pratipalayami | kancuki | yathajnapayati devah | vikrantah | raja | utthaya | vetravati sragnisaranamargamadesaya | pratohari| ido ido deso | (1) - (1) ita ito devah |
88 srabhijnanasakuntalam | raja | parikramati | adhikarakhedam nirupya | sarvvah prarthitam arthamadhigamya sukhau sampadyate jantuh rajnam tu caritarthata sarali . santa rahi duhkhottaraiva | D srautsukyamatramavasayayati pratistha basantatilaka klisnati labdhaparipalanavrttireva | (ka) upabha natisramapanayanaya yatha sramaya rajyam svahastasdhrtadandamivatapatram || 6 || nepathya vaitalikau | vijayatam devah | prathamah | D malini svasukhanirabhilasah khridyase lokahetoh pratidinamaghava te vrttirirvavidhaiva | graha hai drstanta anubhavati hi murdhna padapastotramusnam dvitiyah | 4 samayati paritapam kayaya samsritanam || 7 || ' malini niyamayasi vimargaprasthitana ttadandah vyamgyavyah prasamayasi vivadam kalpase raksanaya | atanusu vibhavesu jnatayah santu nama tirekah - tvayi tu parisamaptam bandhukrtyam prajanam || 8||h raja | ete klantamanasah punarnavikkatah smah | parikramati |
rama pancamo'nkah | pratihari | aksiga sammana samirobho sammiि homadhe agnisaragalindo | arohada desro | (1) a 88 raja | arusya parijanamsavalambo tisthan | vetravati kimuddisya bhagavata kasyapena matsakasamrsayah presitah syuh | kim tavadda tinamupodha़tapasam vighnaistapo dusitam sardulavikridi dhammaranyacaresu kenaciduta pranisvasancestitam | - tam ahokhit prasavo mamapacaritairvistambhito virudham ityarudha़bahupratarkamaparicchedakulam me manah || 8|| pratauhari | sucaritranandino isio denam sabha itum aadatti takkemi | (2) tatah pravisanti gautamasahitah sakuntalam puraskrtya munayah purasraisam kaccukau purohitasca | kancaki | ita ito bhavantah | sarngaravah | saradata mahabhagah kamam narapatirabhinnasthitiramau upama na kascirnanamapathamapakkasto'pi bhajate | tathapidam sasvatparicitaviviktena manasa sirakharini janakaurnam manye hutavahaparotam grhamiva || 10 || saradatah | jane bhavan purapravesadityanbhutah samvrttah | (1) abhinavasammarjanasasrikah sannihita homadhenuranisaranalindah | bharohatu devah (2) sucaritanandinah rsayah devam sabhajayitumagata iti tarkayami | 8
40 ahamapi abhijnanasakuntalam | arya abhyaktamiva snatah sucirasucimiva prabuddha iva suptam | malopama baddhamiva svairagatijainamiha sukhasanginamavaimi || 11 || sakuntala | nimittam sucayitva | ammahe kim me vamearam nanam vipphurai | (1) suhai de bhattu- gautami | jade pada़िhadam amangalam | kuladevadao vitarantu | parikramati | (2) purohitah | rajanam nirdisya | bhostapakhinah asavatrabhavan varnasramanam raksita prageva muktasano vah pratipalayati | pasyatainam | sarngaravah | bho mahavrahmana kamametadabhinandaniyam tathapi vayamatra madhyasthah | kutah viramsasthama bhavanti nambastaravah phalagamair 1 navambubhirduravilambini ghanah | o anuddhatah satpurusah samrddhibhih svabhava evaisa paropakarinam || 12|| * This sloka too occurs in the Nitisataka of Bhartrihari ; it is read there as follows :-- bhavanti namrastaravah phalodgame | navambubhirbhumivilambino ghanah | anuddhatah satpurusah samrddhibhih svabhava evaisa paropakarinam || (1) janma kim me vametaratrayamam visphurati | (2) jate pratihatamamangalam | sukhani te bharttrkuladevata vitarantu |
pancamo'nkah | 22 pratihari | dea pasasamuhavassa dosanti | janami bimakajjao isaudho | (1) raja | sakuntalam drstva | athattrabhavati ka vidavagunthanavato natiparisphutasarira lavanya | upama madhye tapodhananam kisalayamiva pandupatranam || 13|| arya pratihari | deva kutuhalagavbho pahio pasarai | damsanoa uga se akido lakkhoi | raja | bhavatu | anirvarnaniyam parakalatram | me takko (2) sakuntala | hastamurasi krtva | sratmagatam | hisraa kim evvam vevasi | grajjauttasta bhavam oharia dhiram dava hohi | (3) purohitah | purogatva | purogatva | ete vidhivadarccitastapasvinah | kascidesamupadhyayasandesah | tam devah srotumarhati | raja | avahito'smi | rsayah | hastamudyamya | vijayasva rajan | raja | sarvvanabhivadaye | rsayah | istena yujyasva | raja | api nirvighnatapaso munayah | rsayah | kuto dharmakriyavighnah satam raksitaritvayi| anustup tamastapati ghasau kathamavirbhavisyati || 24 || drstanta (1) deva prasannamukhavarna drsyante | jane visradhvakaryyih rsayah | (2) deva kutuhalagarbhah prahito name tarkah prasarati | darsaniya punah asya -akrtirlaksyate | (3) hrdaya kimevam vepase | bharyyapuvasya bhava avagha dhauram tavadbhava |
82 . abhijnanasakuntalam | raja | arthavan khalu me rajasabdah | lokanugrahaya kusali kasyapah | rsayah | svadhinaku salah atha bhagavan siddhimantah | sa bhavantam anamayama srapurvaka midamaha | raja | kimajnapayati bhagavan | sarngaravah | yanmithah samayadimam madiyam duhitaram bhavan upayamsta tanmaya pritimata yuvayoranujnatam | kutah tvamarhatam pragrasarah * smrto'si nah vamsastha sakuntala murttimati ca satkriya | samanayamstulyagunam vadhuvaram cirasya vacyam na gatah prajapatih || 15 || tadidanimapannasattva pratigtahyatam sahadharmacaranayeti | gautamo | ajja kim vi vattukamamhi na me anavasaro asthi | kaham tti | arya khavekkhisra guruano imae na tue pucchisro bandhu | ekkakkamevvam carie bhanami kim ekamekassa || (1)||16 || sakuntala | atmagatam | kim nu kkhu ajjautto bhai | (4) ** pragraharah | iti vidyasagarastatah pathah | nivesitah | vahupustakasammatah pathastu mula (1) ayya kimapi vaktukamasmi name vacanavasaro'sti | kathamiti - napecito gurujano'naya na tvaya prstobandhuh | ekaikamevam carite bhanami kimekamekasya || 16|| (2) kim nu khalu sraputri bhanati |
pancamo'nkah | raja | kimidamupanyastam | toru sakuntala | atmagatam | pavasro kva govasaso | (1) sarngarava | kathamidam nama | bhavanta eva sutaram loka- vrttantanisnatah | sataumapi jnatikulaika samsrayam jano'nyatha bharttamatim visankate | vamsastha atah samipe paripeturisyate aprastuta prasamsa tadapriyapi pramada svavandhubhih ||17|| raja | kim catrabhavati maya parinotapurvva | savisadam satmagatam | citra sampadam de sakuntala | asanka (*) | (2) sarngaravah | kim krtakayyadesada dhanam prati vimukhato- cita rajnah || raja | kuto'yamasatkalpanaprasnah | sarngaravah | murcchantyami vikarah prayenaisvaryamattesu || 168 || raja | visesenadhicipto'smi | gautamau | || 18 || jade muhuttaam ma lajjasu | avanaistam dava de ounthanam tado tumam bhatta srahijanissai | (3) yathoktam kariti | * sampada़िsra danim de basana iti vidyasagaracaranah | ( 1 ) _pavakah khalu vacanopanyasah | rupakalamkarah (2) hrdaya sanpratam te asanka | (3) nate muha ma lajjakha ! apanesyami tava se avagunthanam tatastvam bhartta - abhijnasyati | |CCO. Gurukul Kangri Collection, Haridwar. Digitized By Siddhanta eGangotri Gyaan Kosha
84 D srabhijnanasakuntalam | raja | sakuntalam nirvarnya | atmagatam | malini idamupanatamevam rupamaklistakanti upama prathamaparigtahitam syannaveti vyavasyan | bhramara iva vibhate kundamantastusaram vicarayan sthitah | X. naca khalu paribhokta ' napi saknomi hatum || 18 || pratauharo | aho dhammavekkhida bhattuno | parinama suhova ruvam dekkhina ko asmo vicarei | (1) sarngaravah| bho rajan kimiti josamasyate | raja | bhostapodhanah cintayannapi na khalu strikaranam atrabhavatyah smarami | tat kathamimam abhivyakta sattva- laksanam prati atmanam ksetrinamasankamanah pratipatsye | sakuntala | apavaya | ajjauttama parinae evva samdeho | kudo danim me durahirohini asa | (2) sarngaravah | ma tavat | upajati krtabhimarsamanumanyamanah sutam tvaya nama munirvimanya musta pratigrahayata svamartham patrikrto dasyurivasi yena || 20 || apanepana upama saradvatah | sarngarava virama tvamidanim | sakuntale (1) hi dhammapecita bharttuh | idrsam nabha sukhopanatam rupam drdda ko'nyo vicarayati | (2) bhi putrasya parinaye eva sandehah | kutah idanom me duradhirohini asa |
pancamo'nkah | 85 vaktavyamuktamasmabhih | so'yamatrabhavanevamaha | doyatamasma pratyaya prativacanam | sakuntala | srapavaye | imam avatthantaram gane tarise agurae kim va sumaravisrena | atta danim me moanosro tti vavasi edam | prakasam | ajjautta | srate | samsai parinae na emo samudacari | porava juttam nama de taha pura asmamapade mahavrttana hisraam imam jagam samaprvvam pacaritra erisehim akkha rehim pancakkhaum | (1) raja | santam papam | vyapadesamavilayitam kimohase janamimam ca patayitum | kulangaseva sindhuh prasannamambhastatatarunca ||21|| upama arya sakuntala | hou | jai paramatthado parapariggahasangiga tue evvam pauttam ta ahissanena tuha asankam sravana issam | (2) raja | udarah kalpah | me sakuntala | mudrasthanam paramrgya | haddhi haddho angaloa srasusa angalo | savisadam gautamaumavecate | (3) | ( 1 ) idam avasthantaram gate tadrse canurage kimva martina | atma idanom me mocaniya iti vyavasitametat | bharyaputra ; samsayite parinaye na esa samudacarah | paurava yuktam nama te tatha purasramapade svabhavottana hrdayam imam janam samaya purva prata idanaih aksaraih pratyakhyatum | (2) bhavatu yadi paramarthatah paraparigrahangina tvaya evam pravattam tadabhijnanena tatrasankamapanesyami | (3) ha dhik ha dhik bhanguliyakasunya me anguli |
6 6 abhijnanasakuntalam | gautami | gagam de sakkavacaravbhantare macitityasalilam vandamanae pavbhattha ' srrnga ुlia | ( 1 ) raja| sasmitam| idam tat pratyupannamati strainamiti yaducyate | sakuntala | ettha dava vihina damsi panhuttanam | avaram de kahi | (2) raja | srotavyamidanim samvrttam | sakuntala | nam ekkassi digrahe gomaliyamandave galinipattabhayanaga ' udayam tuha hatthe sammihisra asi | (3) raja| srnumastavat | sakuntala | takkhanam ' so me putrakiao dohapango gama maapodo uvadio| tue ayam dava padha़mam piutti anuampina uvacchandisra usraena | na una de aparicasrado ityavbhasam uvagao | yega kido panao | paccha tassi evva mae gahie salile tada tumam ittham pahasitro si savvo magandhesu vissasaha duve vi ettha ara atti | (4) (1) nanam te sakravatarabhyantare sacitirthasa linnam vandamanayah prabhrastam anguliyakam (2) srava tavada vidhina darsitam prabhutvam | aparam te kathayisyami | (3) nanu ekasmin divase navamallikamarupe nalinipavamananagatam udakam taba iste samitimasit | tvaya (4) tatvam sa me putrakrtakah dirghapangonama mrgapitaka upasthitah | 'ayam tavat prathamam pivatu iti upacchanditah udakena | na pumaste aparicayat hala- vasamupagatah | pascattasminneva maya grhite salile bhanena krtah pranayah | tada tvamityam prahasitah pasi sarvah sagandhesu visvasiti | bau api bhava bharanyakoviti |
pancamo'ngah | 29 raja | evamadibhiratmakaya nirvarttininamanrtamaya vata 'dhubhirakrsyante visayinah | gautami | mahamatra na arihasi evva mantium | tavo- samvaddhi agabhimmi ayam jano kaitava | ( 1 ) raja | tapasalade strinamasiksitapatuttvamamanusisu vasantatilaka samdrsyate kimuta yah prativodhavatyah | pragantariksagamanat svamapatya jatam arthantaranyasah svamapatyajatam anyairdvijeh parabhrtah khalu posayanti || 22 || sakuntala | sarosam | anajja srattano hisrasranumani pekkhasi | ko danim srasmo dhammakancuappavesino tinacha- kuvovamassa tava anukina pada़िvajjimai | (2) raja | atmagatam | mandigdhavuddhim mam kurvvan kaitava ivasyah kopo laksyate | tathayanaya (*) mayyeva vismaranadarunacittavrttau vasantatilaka vrttam rahah pranayamapratipadyamane | tathasyanayetyetadanantaram kutracit pustake, na tiryagavalokitam sphurati locanam himattam iva vepate madhura e kebalam baci na parusacaram na ca padesu samgacchate | bimbadharah svabhavavinate bhruvau yugapadava bhedam gate || kinca | srayamamsi drsyate | (1) mahabhaga narhasi evam mantrayitum taposana sambaiिtah anabhijnah ayam janah tasya | (2) ana bhatmanah hrdayanumanena precase | aresina stanacchatrakupopamasya taba anukrtim pratipatsyate | ka padanom anyah dharmakanca ka
18 utpreksa abhijnanasakuntalam | bhedaduvoh kutilayo ra tilohitacya bhagna sarasanamivatirusa smarasya || 23|| purohitah | bhadre prathitam dusyantasya caritam tathapidam na laksaye | sakuntala | suttha, dava ata sacchandacarino ki mhi ja aham imassa puruvamsappaccarana muhamahuno hisrasradvisravisamma ityabbhasam uvagatra | patantena mukhamanatya roditi | (1) 'sarngaravah | itthamatmakrtam parihatam capalam dahati | anustup atah parocya karttavyam visesat sangatam rahah | vaidhamryena annatahrdayesvevam vairobhavati sauhrdam || 24 || arthantaranyasah raja | ayi bhoh kimatrabhavatopratyayadeva asman samyutadosacarah ksinuthah | sarngaravah | sasuyam | srutam bhavadbhiradharottaram | ajanmanah sathyamasiksito yas inta upajati tasyapramanam vacanam janasya | aprastutaprasamsa paratisandhanamadhiyate yer josale vadi ka vidyeti te santu kila ptavacah ||125|| raja | bhoh satyavadin abhyupagatam tavadasmabhirevam | kim punarimamatisandhaya labhyate | sarngaravah | vinipatah | (1) susthu tabadava svacchandacarinau krtasmi yaham srakha puruvamsapratyayena mukhamadhih hrdaya sthita vivastra hastabhyasam upagata |
yasah pancamo'nkah | 66 raja | vinipatah pauravaih prarghyamta iti na sraddheyam etat | saraddatah | sarngarava kimuttarena | anusthito guroh sandesah pratinivarttimahe vayam | rajanam prati | tadesa bhavatah kanta tyaja vainam grhana va | upapanna hi daresu prabhuta sarvatomukhi || 26 || gautami gacchagratah | prasthitah | anustup arthantaranyasah sakuntala | kaham imina kidavena vippaladdha mhi tumha vimam parivagraha | anupratisthate | (1) gautamau | sthitva | vaccha sangarava anugacchai iyam kava no karunaparideino sauntala | pancadesaparu se bhattuni kim va me puttisra karau | (2) sangah ravah | sarosam sanninrtya | avalamba se | sakuntala | bhauta bepate, sarngaravah | sakuntale kim purobhage svatantram yadi yatha vadati citipastatha drutavilambitam tvamasi kim piturutkulaya tvaya | atha tu vetsi suci vratamatmanah patikule tava dasyamapi ksamam || 27 || tistha sadhayamo vayam | * upabanturhidaresu iti pathantaram | (1) ka manena kitavena vipralabdhami | yuyamapi mam parityajaya | (2) vatsa sarngarasa anugacchati iyam khalu nah karunaparidevino sakuntalah pratvadesaparuse bharttari kimva me puvika karotu | CC-O Gurukul Kangri Collection, Haridwar. Digitized By Siddhanta eGangotri Gyaan Kosha
1 0 0 abhijnanasakuntalam | raja | bhostapasvin kimatrabhavatim vipralabhase | 1 arya kumudanyeva sasankah savita bodhayati pankajanyeva prativastapavasinam hi paraparigraha samslesaparanmukhi vrttih || 28 || sarngarava | yada tu purvavattamanyasangaddismrto bhavan tada kathamadharmabhiruh | raja | bhavantamevatra gurulaghavam prcchami | anustup mudhah syamahamesa va vadenmithyeti samsaye | daratyago bhavamyaho parastrisparsapamsulah || 28 || purohitah | vidhaya | yadi tavadevam kriyatam raja | anusastu anusastu mam bhavan | purohitah | catrabhavatau tavat a prasavadasmadgrhe tisthatu | kuta idamucyata iti cet tva ' sadhubhiruddistah prathama- meva cakravarttinam putram janayisyasiti | sa cenmunidauhitra- stantlaksanopapanno bhavisyati abhinandya suddhanta menam pravesayisyasi viparyaye tu piturasyah samipanayanamavasthitameva | raja | yatha gurubhyo rocate | | purohitah | vatse anugaccha mam | sakuntala | bhasravada vasuhe dehi me visvaram | (1) • badati prasthita | nikranta saha purodhasa tapakhibhisca | raja | sapavyavahitasmrtih sakuntala gatameva cintayati | ascaryam payayyam | ni parthya (1) bhagavati basu dehi me vivaram | CC-O.kul Kangri Collection, Haridwar. Digitized By Siddhanta eGangotri Gyaan Kosha pra
raja | pancamo'nkah | akarnya | kim nu khalu syat | pravisya purohitah | savinmayam | deva adbhutam khalu samvrttam | raja kimiva | purohitah | deva paravrttesu kanva sisyesu sa nindanti svani bhagyani bala raja | kinca | vahatcepam kranditum ca pravrtta | purohitah | strisamsthanam capsarastirthamarat 101 . salini samucaya utksipyainam jyotirekam jagama || 30 || sarvve | vismayam rupayanti | raja | bhagavan pragapi so'smabhirarthah pratyadista eva kim vrtha tarkenanvisyate | visramyatu bhavan | purohitah | vijayakha | niskrantah | raja | vetravati payyakulo'smithayanabhumimargama desaya | pratihari | ito ido desro | raja | prasthita | (1) utpres|| kamam pratyadistam smarami na parigraham munestanayam | arya balavattu duyamanam pratyayayatova mam hrdayam * || 31 || niskantah sarvve | pancamo'nkah | * me iti vidyasagaracaranah | (1) ita ito devah |