Abhijnana Shakuntala (synthetic study)
by Ramendra Mohan Bose | 1931 | 268,661 words
This edition concerns a thorough study of the Abhijnana Shakuntala by Kalidasa. Including the Sanskrit commentary named Kumara-Santosini (Samtoshini); and an English translation. Also, grammatical, philological, legal, explanatory, critical, historical, informative, medical and botanical notes....
Mangalacarana
1000 mangalacaranam yastrailokya- patih svayanca tanayah sarvartha siddhipradah sailesah svasurah sakha dhanapati rbharyannapurna punah | jato loka-hitaya so'pi bhagavan bhiksustvasi sakuro vancha - kalpataruh sada vijayatam karunya- ratnakarah || kva natakam sadhu sakuntalasyam vyakhyana-sakti bhava ca mandabuddheh | ratnakara sosayitum visala samutsukah suktikayasmi mohat || vagdevim janakam tatha ca jananim natva gurum bhaktito grantham viksya sakuntaliyamanisa pracyam praticya bahu | paryalocya vibhinna pathamapi ca prakhyata tikakaraih vidyasagara - raghava-prabhrtibhi khandam dhrtam sadaram || sarala prati-navina vidyarthinam niratisaya parisramadalpadhi viracayati laghu-samaya- subodha - hetoraya | kumara-santosinim || vani-srestha-sutasya bharata-rakhe srikalidasatmanah pathadvesa-tamassamavrta-pathe satkavya-kuje yadi | tasvayam vicarisyatam gunavatam khadyotatulya mama tikeyam vikiret prabha - kanamapi kleso bhavetsarthakah || yadi ca vivisadosah sambhavedatra sadbhi- gunaparavasa-cittainaiva grhyeta lokaih | kusuma-rasa- vimugdheh ki samisyeta bhrnge vranarasa iha hasaih ksiramadhyacca niram || sriramendra - mohanasya