Abhijnana Sakuntalam (with translation and notes)

by Bidhubhusan Goswami | 1916 | 117,274 words

The Abhijnana Shakuntalam by Kalidasa, a court poet of Vikramaditya who likely thrived in the fifth century A.D. This edition includes the Sanskrit text, notes and English translation....

Chapter 2 - Dvitiya-anka (dvitiyo'nkah)

Warning! Page nr. 53 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

dvitauyo'nkah | tatah pravisati visayo vidusakah | vidusakah | nisvasya | bho dittha edasta masrabhasilasta raso vasrasmabhavena nivvimo mhi | aam matra asram varaho a sadda lo tti majma vi gimhaviralapasravaccha aाsu vanaraisu ahindau * | pattasamkarakasasrai kaduai girina- ijalai pauanti | aniadavelam sullamamsabhuittho aharo ahoi | turaganudhaanakandidasamdhiyo rattimni vigikamam saidavvam natthi | tado mahante evva pancase dasaue putte him sauni- luddaehimvanaggahana + kolahalena pada़िvodhido mhi | ettaena danim vi pida़ा na nikkamai || tado gandasma uvari pindao sambutto | hica kila amhesu prohonesu tattahodo misranusarena assamapadam paviththassa tavasakasatra saundala gama mama adhagmadae ) damsida | sampada aragamanassa mam kaham vina karai | ajja vi tasma tam evva cintantassa acchi pahadam asi | ka gadhi| java nam kidacaraparikkamam pekkhami | parikramya avalokya ca | eso vana sanahatyahim jagrani him vanapupphamaladharinohim parivudo (*) vidyasagara dhrtapathah "ahindisrai ada़vodi pada़vi " | "adavodi adavau "-This portion seems to be superfluous For vanarani includes several eats and conveys the idea that they wandered from one forest to another. + vanaggahana (vanagrahana ) seems to be the more natural reading; for it is a technical term of hunting. 4

Warning! Page nr. 54 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

25 usake dila ka adhinaya srabhijnanasakuntalam | ido evva srasracchadra pisravasrasmo hodu angabhangavisralo | visra bhavisra cittismam jai evvam vi nama vistamam lahesram | dandakastha mavalamba sthitah | (1) raja | tatah pravisati yathaniddistaparivaro raja | kamam priya na sulabha manastu tadbhavadarsanayasi | * tarthe'pi manasije ratimubhayaprarthana kurute ||1|| asa (1) vidu | bhi distam etasya mrgayasilasya rajnah vayasyabhavena nirvvino'smi ! ayam mrgah ayam varahah ayam sardula iti madhyahne'pi gaumaviralapadapacchayasu vanarajisu ahiyate | pavasangarakasayani katukani girinadinalani pauyante | aniyata velam sulyamamsabhuyisthah maharah adyate | turaganudhavanakanditasandheh ratrau api prakamam sayitavya m nasti | tato mahati eva pratyusa dasyah putraih sakunilukheh banagahanakolahalena prativodhito'smi | etavata idanimapi pida़ा na niskamati | tatah gandasya upari pindakah samvrttah | hyah kila asmasu pravahonesu tatrabhavatah mrganusarena srasramapadam pravistasya tapasakanyaka sakuntala nama mama adhanyataya darsita | sampratam nagaragamanasya manah kathamapi na karoti | bhadyapi tasya tameva cintayatah aksnoh prabhatam asit | ka gatih | yavadenam krtacaraparikramam prece | esa vanasanahastabhih yavanobhih vanapuspa maladharinaubhih parivrtah ita eva agacchati priyavayasyah | bhavatu sangabhangavikala iba bhutva sthasyami yadi evam api nama visramam labheya || In most of the editions, the reading adopted here is tavadarsanasvasi | But Raghava Bhatta, whose soundness and erudition claim respect, follows the reading adopted in the text. And a little thought will make clear the superiority of the reading adopted by us. The king has not yet been fully assured of S

Warning! Page nr. 55 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

aranabhiprayena +visya (va javastha + vivrni prema dvitiyo'nkah | 27 apani iccha anusara numana dhiya hai isa ibhiyu dinahanika smitam | evamatmabhipraya sambhavitestajanacittavrttih prarthayitane vida़vate | 6ga jata hai| svam snigdham viksitamanyato'pi nayane yat prerayantya taya yatam yacca nitambayogarutaya mandam vilasadiva | sosa ma ga ityuparuddhaya yadapi sa sasuyamukta sati sardulavikridi sarvvam tat kila matparayanamaho kamau khatam pasyati || 3|| vidusakah | mere prati prema tama 7 apane bhava ko hi dekhata hai| tathasthita eva | bhavagrasta gana me ityapatra yataranti vasramittaena jisravaissa || * raja | kuto'yam gatropaghatah | vidusakah | kudo kila saam acchi sraulikaria srasma- karanam pucchasi + Sakuntala's love for him. What he knows of the state of her mind is but a guess. Under such circumstances, how can the king go so far as to say that a knowledge of the state of her feelings would comfort him? What appears to be consistent with the circumstances of the case is that his mind is anxious to ascertain the attitude of Sakuntala towards him ; and this meaning is borne out by the reading adopted by us. But the second line akrtarthe &c. shows that the king has been to a certain extent assured of the feelings of Sakuntala; and on this view of the case it can be contended that the other reading too gives a good sense. * bhi vayasya na me hastapadam prasarati | vanmavena japyase ( nauvyase va ) | + kutah kila svayamaci srakulikrtya pasrukaranam prcchasi |

Warning! Page nr. 56 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

28 srabhijnanasakuntalam | raja | na khalvavagacchami | vidusakah | bho vacassa ja aso khujjalilam vidambada़ tam kim prattanane pahavena nam gaiveassa | * raja | nadivegastatra karanam | vidusakah | mama vibhavam | raja | kathamiva | ka vidusakah | evvam rasrakajjai ujjhina esrarise srau- lappadese vanacaravrttina tue hodavva jam saccam paccaham sava- dasamuccharanehim samkhohisra samdhibamdhanam mama gattanam anausi asmi samvrtto | tapasadaistam visajjitum mam ekkaham vidava vismamidam | raja | svagatam | srayam caivamaha | mamapi kasyapasutam anusmrtya mrgayaviklavam cetah | kutah nanamayitumadhijyamasmi sakto dhanuridamahitasayakam /mrgesu | sahavasatimupetya yaih priyayah krta iva mugdhavilokitopadesah ||3|| J. bhi vayasya yada vetasah kunalilam vidambayati tat kim atmanah prabhavena natu nadivegasya | + mamapi bhavan | + evam rajakayyani ujabhitva etadrse akulapradese vanacaravrttina tvaya bhavitavya | yat satyam pratyaham svapada sasutasaranaih samksobhitasandhibandhanam mama gavanam anoso'mmi samvrttah | tat prasadayisyami visrastum mam ekahamapi tavada visramitum ||

Warning! Page nr. 57 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

dvitiyo'nkah | 28 vidusakah | rajnimukham vilokya | attabhavam kim vi hisrae karia mante | arase mae ruiam srasi | * raja | sammitam | kimanyat | anatikramaniyam suhrda- vakyamiti sthito'mi | vidusakah | ciram josra | gantumicchati | + raja | vayasya tistha savasesam me vacah | vidusakah | sranavedu bhavam | raja | visrantena bhavata karmani sahayena bhavitavyam | $ mamapyekasminnanaya me vidusakah | kim modaakhandiae | tena hi asram suga- hodo jago | raja | yatra vaksyami | kah ko'tra bhoh | pravisya 3|| om dauvarikah | pranamya | sranavedu bhatta | na raja | raivataka senapatistavadahayatam | dauvarikah | taha | niskrmya senapatina saha punah pravisya | avabhavan kimapi hrdaye krtva mantrayate | aranye maya ruditamasit | ciram jiva | + srajnapayatu bhavan | kim motukkakhandikayam | tena hi bhayam sugtahitah janah | ajnapayatu bharta | r 7

Warning! Page nr. 58 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

30 abhijnanasakuntalam | eso asmavasranokkantho ido diditthi evva bhatta cihai ! upasappatu ajjo | * senapatih | rajanamavalokaya | drstadosapi khamini mrgaya . kevalam guna eva samvrtta | tathahi devah vacana anavaratadhanusya samana kara puja kathora dahita ravikirana mahisnu khedale sera bhinnam | Prop mein at lavana apacitamapi gatram vyayatatvadalaksyam upetya | sthiyate | kas giricara iva nagah prasaram bibhatti || 4 || pati para rahane vale bhapati jayatu khamo gtahitasvapadamaranyam kimanyattrava - raja | mandotsahah krto'smi mrgayapavadina madhavyena | senapatih | janantikam | sakhe sthirapratibandho bhava | aham tavat svaminascittavattimanuvarttisye vaidheyah nanu prabhureva nidarsanam | si fat karane se prakasam | maidaschedakkasodaram laghu bhavatyutthanayogyam vapuh pralapatvesa hat him band mayagamdha mem ghisa mem charge sattvanamapi laksyate vikrtimacittam bhayakrodhayoh sakta utkarsah sa ca dhanvinam yadisavah sidhyanti laksye cale | mithyaiva vyasanam vadanti mrgayamoha vinodah kutah ||5|| vidusaka | krtakarosam | * . attabhavam pakidim srasramo tatha | esa ajnavacanotkantha itah dattadrstireva bhartta tisthati | upasarpatu bharyah | + krtakarosam - krtakah klavimah rosah yasmin karmani tat yathatatha with affected or assumed anger.

Warning! Page nr. 59 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

te jugala dvitiyo'nkah | 31 tumam dava ada़vodo ada़vim srahindanto paramnasitraloluvassa jinaricchassa kasma vihe pada़िssasi | * raja | bhadra senapate asramasannikrste sthitah smah ataste vaco nabhinandami | adya tavata [1] javarama gahantam mahisa nipanasalilam srngamuhustaड़िta paha lagani chayabaddakadambaka mrgakulam romanyamabhyasyatu | pujara 5, jabada mem apane se karem- visrabdham kriyatam vara| itatibhimasta ksitih palvale bhagaprakramata visramam labhatamidanca sithila jyabandhamatah || 6 || senapatih | yat prabhavisnave rocate | - raja | tena hi nivarttaya purvvagatan vanagrahinah | yatha ca na me sainikastapovanamuparundhanti tatha niseddhavyah | pasya 1 4. gamapradhanesu tapodhanesu gudham hi dahatmakamasti tejah | upama sparsanukula iva suvyekantastadanyatejo'bhibhavaddamanti | senapatih | yadajnapayati svami| dusarom ke teja vidusakah | dhamsadu de ucchahavuttanto | * raja | niskantah senapatih | ke yane jane para namati - apaha parijanam vilokya | apanayantu bhavatyo mrgayavesam | raivataka tvamapi svam niyogamasunyam kuru | * avabhavan prakrtimapannah tvam tavat athavitah patavom pahindamanah nara- nasikalolupasya naucamsya kasyapi mukhe patisyasi | + dhvamsatam te utsahavrttantah |

Warning! Page nr. 60 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

32 abhijnanasakuntalam | parijanah | jam desro anave | niskantah | * vidusakah | katham bhasrada nimma cchitram | sampadam edassi patravacchaae viraidaladavidanadamsani srae srasanisodad bhavam java aham vi suhasogo homi | * raja | gacchagratah | vidusakah | edu bhavam | $ ubhau | parikramyopavistau | raja | matavya anavaptacaksuh phalo'si yena tvaya darsaniyam vastu na drstam | 8 vidusakah | gam bhavam sraggado me vattai | raja | sarvvah kantamatmanam pasyati | tamasramalalama- bhutam sakuntalamadhikkrtya bravomi vidusakah | svagatam | hodu se sravasaram na daistam | prakasam bho vanasma de tavasakasmatra avbhatyagotra dosa | * yaddevah prajnapayati | + krtam bhavata nirmattikam | sampratam etasyam padapacchayaya viracita lata - vitanadarsanauyayama prabhasane nisidatu bhavan yavadahamapi sukhasino bhavami | + etu bhavan | § nanu bhavan me bhayato varttate | bhavatu ca bhavasaram na dasyami | abhyarthamauya drsyate | bho vayasya tava tapasakampaka

Warning! Page nr. 61 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

dvitiyo'nkah | 33 raja | sakhe na pariharye vastuni pauravanam manah pravarttate * | surayuvatimambhavam kila munerapatyam tadujjhitadhigatama | arkasyopari sithilam ccutamiva navamallikakusumam || | vidusakah | visaya jaha kasma vi pindasajja rehim ubve- idasma tintilie ahinaso hoi taha itthimaranapari- hailo bhado iam avabhatthana | + raja | na tavadenam pasyasi yenaivamavadoh | vidusakah | tam kkhu ramanijjam ja bhaadovi vimha uppadei | om raja | vayasya kim bahuna gala X citre nivesya parikalpitasattvayoga | sandeha rupoccayena manasa vidhina krta . nu | vibhinna rupom ki alpana se pula mana In some of the editions, there is a couplet here which in our opinion is not in strict keeping with the spirit of the conversation. The couplet is :---- nivaritanimesabhih nevapaktibhirunmukhah | navamindukalam lokah kema bhavena pasyati || yatha kasyapi pindakharjure rahe jitasya tintidyamabhilaso bhavati tatha striramaparibhaviyo bhavatah prayamabhyarthana | tat khalu ramaniyam yad bhavato'pi vismayamutpadayati | 8 citte nivesya iti kvacit pathah | satu na hrdyah mamaseti dvitiyacara se tadarthasya prosatvat

Warning! Page nr. 62 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

34 uthe navam + anasvadivarasam abhijnanasakuntalam | svoratnasrstirapasa pratibhati sa me avasyaka dhaturvibhutvamanucintya vapusca tasyah || ti vidusakah | jadu evvam pancademi danim ruvavadogam | (1) raja | idam ca me manasi varttate su anaghratam pusyam kisalaya maluna kara ru haira malopamalamka anaviddham ratnam madhu navamanamkhaditarasam | akhandam punyanam phalamiva ca tadrupamanagham na jane bhoktaram kamiha samupasthasyati vidhih || 10 (1) yadi evam pratyadesa idanim rupavatinam | bajarama This slcka occurs in the srngarasataka of Bhartrihari and is read there as anaghratam puspam kisalayamalunam kararu hai ranaviddha ravam madhuvanamanakhaditarasam | akhandam punyanam phalamiva bhavadrupamanagham na jane bhoktaram kamistha samupasthasyatam iti || If traditions be believed in, Bhartri hari was the brother of Vikramaditya, and therefore, a contemporary of Kalidasa' Supposing that Bhartrihari was the brother of Vikrama, it may be asserted as a possible view of the case that Kalidasa with a view to do honour to the royal poet made room for the verse in his immortal work. Or, it may be that both of them drew it from some common source. Scholars, however, are of opinion that Bhartrihari, grammarian, philosopher, and poet in one, is posterior to Kalidasa. "Bhartrihari lived in the first half of the seventh century. The Chinese traveller I Tsing, who spent more than twenty years in India at the end

Warning! Page nr. 63 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

dvitiyo'nkah | 35 . vidusakah | tena hi lahu parittasradu gam bhavam ma kassa vi tavasmino ingulitellamistracikkanamausasma hatthe pada़िhi | (1) raja | paravato khalu tatrabhavati | gurujanah | Dependent na ca sannihito'tra vidusakah | adha bhavantam antarena keriso se diththi- rano * | (2) 1 raja | nisargadeva apragalbhastu parikhakanyajanah | tathapi tu choti abhimukhe mayi samhatamaucitam hasitamanyanimittakrtodayam | vinayavaritavrttiratastaya anya badha ka karana banakara na vidyato madano na ca samvrtah || 11|| vidusakah | na kabu ditthametyassa tuha srankam arohai | (3) of that century, records that, having turned Buddhist monk, the poet again became a layman; and fluctuated altogether seven times between the monastery and the world." Macdonell. It has been shown elsewhere that the poet must have realised the ignominy of poverty; and there is little truth in the saying that he was the brother of King Vikramaditya . (1) tena hi laghu parivayatam enam bhavan | ma kasyapi tapakhinah ingulo vaimasikana sirsasya haste patisyati | Kale T (2) prana bhavantam antarena kidrsah asyah drstiragah | which aantin (3) ma khala drstamavasya tava anamarohati | atha praya iti prasna | as expressed by glances.

Warning! Page nr. 64 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

36 abhijnanasakuntalam | raja | mithah prasthane punah salinatayapi kamam avi- skrti bhavastatrabhavatya | tathahi darbhankarena caranah ksata ityakande tanvi sthita katicideva padani gatva | srasiddistattavadana ca vimocayanta / sakhasu valkalama maktamapi drumanam || 12|| vidusakah | tena hi gahauda pahe hahi | kidam tue uvavanam tavovanam tti pekkhami | (1) 'raja | makhe tapasvibhih kaiscit parijnato'smi | cintaya f tavat kenapadesena sakkadapi asrame vasamah | vidusakah | ko avaro apadeso tumhana ranam gauvara-- chaththabhaam sramhana ' uvaharantu tti | (2) raja | murkha anyadbhagadheyametesam raksane nipatati yadrava- rasinapi vihayabhinandyam | pasya vyatirekah yaduttisthati vargobhyo nrpanam ksayi tatphalam | tapahsadbhagamaksayyam dradratyaranyaka hi nah || 13 hanta siddhartho khah | nepathya rajam | kim dattva | sraye dhaura prasantasvare stapasvibhirbhavi- tavyam | (1) tena hi grhitapatheyah bhava | krtam tvaya upavanam tapovanamiti prece | (2) ko'parah apadesah yubhakam rajnah | nauvarasasthabhagam bhasmakam upaharantu iti |

Warning! Page nr. 65 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

dvitayo'nkah | pravisya dauvarikah | jedu jedu bhatta | ede duve isikumara paड़िharabhumim upattida | (1) raja | tena hi avilambitam pravesaya tau 37 dauvarikah | esa pavesemi | niskramya rsikumarakabhyam saha pravisya | ido ito bhasravanta | (2) ubhau | rajanam vilokayatah | prathamah | aho diptimatopi visvasaniyatasya vapusah | athava upannametadrsibhyo natibhinna rajani | kutah adhyakranta vasatiramunapyasrame savvabhogye raksayogadayamapi tapah pratyaham mancinoti | asyapi dyam sprsati vasinascarana hunchagotah punyah sabdo muniriti muhuh kevalam rajapurvvah || 14|| dvitiyah | gautama ayam sa balabhitsakho dusyantah | prathamah | athakim | dvitauyah | tena hi naitaccitram yadayamudadhisyamapremam dharitrim ra ekah krtsnam nagaraparighapramsabahurbhunakti | [ asamsante mamitisu surah saktavaira hi daitya mandrakranta dipakama asyadhijye dhanusi vijayam pauruhate ca vajre || 15|| (1) jayati jayati bhartta | etau dvau rsikumarau pratiharabhumim upasthitau | (2) esa pravesayami | ita ito bhagavantau | * srasamsante surayuvatayo baddhaverahi daityaih iti vahupustakasammatah pathah | sa na

Warning! Page nr. 66 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

38 abhijnanasakuntalam | ubhau | upagamya | vijayakha rajan | raja | srasanadutyaya | abhivadaye bhavantau | ubhau | svasti bhavate | phalanyupaharatah | raja | sapranamam parigrhya | ajnamicchami ubhau | vidito bhavanasramasadamihasthah tena bhavantam prarthayante | raja | kimajnapayanti ubhau | tatrabhavatah kanvasya maharserasannidhyat raksamsi nah istivighnamutpadayanti | tat katipayaratram sarathidditoyena manathakriyatamasrama iti | bhavata raja | anugtahito'smi | vidusakah | apavayya | esa dani anuula de avbha- tthana * | (1) raja | smitam krtva | revataka maddacanaducyatam sarathih savanasanam rathamupasthapayeti | sangacchate| surayuvatinam daityaih saha vaddhavairatvam kidrsam tu laksanamantarena paryapattim bina va tanopapadyate, laksanakhikarartham naca kimapi visistam prayojanam varttate napi rudha़िh | tathapi "srngare lalitodvare " siddhahastasya kaveh "moksyate suravandinam " ityadyukta nurupah esa pathah ityalam vistarena | (1) esa idanom anukula te abhyarthana | "esa danom bhaadi anuuligala hatthi " is the reading of some . editions. ..

Warning! Page nr. 67 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

dvitiyo'nkah | | dauvarikah | jam desro sranavei | niskantah | (1) ubhau | saharsam anukarini purvesam yuktarupamidam tvayi | srapanabhayasanesu docitah khalu pauravah | 16 || mar 38 raja | sapranamam | gacchatam puro bhavantau | aham api anupamagata eva | ubhau | vijayasva | [ niskantau | ] raja | mathavya apyasti sakuntaladarsane kutuhalam | vidusakah | padha़mam saparivaham asi dani rakkha savuttantena vindu vina avasesido | (2) raja | ma bhesah nanu matsamipe vattisyase | vidusakah | esa rakkhasado rakvido mhi | (3) pravisya dauvarikah | sajjo raho bhattino vijaappatthanam avekkha i | esa una naarado dei anattiharao karaaho asrado| (4) raja | sadaram | kimambabhih presitah | dauvarikah | sraha im | (5) (1) yaha devah bhajnapayati | (2) prathamam sapa-sesa ham srasididanim racasahattantena vindurapi navasesitah | (3) esa rajasat raksito'smi | (4) sajjorathobharturvijayaprasthanamapeksate | esa punarnagarata devinam srajatiharah karabhaka agatah | (5) bhaya kim |

Warning! Page nr. 68 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

40 abhijnanasakuntalam | raja | nanu pravesyatam | dauvarikah | taha | niskrmya karabhakena saha pravisya | eso bhatta upasappa | (1) karabhakah | jedu jedu bhatta dei anaveda srasramini cautyadasrahe pauttaparano me uvavasi hohim tahimdihauna avasma ahma sambhavidavvati | (2) raja | itastapasvikaryyam ito gurujanajna iyamapi anatikramanoyam kimatra pratividheyam | vidusakah | tisankavi antarale ciththa | (3) raja | satyamakulobhuto'sma | anustup krtyayo bhinnadesatvada dvaidhaubhavati me manah | purah pratihatam saile sratah srotovaho yatha || 17|| ti vicintya | sakhe tvamambaya putra iti prahigtahitah | ato bhavan itah pratinivrtya tapasvikaryavyagramanasammamaveिdya tatra- bhavatinam puttrakrtyam anusthatumarhati vyate | vidusakah | kkhu mam rakkhabharucam ganesi | (4) ga raja | sammitam | bho mahabrahmana kathametadbhavati sambha- (1) tatha | esa bhartta upasarpa | (2) jayati jayati bharta | devi ajnapayati sragamini caturthavida se pravatta- paranah me upavasi bhavisyati | tasmin dirghayusa sravasyam vayam sambhavayitavya iti | (3) visankuriva pantagale tistha | (4) na khalu mam racibhiru ganayasi |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: