Abhijnana Sakuntalam (with translation and notes)
by Bidhubhusan Goswami | 1916 | 117,274 words
The Abhijnana Shakuntalam by Kalidasa, a court poet of Vikramaditya who likely thrived in the fifth century A.D. This edition includes the Sanskrit text, notes and English translation....
Chapter 3 - Tritiya-anka (tritiyo'nkah)
trtiyo'nkah | 41 vidusakah | java rapraguena gantavyam taha gacchami | (1) raja | nanu tapovanoparodhah pariharaniya iti sarvvan anuyavikamstvayaiva saha prasthapayami | vidusakah | sagabdham | samvutto | (2) tena hi jubharatri mhi danim raja | atmagatam | capalo'yam vatuh | kadacidasmatprarthanam antahpurebhyah kathayet | bhavatu enamevam vaksye | vidusakam haste grhitva prakasam | vayasya rsigauravadasramam gacchami | na khalu satyameva tapasakanyayam mamabhilasah | pasya kva vayam kka paroksamanmagho mrgasavaih samamedhito janah | visamalamkara parivijalpitam samkhe paramarthena na gtahyatam vacah || 18 || vidusakah | ahai | nikrantah sabai | (2) malabharini dvitiyo'nkah | trtiyo'nkah | tatah pravisati yajamanasisyah kusanadaya | (aupacchandasika ) sisyah | aho mahanubhavah parthivo dusyantah | pravista- matra evasramam tatrabhavati rajani nirupadravani nah kami ti pravrttani bhavanti | (1) yatha rajanujena gantavya tatha gacchami | (2) tena hi yubarajo'smi idanom samhattah | (2) atha kim |
arya 42 abhijnanasakuntalam | ka katha banasandhane jyasabdenaiva duratah 1 hunkareneva dhanusah sa hi vighnanapohati ||1|| yavadiman vedisamstaranartham darbhan rtvigbhyah upanayami | parikramya avalokya ca | srakase | priyamvade kasyedamusoranulepanam mrnalavanti ca nalinipattrani niyante | srutimabhiniya | kim vravisi atapalanghanat valavadasvastha sakuntala tasyah sarira- nirvapanaya iti | tarhi tvaritam gamyatam | sa hi khalu bhagavatah kulapateruccha sitam (1) | ahamapi tavat vaitanika santyudakam asyai gautamohaste visajjayisyami | niskantah | viskambhakah | tatah pravisati kamayanavasthi raja | raja | nisvasya | paradhina jane tapaso viryam sa bala paravatiti me viditam | alamasmi tato hrdayam tathapi nedam nivarttayitum || (2) 2|| (1) bhagavatah kanvasya iti kacit pathah | This reading is not in good taste. A disciple should not, except in unavoidable circumstances, utter the name of his teacher, spiritual leader or other respectable persons. The saying goes :- sratmanama gurornama namatikkapanasya ca | sreyaskamo na grhniyanne prasthapatyakalavakhih || This custom is not confined to India alone. Students of Philology may be struck with the resemblance of this custom to what is called Ukuhlonipa.. (2) na ca nimmradiva salilam nivarttate tato me hrdayam | iti goड़ीba
trtiyo'nkah | phulom ke baga vala hona 43 madanabadham nirupya bhagavan kusumayudha tvaya candramasa gha visvasaniyabhyam atisandhiyate kamijanasarthah | kutah avasyaka tava kusumasaratva m sitarasmitvamindor virodhabhasah di iyamidamayathartham drsyate madvidhesu | apa visrjati himagasairagnamindurmayakhesa riporta malini || 3|| tvamapi kusumabanan vajrasarikarosi || bhagavan kamadeva, na te mayyanukrosah | kutasca te kusumayu dhasya sata svaicnametat | vicintya | sram jnatam patnibhuta ima parikramya | adyapi nunam haraki parvahni utpreksopamayossamsrstih stvayi jvalatyaurvva ivamburasau | tvamanyatha manmatha maddidhanam bhasmavasesah kathamevamusnah || 4|| vara samudra upajati vanaha kka nu khalu samsthite karmmani sadasyeranujnatah srama- klantamatmanam vinodayami | nisvasya | kim nu khalu me priya- darsanadrte saranamanyat | yavadenamanvisyami | suryamavalokya imamugratapam velam prayena latavalayavatsu malinitiresu sasakha़ोjana sakuntala gamayati tatraiva tavadgacchami | parikramya samsparsam rupayitva | aho pravatasubhago'yamuddesah | sakyamaravindasurabhih kanavahi malinotaranganam | arya angairanangataptairaviralamalingitu pavanah || 5|| pustakesu bhrtah pathah | This reading gives a good sense; and seems to be an echo of the sentiment expressed in the Kumarasambhava, payasca nimrabhimukham pratopayet ? jalarahi mem
arya 1 44 abhijnanasakuntalam | parikramyavalokya ca | asmin vetasaparicite latamandape satri- hitaya sakuntalaya bhavitavyam | tathahi prabhyukhata purastadavagadha़ा jaghanagauravat pascat | || dvare'sya pandusikate padapanktirdrsyate'bhinava || yavat vitapantarenavalokayami | parikramya tatha krtva | saharsam aye labdham netranirvvanam esa me manoratha priyatama sakusu- mastaranam silapattamadhisayana sakhibhyamanvasyate | srosyami prasam visrambhaka thitani | vilokayam sthitah | tatah pravisati yathoktavyapara saha sakhibhyam sakuntala | bhavatu upavaujyam sasneham | ila santale avi suhei de . sakhyau | galinipattavao| (1) sakuntala | sakhyau | kim voenti mam sahiyo | (2) visadam natayitva parasparamavalokayatah | raja | valavadasvasthasarora sakuntala drsyate | savitam | tat kimayamatapadosah syat uta yatha me manasi varttate | sabhilasam nirvva | athava krtam sandehena | gandala sikharini 17. V. IMPORTAsamastapah kamam manasijanidaghaprasarayor stananyastisauram sithilita mrnalaikavalayam bhrnala ka priyayah sabadham kimapi kamaniyam vapurimam | na tu grismasyaivam sabhagramapararddha yuvatisu ||7|| sundara, (1) hava sakuntale api sukhayati te nalini pavavatah | (2) kim bojayatah mam sakhyau |
trtiyo'nkah | 45 priyamvada | nanantikam| sragasura tassa raesino padha़ma- damsanado arahiya pajjustuna visva sauntala | kim nu khu se tasmitto sraam atanko bhave | (1) anasuya | sahi mama vi erisi srasanga hiaassa | hodu puchissam dava gam | prakasam | sahi pucchigravva si kim vi | vali kkhu de santavo | (2) sakuntala | purdhvorddhana sayanadutyaya | hala kim vattukamasi | (3) anasuya | hala sauntale anavbhantara tu amhe saanagasrasma vuttantasma | kintu jarisi itihasaniandhe su kamasramananam avattha sunoai tarisim de pekkhami | kahehi kim nimittam de santavo visraram kkhu paramatthado ajanitra anarambho paड़िyarasma | (4) | raja | anasuyamapyanugato madiyastarkah | nahi svabhi prayena me darsanam | (1) anasuye tasya rajarseh prathamadarsanat parabhya paryutsuka iva sakuntala | kim nu khalu asyah tatrimittah ayam batanko bhavet | (2) masti mamapi idrsau asana udayasya | sakhi prastavyasi kimapi | baliyan khalu te santapah (3) ila kim vaktukamasi | | bhavatu praksyami tavadenam (4) cala sakuntale anabhyantare khalu bhavam madanagatasya uttantasya | yadrsau itihasanibandhesu kamayamananam bhavastha sruyate tadrsom te prece | kintu kathaya | kimnimitta sto santapah | vikaram khalu paramarthatah srajnatva anarambhah pratau-- karasya | 1:
46 abhijnanasakuntalam | sakuntala | atmagatam | valikkhu me ahinieso | kim srattano ata ahim | ke alam danim vi sahasa edanam na sakkanomi nie deu | (1) priyamvada | sahi suththa, esa bhani | uvekkhasi | anudigraham kva parihoasi lavanamai chaya tumam na muncai | (2) raja | avitathamaha priyamvada | tathahi 19 IMPORTINL namaksamakapolamananamurah kathinyamuktastanam bahuta sardulavikri madhyah klantatarah prakama vinatavamsau, chavih pandura | -ditam socya ca priyadarsana ca madanaklisteyamalaksyate piड़िta pune gani patranamiva sosanena maruta sprsta lata madhavi ||8|| sakuntala | sahi kasma va asmasma kahaissam | asrasa-- ittisra danim vo bhavissa | (3) ubhe | ado evva kva gibbandho sindijanasamviddattam hi dukkha sajmavedhanam hoi | (8) (1) baliyan khalu me prabhinivesah | idanimapi sahasa etayo rna saknomi nivedayitum | (2) sakhi mrstha esa bhavati | kim sratmanah sratangam upeksase | anudivasa khalu parihiyase bhangah | kebalam lavanyamayi chaya tvam na muncati | (3) sakhi kasya va anyasya kathayisyami | bhavisyami | srayasavito idanom bam (4) ata eva khalu nibrvvadhah mrigdhajanasam vibhakta hiduhkham, savavedanam bhavati |
trtiyo'nkah | 1 68 14 raja | prsta janena samaduhkhasukhena bala neyam na vaksyati manogatamadhihetum | drsto vivrtya bahuso'pyanaya satrsnam atrantare sravanakataratam gato'smi || vasantatilaka sakuntala | sahi jado pahui mama damsanapaham srasra sri so tavovanara kvia raesi * tado arahitra taggaena srahi- lasena etadavatya mhi samvrtta | (2) raja | saharsam | srutam srotavyam | | [D] eva tapaheturnirvapayata sa eva me jatah | arya divasa ivarddhasyamastapatyaye jivalokasya + ॥ll sakuntala | tam jai vo anumasram taha vahaha jaha tasma raesino anukampaniya homi | asaha avastra sincaha me tilodaam | (2) raja | samsayacchedi vacanam | (1) sakhi yatah prabhrti mama darsanapatham bhagatah sa taposanaracita rajarsih tatah arabhya tadgatena srabhilasena etadavasthasmi samvrtta | (2) tad yadi bamanumavam tatha varttetham yatha tasya rajarseh anukampaniya bhavami | anyatha, avasyam citam me tilodakam | * raesi pratyetadanantaram tadi bharahima ityetatpurvvam bhakte lajjam natayati | ubhe | kahedu pisrasahi| sakuntala | ayamamsah drsyate kesu pustakesu | i In most of the editions the reading is abhrasyamah | khamah clearly indicates the points of comparison with the first half; and Raghava Bhatta has adopted it. CH.S.
0 IMP. 48 abhijnanasakuntalam | priyamvada | manantikam | anasue duragaamammaha akkhama iyam kalacaranasma | jasti vavabhava esa so lalamabhuto poravanam | ta juttam se ahilasi ahindiu | (1) anasuya | taha jaha bhanasi | (2) priyamvada | prakasam | sahi diththisra sranuruvo de ahim- pieso | sasraram vajia kahim va srotarai mahakhai | ko danim sahasraram antarena atimuttalaam pallavitram sanghai * | (3) raja | kimatra citra yadi visakhe sasankale khamanu- varttete | anasuya | ko una uvasro bhave jena avilambi nihuam a sahie manoraham sampadema | (4) priyamvada | nihubham tti cintanotram bhave sighdham ti suram | (5) (1) anasuye dura gatamanmatha paksama iyam kalaharanasya | yasmin vaddhabhava esa sa lalamabhutah pauravanam tad yuktam asyah abhilasah abhinanditum | (2) tatha yatha bhavyasi | (2) sakhi disya anurupa ste abhilasah | sagaram varjayitva kuva va mahanadi avatarati | ka idanom sahakaramantarena pratimunalatam pallavitam sahate | ( 4 ) kah punah upayo bhavet yena avilamvitam nibhrtam ca sakhyah, manoratham sampadayavah | (5) nitrtamiti cintaniyam bhavet sighramitikaram | The above speech is in some editions divided between the two companions. The latter half beginning with ko dacim &c. is assigned to Priyambada...
trtiyo'nkah | anasuya | kavidha | (1) 48 priyamvada | gam so raesi imaprim siddhidiththie muda- ahilasi imai digrahai pajadharakiso lakkhi ai | (2) raja | satyamityambhuta evasmi | tathahi raja | M idam sisirairantastapaddivarnamanikrtam nisi nisi sujanyastapanga prasaribhirasubhih | 12. anabhilulita jyaghatankam muhurmanibandhanat kanakavalayam srastam srastam maya pratisayryate || 11 || priyamvada | vicintya | hala maanaleho se karou | tam "desa se savadesena sumagogovisyam karia se hattha pavaissam | (3) anasuya | roai me susamaro patrosro | sauntala bhakhai | (8) sakuntala | ko nisrosi vo vikappovai | (5) kim va priyambada | tena hi attano uvasyasapuvvam cintesti dava kimvi laliapadaba ndhanam | (6) (1) kathamiva | (2) nanu sa rajarsih asyam snigdhadacya mucitabhilasah imani divasani prajagara kasah laksyate | (3) cala madanalekhah bhasme kriyatam | rtva casya istam prapavisyami | tam devasesapadesena sumanogositam (4) rosate . me . sukumarah prayogah | kim va sakuntala bhakhati | (5).....ko niyogah- yuvayorvikalpa (6) tena hi atmanah upanyasa purvvam cinmaya tavat kimapi lalitapadabandhanam |
5.0 tiraskara abhijnanasakuntalam | sakuntala | cintemi sraham | avahi ranabhiru upa vevai me hisraam | (1) raja | ayam sa te tisthati sangamotsuko labheta va prarthayita na va sriyam IMPORTANT. stha visankase bhiru yato'vadhiranam | sriya durapah kathamisito bhavet ||12|| sakhyau | attagunavamanini ko danim saroranivva- vaitti saradiam josini patantena varei | (2) sakuntala | sasmitam | nioi danim hi | upavista cintayati | (3) raja | sthane khalu vismrtanimesena caksusa priyam avalokayami | yatah arya unnamitaikabhrulatamananamasyah padani racayantyah | kantakitena prathayati mayyanuragam kapolena || 13 || hui (1) cintayami aham avadhiranabhiru punah vepate me hrdayam | 3 ) sratmagunavamanini kah idanom sarira nivvapathivim saradom jyotsnam yannavarayati / (3) niyojita idanimasmi | etadanantaram kvacit pustakai apica | ayam ma yasmat pranayavadhirayam visankaniyam karabhoru manyase | upagatastvam pranayonmukhi jano na ratnamanvisyati mrgya te hi tat || aba mamtro drsyate |
trtiyo'nkah | 51 sakuntala | hala cintinam mae gosravatyu | gahu samihi ani una lehanasahani | (1) priyamvada | imasti sudara sumare galigovatte bahedim likvittavastram karehi | (2) sakuntala | yathoktam rupayitva | hala suguha danim samgapratyam glavati | (3) ubhe | avahitra mha | (4) sakuntala | vacayati | tujha na ane hisraam maha una kamo diva virattim vi aya vigvina tava bali ' tuha vrttamanorahai angai || (5) || 14 || raja | sahasopasrtya | drstantah tapati tanugatri madanastvamanisam mam punardahatyeva | arya glapayati yatha sasanka ' na tatha hi kumudatim divasah || 15 || sakhyau | saharsam | sa avilambino manorahasta | (6) (1) hala cintitam maya gitavastu | nahi sannihitani punah lekhana-- sadhanani } (2) asmin sukodarasukumare nalinipatre nakheh nicitavarnam kuru | (3) hala srnuta idanim sangatartham naveti | (4) sravahite khah | (5) taba na jane hrdayam mama punah kami divapi ravimapi nirghuna tapati baliyah tvayi vrttamanorathani srangani || (5) khagatam avilambinah manorathasya | hogaya .
abhijnanasakuntalam | sakuntala | abhyutthatumicchati | * raja | alamalamayasena | arya | guruparitapani na te gatranyupacaramarhanti || 16 || sandastakusumasayananya|suklanta visabhangasurabhini anasuya | ido silatale kka detam sralangha reda va assi | (1) raja | upavisati | sakuntala | salajjam tisthati | + priyamvada | duvenam vi vo asmosmanarao paccakkho | -mahosineho mam punaruttavadinim karai | (2) raja | bhadre netat parihayryam vivaksitam hi anuktam anutapam janayati | priyamvada | sravasmasma visavasino attiharena rama hosravvam tti eso vo dhammo | (3) (1) itah silatale kadesam alankarotu vayasyah | (2) dayorapi yuvayah anyonyanuragah pratyacah | • vadinom karoti | sakhinehah mam punaruta (3) apatrasya visayavasinah partihare rajna bhavitavyam iti esa vah dharmah | sakuntala | sasadhvasamatmagatam | himasra taha uttammisra danim kimvi parivajjasi | abhyutthatumicchati | iti pathantaram | + raja | upavisya | kvacit sakhim vo natibadhate santapah ! priyamvada | sakhya saha upavisya | laddhisahi sampadam upasamam gamiyadi | anasuya | manantikam pisramvade kaleyeti kim pekkha mehavadahrtamori visra nimisantarena pancasadam pisasahim |-- sakuntala | salajja tisthati | iti pathabhedah |
trtiyo'nkah | raja | nasmat param | priyamvada | te hi iam no pisrasahi tumam uddisi imam avatthantaram bhavata masranena arovisra | avabhuvavattie jivi se avalambiu | (2) raja | bhadre sadharano'yam pranayah | grhito'smi | samkuntala | priyamvadamavalokya | pajjusma asta raesino uvarohena | raja | 53 . ta arihasi sarvvatha anu- hala kim anteuraviraha- (2) idamananyaparayanamanyatha hrdayasannihite hrdayam mama | 12 drutavilam- bitam yadi samarthayase madireksane madanabanahato'smi hatah punah || 82|| anasuya | vaasma bahutrallasva rasrano suyoanti| jaha yo pisrasahi bandhu anasoanisra na hoi taha pivvatte hi | (3) raja | bhadre kim bahuna dipakama parigraha bahutve'pi he pratisthe kulasya me | anastapa samudravasana corvvi * sakhau ca yuvayoriyam || 8|| (1) tena hi iyam nah priyasakhau tvamuddisya idam avasthantaram bhagavata madanena aropita | tadarhasi abhyupapattya 'novitam asyah avalamvitum | (2) ila kim antah para viraha pasyatu sukasya rajarseruparodhena | (3) vayasya bahuvallabhah rajanah sruyante | yatha nah priyasakhi bandhujana- socaniya na bhavati tatha nirvvarttaya | * samudrarasaneti pathah kvacit | + etadanantaram kvacit pustake
54 abhijnanasakuntalam | ubhe | nivvasrahma | (1) priyamvada | sadrsticepam | anasue jaha eso ido dina- ditto usmao maapoao maaram assesai ehi samjoema -nam | (2) ubhe | prasthite | sakuntala | hala asara yi sramascara vo sra gracchau| (3) ubhe | puhuvie jo marana so tuha samove tuha samove vattai | niskante | (4) sakuntala | hala marisavadha loavalam na hi uvaratikramena vismaya- palavinohim bhanitra m | sakhyau | jena tam mantisram sa marisaveu samma ko aca sri | sakuntala | arihai kva maharasra prajuttavasranani sidha़ parikla ko va kim ga bhante | raja | sammitat | aparadhamimam tatah mahisye yadi rambhira tavangarecitai | kusumastarane ka़mapahe'smin svajanatvadanumanya se'vakasam || priyamvada | nam ettiena una de tutti bhave | sakuntala | sarosamiva | viramam dullalie etadabatyam vi mam kaulesi | trayamamsi drsyate | (1) nirvrtah | (2) anasuye yatha epa ito dattadrstih utsuki mrgapitakah mataram anvisyati, hi samyojayayah enam | (3) hala asaranasmi anyatara yuvayo ragacchatu | (4) prthivyah yah saranam sa taba samipe varttate |
trtiyo'nkah | sakuntala | kaham gatao evva | (1) alamavegena | raja | samipe varttate | 5 5 nanvayamaradhayita janastava kim sitalaih klamavinodibhirardravatan sancarayami nalinodalatalavrnteh | a nidhaya karabhoru yathasukham te vasantatilaka samvahayami caranavuta padmatamrau || 16 || sakuntala | utthaya gantumicchati | na mananiesu attanam ' avarahaissa | (2) raja | sundari anirvano divasah | iyam ca te samavastha | utsrjya kusumasayanam nalinidalakalpitastanavaranam | kathamatape gamisyasi paribadha pelavairangaih || 2011 arya ladena nivarttayati | sakuntala | porava rakkha sravinasram masranasantatta vi gahu attano pabhavami | (3) raja | bhiru alam gurujanabhayena | drstva te viditadhama tatrabhavanatra dosam na grahisyati kulapatih | srapica gandharvvena vivahena bahyo rajarsikanyakah | anustup srayante parinitastah pitrbhicabhinanditah || 21|| (1) katham gate eva | na mananiyesu sratmanam aparadhayisyami | paurana raca avinayam madanasantaptapi nahi sratmanah prabhavami |
5.6 abhijnanasakuntalam | sakuntala | mucca dava mam | bhusro vi sahijanam srana- manassa | (1) raja | bhavatu mocyami | sakuntala | kada | raja | malabharini aparicatakomalasya yavat kusumasyeva navasya satpadena | ( aupandanda -sika ) 22 adharasya pipasata maya te sadayam sundari gtahyate raso'sya || 22|| mukhamasyah mamunnamayitumicchati | sakuntala | pariharati natana | * (1) muca tavanmam bhuyo'pi sakhojanam anumanayisyami | * etadanantaram kvacit pustake | raja | katham prakasam gato'smi | sakuntalam mukka tenaiva padena punah pratinivarttate | sakuntala | padantare nivrtya | porava anicchapura bhi visambhasameta pari- citra patram nani na visumaridantri | rana | tvam duramapi gacchanti hrdayam na nahasi me | dinavasane chayeva tarormulam na muncati || sakuntala | atmagatam haddo haddi imam sunisra na carana puromuha pasaranti bhodu | imehim raktakuruvaehim srivariasarora pekkhisma dava se bhadanavandham tapah krtva sthita | raja | priye kathamanuragaikarasam mamupeksya nirapecaisa kamam gacchasi | anirddhayopabhogyasya rupasya mrdumah katham | kathinam nu te cetah sirogasyeva bandhanam ||
trtiyo'nkah | sakuntala | evam suni na me asthi vibhasro gantum | 57 raja | samprati priyasunye latamandape kathamasmi | vicintya | sragrato'valokya | hanta vyahatam gamanam | maniyanvanato galitam samkrantisiraparimalam tasyah | hrdayasya nigada़miva me mrnalavalayam sthitam puratah || sadaramadatte | sakuntala | hastam vilokya | ammo dovvallasitilatae parivham mupala- valasram viyasram | raja | mrnalavalayamurasi niscipya | anena laulabharanena te priye vihaya kantam bhujamava tisthata | | janah samasvasita esa duhkhabhagacetanenapi sata natu tvaya || bhakuntala | sradom avaram srasahasti vilambiu | edena evva babadese attanaam damsasmr '| upasarpati | raja | saharsam | aye jivitesvarau me prapta | paridevananantaram prasadenipa lato'smi devasya | pipasacamakalena yacitaccambu pacina | navameghojjhita casya dhara nipatita mukhe || sakuntala | sammukhe sthitva | anga baddhapade sumaritra munala valaya ka kara v- bhakmini kade pada़िniutta mhi | kahisram me hirana tue gaho ti | ta cikviva edam ma mam attanaam a munisanesu padmasaismasi | raja | ekenabhisandhina pratyarpayami| ahameva te yathasthanam nive- syami | sakuntala | khagatam | hadda haddi ka gai | prakasam | evvam varam | rana | isah silatalameva samsrayavah | ubhi| parikramyopavistau | raja | sakuntalaya hastamadaya | yahi spah |
58 abhijnanasakuntalam | harakopagnidagdhasya daivenamrtavarsina | prarohah sambhrto bhuyah kimkhit kamatarirayam || sakuntala | tusarata tuvara ajjautti | raja | saharsamatmagatan | idanimasmi visvastah yatah bhartuh bhabhasanapada- midam | prakasam | sundari natislistah sandhirasya tat anyatha ghatayitavyah | sakuntala | naha de rosra taha damsesu | raja | savyaja vilamba| pratimucya | sundari drsyatam | ayam sa te syamalatamanohari visesasobharthamivobhitambarah | 'mrnalarupena navi nisakarah karam sametyobhaya kotimasritah || sakuntala | gna dava pekkhami pravanappalili kassi ppala reguna kalusikasra dittau | raja | sasmitam | yadi manyase srahamenam vadanamarutena visadam karisye | sakuntala | sranukampisra homi na una de vismasami | raja | ma maivam nahi parijana pradesat paramativarttante | sakuntala | ayam evva pancasabhari avismasajanabho | raja | svagatam | nahamevam ramaniyamatmanah sevavakasam sithilayisye | mukhamunnamayitum pravrttah | sakuntala | akamapratibandham rupayanti viramati | raja | sratmagatam | caruna sphuritenayamaparicata komalah | pipasato mamanujnam dadativa priyadharah || sakuntalam | paड़िsanamanyaro visa srajjautto | raja | karnotpalasannikarsadiksanasya sadrsyamudho'smi | mukhamarutena catuh sevate | sakuntala | hotha paidityadamsana simvrtta | lajjami una anuvacarini piprabhariyo prajjauttasmah|
trtiyo'nkah | nepathye | 58 cakkavakaba hue sramantehi sahaaram uvattisra rasranau | (1) sasambhramam| porava asamsasram mama saroravuttanto- sakuntala | valambhasma ajja gotamo ido ebba sragracchai | dava vida़- vantari hohi | (2) raja | sundari kimanyana idamapyupakrtipace murabhi mukham te maya yadaghratam | nanu kamalasya madhukarah santusyati gandhamave || sakuntala | asantosena kim karai | raja | idamiti vyavasito vakta tikayati | In the extracts given above, there is much that is good poetry. But the great defect of the whole piece is that the scene has been unprofitably prolonged. It does not further the action of the play. In spite of its length, it leaves the hero and the heroine in the same predicament they were in, long before. The first interview of the lovers, where the heroine is all bashfulness and is unable to sum up her energy and courage to give out her feelings, must be short. But the case here is quite otherwise. The heroine as introduced-here is wanting inr bashifulness and is no better than a flirt. We cannot believe that the skilful dramatist, a close observer of human nature, can make such a mistake; and therefore we have not adopted the piece as a part of the text. (1) cakra (2) sramacayamva sahacaram upasthita rajani | paurava, asamsayam mama sariravrttantopalambhaya ayya gautami ita eva agacchati | tavat vitapantaritah bhava |
60 raja | tatha | sakhyau | abhijnanasakuntalam | sratmanamahatya tisthasi | tatah pravisati pavahasta gautamo mukhyau ca | ido ido ajja godamau | (1) gautami | sakuntalamupetya | jade avi lahusantavaड़ demh angai | (2) sakuntala | atthi me viseso | (3) gautamau| imina davbhodayena ciravaham evva de sarira hohi | sirasi sakuntala mabhyudaya | vacche parinao diaho pahi sakuntalamabhyudaya uda़nam evva gacchamo | prasthita | (4) sakuntala | atmagatam | hiaa padhamam evva suhovanae magorahe karabhavam na muncasi | sasavihadiassa kaha dem sampanam sandavo | padantare sthitva | prakasam | lada- belana santavaharasra amantremi tumam bhusro vi parihos | duhkhena niskanta sakuntala satarabhih | (5) raja | purvasthanamupetya | sanisvasam | sraho vighnavatyah prarthi tarthasiddhayah | maya hi | (1) isa ita bhayya gautami | (2) jate api laghusantapani te srangani | (3) bhakti se visesah | (4) anena darbhodakena nirabadham eva te saroram bhavisyati | vatme parinati divasah pari utanameva gacchamah | (5) hrdaya prathamameva sukhopanate manorathe na katarabhavam muccasi | salupaya- vighatitasya katham te sampratam santapah | latavalaya, mantapaharaka, bhamantraye tvam bhuyo'pi paribhogaya |
trtiyo'nkah | 61 (opacchu-dosaka ) muhuranguli samkrtadharostham pratisedhattaraviklavabhiramam | malabharini sukhamamsavivartti paksyalacyah kathamapyunnamitam na cumbitam tu || 23 || kva nu khalu samprati gacchami | athava ihaiva priyaparibhuktamukta latavalaye muhurttam syasyami | 19 sabrvvato'valokya | tasyah puspamayi sariralulita savya silayamiyam klanto manmatha lekha esa nalinopatre nakhairarpitah | hastadbhastamidam visabharanamitya sajyamane ksano sardulavikridita nirgantum sahasa na vetasagrhacca knomi sunyadapi || 24|| bakase | gajan 14 D raja | sayantane sabane kameni sampravrtte vedi hutasanavatim paritah prayastah | chayartharanti bahudha bhayamadadhanah vasantatilaka sandhyapayodakapisah pisitasananam || 25 || srayamahamagacchami | niskantah | 42 trtiyo'nkah |