Abhijnana Sakuntalam (with translation and notes)

by Bidhubhusan Goswami | 1916 | 117,274 words

The Abhijnana Shakuntalam by Kalidasa, a court poet of Vikramaditya who likely thrived in the fifth century A.D. This edition includes the Sanskrit text, notes and English translation....

Chapter 5 - Pancama-anka (pancamo'nkah)

Warning! Page nr. 113 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

V. Bpp. pancamo'nkah | tatah pravisatyasanastho raja vidusakaya | vidusakah | karne datva | bho vaassa samgodasalantare srava hanam dehi | kalavisuddha e godoe sarasamjio sugosradi | janami tattahoi hamsavadia vanaparicayam karaiti | (1) raja | tusnim bhava yavadakarnayami | srakase gauyate | ahisramahuloluvo tumam taha paricumbitra cutramanjaram | kamalavasameta nivbuo mahuara visumario si nam kaham || ( 2 ) || 1 || raja | graho ragaparivahini gotih | vidusakah | kim dava godie avagado akkharattho | (3) raja | smitam krtva | sakrtkrtapranayo'yam janah | tadasya devim vasumataumantarena mahadupalambhanam gato'smi | sakhe mathavya maddacanaducyatam hamsapadika nipunamupalabdho'smiti | vidusakah | jam bhava anavedi | utthaya | bho vasta (1) bho vayasya sangitasalantare avadhanam dehi | kalabiraddhayah gitah svarasamyogo sruyate | jane tababhavati hasapadika varnaparicayam karoti iti | (2) abhinavamadhulolupa sva tatha paricumbya cutamanarom | kamalavasatimava nirvrto madhukara vismrto'si enam katham | (3) kim tavad giteravagatah aksararthah | 1

Warning! Page nr. 114 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

86 abhijnanasakuntalam | godasta tae parakauehim itthehim sihandae tada़ीamana accharae vidaraassa visva natthi danim me mokkho | (1) raja | gaccha nagarikahattya samjnapayenam | vidusakah | ka gai | niskantah | (2) raja | sratmagatam | kim nu khalu gautamakarnya istajana- virahattate'pi balavadutkanthito'smi | athava ramyani vocya madhuramva nisamya sabdan vasantatilaka paryutsukobhavati yat sukhito'pi jantuh | tascetasa smarati nunamabodhapurva jila purva dhyane bhi bhavasthirani jananantara sauhrdani ||2|| lavane ye payakulastisthati| ( anya gajala ki girata tatah pravisati kacuki | kancukau | sraho nu khalu idrsimavastham pratipanno'smi | acara ityavahitena maya grhita vasantatilakaya vetrayastiravarodhagtahesu rajnah | kale gate bahutithe mama saiva jata prasthana viklavagateravalambanartha 12 mana a bhoh kamam dharmakaryamanatipratyam devasya | tathapi ida- naum eva dharmasanadutthitaya punaruparodhakari kakhasisya- (1) yadbhavanajnapayati | bho vayasya grhitasyataya parakiyaih hasteh sikhanda ke tadyamanasya apsarobhih vitaragasya iva nasti pradanom mem mocah | 1 (2) ka gatih | 23

Warning! Page nr. 115 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pancamo'nkah | 87 gamanamasmai notsahe nivedayitum | athava avisramo loka- tantradhikarah | mala bhanuh sakrdyuktaturanga eva ratrindivam gandhavahah prayati | indravajra aprastutapra | sesah sadaivahitabhumibharah sasthamsavrtterapi dharma esah || 4 || mya yavat niyogamanutisthami | parikramyavalokya ca | esa devah prajah prajah skha iva tantrayitva nisevate srantamana viviktam | yathani sancayya raviprataptah upama upajatih sautam diva sthanamiva dvipendrah || 5|| upaya upagamya | jayatu devah | ete khalu himavato girerupatyaka- ranyavasinah kasapasandesamadaya sastrikastapakhinah sampraptah| srutva devah pramanam | raja | sadaram | kim kasapasandesaharinah | kancuki | athakim | 1 raja | tena hi maddacanat vijnapyatamupadhyayah soma- ratah amunasramavasinah srautena vidhina satkrtya svayameva pravesayitumaititi| ahamapi atra tapasvidarsanocite pradese sthitah pratipalayami | kancuki | yathajnapayati devah | vikrantah | raja | utthaya | vetravati sragnisaranamargamadesaya | pratohari| ido ido deso | (1) - (1) ita ito devah |

Warning! Page nr. 116 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

88 srabhijnanasakuntalam | raja | parikramati | adhikarakhedam nirupya | sarvvah prarthitam arthamadhigamya sukhau sampadyate jantuh rajnam tu caritarthata sarali . santa rahi duhkhottaraiva | D srautsukyamatramavasayayati pratistha basantatilaka klisnati labdhaparipalanavrttireva | (ka) upabha natisramapanayanaya yatha sramaya rajyam svahastasdhrtadandamivatapatram || 6 || nepathya vaitalikau | vijayatam devah | prathamah | D malini svasukhanirabhilasah khridyase lokahetoh pratidinamaghava te vrttirirvavidhaiva | graha hai drstanta anubhavati hi murdhna padapastotramusnam dvitiyah | 4 samayati paritapam kayaya samsritanam || 7 || ' malini niyamayasi vimargaprasthitana ttadandah vyamgyavyah prasamayasi vivadam kalpase raksanaya | atanusu vibhavesu jnatayah santu nama tirekah - tvayi tu parisamaptam bandhukrtyam prajanam || 8||h raja | ete klantamanasah punarnavikkatah smah | parikramati |

Warning! Page nr. 117 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

rama pancamo'nkah | pratihari | aksiga sammana samirobho sammiि homadhe agnisaragalindo | arohada desro | (1) a 88 raja | arusya parijanamsavalambo tisthan | vetravati kimuddisya bhagavata kasyapena matsakasamrsayah presitah syuh | kim tavadda tinamupodha़tapasam vighnaistapo dusitam sardulavikridi dhammaranyacaresu kenaciduta pranisvasancestitam | - tam ahokhit prasavo mamapacaritairvistambhito virudham ityarudha़bahupratarkamaparicchedakulam me manah || 8|| pratauhari | sucaritranandino isio denam sabha itum aadatti takkemi | (2) tatah pravisanti gautamasahitah sakuntalam puraskrtya munayah purasraisam kaccukau purohitasca | kancaki | ita ito bhavantah | sarngaravah | saradata mahabhagah kamam narapatirabhinnasthitiramau upama na kascirnanamapathamapakkasto'pi bhajate | tathapidam sasvatparicitaviviktena manasa sirakharini janakaurnam manye hutavahaparotam grhamiva || 10 || saradatah | jane bhavan purapravesadityanbhutah samvrttah | (1) abhinavasammarjanasasrikah sannihita homadhenuranisaranalindah | bharohatu devah (2) sucaritanandinah rsayah devam sabhajayitumagata iti tarkayami | 8

Warning! Page nr. 118 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

40 ahamapi abhijnanasakuntalam | arya abhyaktamiva snatah sucirasucimiva prabuddha iva suptam | malopama baddhamiva svairagatijainamiha sukhasanginamavaimi || 11 || sakuntala | nimittam sucayitva | ammahe kim me vamearam nanam vipphurai | (1) suhai de bhattu- gautami | jade pada़िhadam amangalam | kuladevadao vitarantu | parikramati | (2) purohitah | rajanam nirdisya | bhostapakhinah asavatrabhavan varnasramanam raksita prageva muktasano vah pratipalayati | pasyatainam | sarngaravah | bho mahavrahmana kamametadabhinandaniyam tathapi vayamatra madhyasthah | kutah viramsasthama bhavanti nambastaravah phalagamair 1 navambubhirduravilambini ghanah | o anuddhatah satpurusah samrddhibhih svabhava evaisa paropakarinam || 12|| * This sloka too occurs in the Nitisataka of Bhartrihari ; it is read there as follows :-- bhavanti namrastaravah phalodgame | navambubhirbhumivilambino ghanah | anuddhatah satpurusah samrddhibhih svabhava evaisa paropakarinam || (1) janma kim me vametaratrayamam visphurati | (2) jate pratihatamamangalam | sukhani te bharttrkuladevata vitarantu |

Warning! Page nr. 119 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pancamo'nkah | 22 pratihari | dea pasasamuhavassa dosanti | janami bimakajjao isaudho | (1) raja | sakuntalam drstva | athattrabhavati ka vidavagunthanavato natiparisphutasarira lavanya | upama madhye tapodhananam kisalayamiva pandupatranam || 13|| arya pratihari | deva kutuhalagavbho pahio pasarai | damsanoa uga se akido lakkhoi | raja | bhavatu | anirvarnaniyam parakalatram | me takko (2) sakuntala | hastamurasi krtva | sratmagatam | hisraa kim evvam vevasi | grajjauttasta bhavam oharia dhiram dava hohi | (3) purohitah | purogatva | purogatva | ete vidhivadarccitastapasvinah | kascidesamupadhyayasandesah | tam devah srotumarhati | raja | avahito'smi | rsayah | hastamudyamya | vijayasva rajan | raja | sarvvanabhivadaye | rsayah | istena yujyasva | raja | api nirvighnatapaso munayah | rsayah | kuto dharmakriyavighnah satam raksitaritvayi| anustup tamastapati ghasau kathamavirbhavisyati || 24 || drstanta (1) deva prasannamukhavarna drsyante | jane visradhvakaryyih rsayah | (2) deva kutuhalagarbhah prahito name tarkah prasarati | darsaniya punah asya -akrtirlaksyate | (3) hrdaya kimevam vepase | bharyyapuvasya bhava avagha dhauram tavadbhava |

Warning! Page nr. 120 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

82 . abhijnanasakuntalam | raja | arthavan khalu me rajasabdah | lokanugrahaya kusali kasyapah | rsayah | svadhinaku salah atha bhagavan siddhimantah | sa bhavantam anamayama srapurvaka midamaha | raja | kimajnapayati bhagavan | sarngaravah | yanmithah samayadimam madiyam duhitaram bhavan upayamsta tanmaya pritimata yuvayoranujnatam | kutah tvamarhatam pragrasarah * smrto'si nah vamsastha sakuntala murttimati ca satkriya | samanayamstulyagunam vadhuvaram cirasya vacyam na gatah prajapatih || 15 || tadidanimapannasattva pratigtahyatam sahadharmacaranayeti | gautamo | ajja kim vi vattukamamhi na me anavasaro asthi | kaham tti | arya khavekkhisra guruano imae na tue pucchisro bandhu | ekkakkamevvam carie bhanami kim ekamekassa || (1)||16 || sakuntala | atmagatam | kim nu kkhu ajjautto bhai | (4) ** pragraharah | iti vidyasagarastatah pathah | nivesitah | vahupustakasammatah pathastu mula (1) ayya kimapi vaktukamasmi name vacanavasaro'sti | kathamiti - napecito gurujano'naya na tvaya prstobandhuh | ekaikamevam carite bhanami kimekamekasya || 16|| (2) kim nu khalu sraputri bhanati |

Warning! Page nr. 121 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pancamo'nkah | raja | kimidamupanyastam | toru sakuntala | atmagatam | pavasro kva govasaso | (1) sarngarava | kathamidam nama | bhavanta eva sutaram loka- vrttantanisnatah | sataumapi jnatikulaika samsrayam jano'nyatha bharttamatim visankate | vamsastha atah samipe paripeturisyate aprastuta prasamsa tadapriyapi pramada svavandhubhih ||17|| raja | kim catrabhavati maya parinotapurvva | savisadam satmagatam | citra sampadam de sakuntala | asanka (*) | (2) sarngaravah | kim krtakayyadesada dhanam prati vimukhato- cita rajnah || raja | kuto'yamasatkalpanaprasnah | sarngaravah | murcchantyami vikarah prayenaisvaryamattesu || 168 || raja | visesenadhicipto'smi | gautamau | || 18 || jade muhuttaam ma lajjasu | avanaistam dava de ounthanam tado tumam bhatta srahijanissai | (3) yathoktam kariti | * sampada़िsra danim de basana iti vidyasagaracaranah | ( 1 ) _pavakah khalu vacanopanyasah | rupakalamkarah (2) hrdaya sanpratam te asanka | (3) nate muha ma lajjakha ! apanesyami tava se avagunthanam tatastvam bhartta - abhijnasyati | |CCO. Gurukul Kangri Collection, Haridwar. Digitized By Siddhanta eGangotri Gyaan Kosha

Warning! Page nr. 122 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

84 D srabhijnanasakuntalam | raja | sakuntalam nirvarnya | atmagatam | malini idamupanatamevam rupamaklistakanti upama prathamaparigtahitam syannaveti vyavasyan | bhramara iva vibhate kundamantastusaram vicarayan sthitah | X. naca khalu paribhokta ' napi saknomi hatum || 18 || pratauharo | aho dhammavekkhida bhattuno | parinama suhova ruvam dekkhina ko asmo vicarei | (1) sarngaravah| bho rajan kimiti josamasyate | raja | bhostapodhanah cintayannapi na khalu strikaranam atrabhavatyah smarami | tat kathamimam abhivyakta sattva- laksanam prati atmanam ksetrinamasankamanah pratipatsye | sakuntala | apavaya | ajjauttama parinae evva samdeho | kudo danim me durahirohini asa | (2) sarngaravah | ma tavat | upajati krtabhimarsamanumanyamanah sutam tvaya nama munirvimanya musta pratigrahayata svamartham patrikrto dasyurivasi yena || 20 || apanepana upama saradvatah | sarngarava virama tvamidanim | sakuntale (1) hi dhammapecita bharttuh | idrsam nabha sukhopanatam rupam drdda ko'nyo vicarayati | (2) bhi putrasya parinaye eva sandehah | kutah idanom me duradhirohini asa |

Warning! Page nr. 123 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pancamo'nkah | 85 vaktavyamuktamasmabhih | so'yamatrabhavanevamaha | doyatamasma pratyaya prativacanam | sakuntala | srapavaye | imam avatthantaram gane tarise agurae kim va sumaravisrena | atta danim me moanosro tti vavasi edam | prakasam | ajjautta | srate | samsaiparinae na emo samudacari | porava juttam nama de taha pura asmamapade mahavrttana hisraam imam jagam samaprvvam pacaritra erisehim akkha rehim pancakkhaum | (1) raja | santam papam | vyapadesamavilayitam kimohase janamimam ca patayitum | kulangaseva sindhuh prasannamambhastatatarunca ||21|| upama arya sakuntala | hou | jai paramatthado parapariggahasangiga tue evvam pauttam ta ahissanena tuha asankam sravana issam | (2) raja | udarah kalpah | me sakuntala | mudrasthanam paramrgya | haddhi haddho angaloa srasusa angalo | savisadam gautamaumavecate | (3) | ( 1 ) idam avasthantaram gate tadrse canurage kimva martina | atma idanom me mocaniya iti vyavasitametat | bharyaputra ; samsayite parinaye na esa samudacarah | paurava yuktam nama te tatha purasramapade svabhavottana hrdayam imam janam samaya purva prata idanaih aksaraih pratyakhyatum | (2) bhavatu yadi paramarthatah paraparigrahangina tvaya evam pravattam tadabhijnanena tatrasankamapanesyami | (3) ha dhik ha dhik bhanguliyakasunya me anguli |

Warning! Page nr. 124 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

6 6 abhijnanasakuntalam | gautami | gagam de sakkavacaravbhantare macitityasalilam vandamanae pavbhattha ' srrnga ुlia | ( 1 ) raja| sasmitam| idam tat pratyupannamati strainamiti yaducyate | sakuntala | ettha dava vihina damsi panhuttanam | avaram de kahi | (2) raja | srotavyamidanim samvrttam | sakuntala | nam ekkassi digrahe gomaliyamandave galinipattabhayanaga ' udayam tuha hatthe sammihisra asi | (3) raja| srnumastavat | sakuntala | takkhanam ' so me putrakiao dohapango gama maapodo uvadio| tue ayam dava padha़mam piutti anuampina uvacchandisra usraena | na una de aparicasrado ityavbhasam uvagao | yega kido panao | paccha tassi evva mae gahie salile tada tumam ittham pahasitro si savvo magandhesu vissasaha duve vi ettha ara atti | (4) (1) nanam te sakravatarabhyantare sacitirthasa linnam vandamanayah prabhrastam anguliyakam (2) srava tavada vidhina darsitam prabhutvam | aparam te kathayisyami | (3) nanu ekasmin divase navamallikamarupe nalinipavamananagatam udakam taba iste samitimasit | tvaya (4) tatvam sa me putrakrtakah dirghapangonama mrgapitaka upasthitah | 'ayam tavat prathamam pivatu iti upacchanditah udakena | na pumaste aparicayat hala- vasamupagatah | pascattasminneva maya grhite salile bhanena krtah pranayah | tada tvamityam prahasitah pasi sarvah sagandhesu visvasiti | bau api bhava bharanyakoviti |

Warning! Page nr. 125 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pancamo'ngah | 29 raja | evamadibhiratmakaya nirvarttininamanrtamaya vata 'dhubhirakrsyante visayinah | gautami | mahamatra na arihasi evva mantium | tavo- samvaddhi agabhimmi ayam jano kaitava | ( 1 ) raja | tapasalade strinamasiksitapatuttvamamanusisu vasantatilaka samdrsyate kimuta yah prativodhavatyah | pragantariksagamanat svamapatya jatam arthantaranyasah svamapatyajatam anyairdvijeh parabhrtah khalu posayanti || 22 || sakuntala | sarosam | anajja srattano hisrasranumani pekkhasi | ko danim srasmo dhammakancuappavesino tinacha- kuvovamassa tava anukina pada़िvajjimai | (2) raja | atmagatam | mandigdhavuddhim mam kurvvan kaitava ivasyah kopo laksyate | tathayanaya (*) mayyeva vismaranadarunacittavrttau vasantatilaka vrttam rahah pranayamapratipadyamane | tathasyanayetyetadanantaram kutracit pustake, na tiryagavalokitam sphurati locanam himattam iva vepate madhura e kebalam baci na parusacaram na ca padesu samgacchate | bimbadharah svabhavavinate bhruvau yugapadava bhedam gate || kinca | srayamamsi drsyate | (1) mahabhaga narhasi evam mantrayitum taposana sambaiिtah anabhijnah ayam janah tasya | (2) ana bhatmanah hrdayanumanena precase | aresina stanacchatrakupopamasya taba anukrtim pratipatsyate | ka padanom anyah dharmakanca ka

Warning! Page nr. 126 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

18 utpreksa abhijnanasakuntalam | bhedaduvoh kutilayo ra tilohitacya bhagna sarasanamivatirusa smarasya || 23|| purohitah | bhadre prathitam dusyantasya caritam tathapidam na laksaye | sakuntala | suttha, dava ata sacchandacarino ki mhi ja aham imassa puruvamsappaccarana muhamahuno hisrasradvisravisamma ityabbhasam uvagatra | patantena mukhamanatya roditi | (1) 'sarngaravah | itthamatmakrtam parihatam capalam dahati | anustup atah parocya karttavyam visesat sangatam rahah | vaidhamryena annatahrdayesvevam vairobhavati sauhrdam || 24 || arthantaranyasah raja | ayi bhoh kimatrabhavatopratyayadeva asman samyutadosacarah ksinuthah | sarngaravah | sasuyam | srutam bhavadbhiradharottaram | ajanmanah sathyamasiksito yas inta upajati tasyapramanam vacanam janasya | aprastutaprasamsa paratisandhanamadhiyate yer josale vadi ka vidyeti te santu kila ptavacah ||125|| raja | bhoh satyavadin abhyupagatam tavadasmabhirevam | kim punarimamatisandhaya labhyate | sarngaravah | vinipatah | (1) susthu tabadava svacchandacarinau krtasmi yaham srakha puruvamsapratyayena mukhamadhih hrdaya sthita vivastra hastabhyasam upagata |

Warning! Page nr. 127 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

yasah pancamo'nkah | 66 raja | vinipatah pauravaih prarghyamta iti na sraddheyam etat | saraddatah | sarngarava kimuttarena | anusthito guroh sandesah pratinivarttimahe vayam | rajanam prati | tadesa bhavatah kanta tyaja vainam grhana va | upapanna hi daresu prabhuta sarvatomukhi || 26 || gautami gacchagratah | prasthitah | anustup arthantaranyasah sakuntala | kaham imina kidavena vippaladdha mhi tumha vimam parivagraha | anupratisthate | (1) gautamau | sthitva | vaccha sangarava anugacchai iyam kava no karunaparideino sauntala | pancadesaparu se bhattuni kim va me puttisra karau | (2) sangah ravah | sarosam sanninrtya | avalamba se | sakuntala | bhauta bepate, sarngaravah | sakuntale kim purobhage svatantram yadi yatha vadati citipastatha drutavilambitam tvamasi kim piturutkulaya tvaya | atha tu vetsi suci vratamatmanah patikule tava dasyamapi ksamam || 27 || tistha sadhayamo vayam | * upabanturhidaresu iti pathantaram | (1) ka manena kitavena vipralabdhami | yuyamapi mam parityajaya | (2) vatsa sarngarasa anugacchati iyam khalu nah karunaparidevino sakuntalah pratvadesaparuse bharttari kimva me puvika karotu | CC-O Gurukul Kangri Collection, Haridwar. Digitized By Siddhanta eGangotri Gyaan Kosha

Warning! Page nr. 128 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1 0 0 abhijnanasakuntalam | raja | bhostapasvin kimatrabhavatim vipralabhase | 1 arya kumudanyeva sasankah savita bodhayati pankajanyeva prativastapavasinam hi paraparigraha samslesaparanmukhi vrttih || 28 || sarngarava | yada tu purvavattamanyasangaddismrto bhavan tada kathamadharmabhiruh | raja | bhavantamevatra gurulaghavam prcchami | anustup mudhah syamahamesa va vadenmithyeti samsaye | daratyago bhavamyaho parastrisparsapamsulah || 28 || purohitah | vidhaya | yadi tavadevam kriyatam raja | anusastu anusastu mam bhavan | purohitah | catrabhavatau tavat a prasavadasmadgrhe tisthatu | kuta idamucyata iti cet tva ' sadhubhiruddistah prathama- meva cakravarttinam putram janayisyasiti | sa cenmunidauhitra- stantlaksanopapanno bhavisyati abhinandya suddhanta menam pravesayisyasi viparyaye tu piturasyah samipanayanamavasthitameva | raja | yatha gurubhyo rocate | | purohitah | vatse anugaccha mam | sakuntala | bhasravada vasuhe dehi me visvaram | (1) • badati prasthita | nikranta saha purodhasa tapakhibhisca | raja | sapavyavahitasmrtih sakuntala gatameva cintayati | ascaryam payayyam | ni parthya (1) bhagavati basu dehi me vivaram | CC-O.kul Kangri Collection, Haridwar. Digitized By Siddhanta eGangotri Gyaan Kosha pra

Warning! Page nr. 129 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

raja | pancamo'nkah | akarnya | kim nu khalu syat | pravisya purohitah | savinmayam | deva adbhutam khalu samvrttam | raja kimiva | purohitah | deva paravrttesu kanva sisyesu sa nindanti svani bhagyani bala raja | kinca | vahatcepam kranditum ca pravrtta | purohitah | strisamsthanam capsarastirthamarat 101 . salini samucaya utksipyainam jyotirekam jagama || 30 || sarvve | vismayam rupayanti | raja | bhagavan pragapi so'smabhirarthah pratyadista eva kim vrtha tarkenanvisyate | visramyatu bhavan | purohitah | vijayakha | niskrantah | raja | vetravati payyakulo'smithayanabhumimargama desaya | pratihari | ito ido desro | raja | prasthita | (1) utpres|| kamam pratyadistam smarami na parigraham munestanayam | arya balavattu duyamanam pratyayayatova mam hrdayam * || 31 || niskantah sarvve | pancamo'nkah | * me iti vidyasagaracaranah | (1) ita ito devah |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: