Abhijnana Sakuntala (with Katayavema commentary)
by C. Sankara Rama Sastri | 1947 | 120,182 words
This edition concerns the Abhijnana Shakuntala by Kalidasa including the Sanskrit commentary by Katayavema and an English Translation with notes. Kalidasa is renowned as one of the greatest Sanskrit poets. Among his distinguished works is "Abhijnana Sakuntala"—a drama that showcases his remarkable imagination and poetic genius. The plot o...
Chapter 4 - Sanskrit text (caturtha-anka)
|| caturtho'nkah || 11 Hmmes (tatah pravisatah kusumavacayam natayantyau sakhyau | ) anasuya - hala piamvade, jai vi gandhavvena vivahavihina nivvuttakallana saundala anuruvabhattugamini samvrttetti nivvadam me hiaam, taha vi evam cintanijjam | sakhi priyamvade, yadyapi gandharvena vivahavidhina nirvrttakalyana sakuntala'nurupabhartrgamini samvrtteti nirvrtam me hrdayam, tathapye- taccintaniyam | priyamvada - kaham via | | kathamiva | anasuya - ajja so raesi itthi parisamavia isihim visa- jjio attano naaram pavisia anteurasamaado idogadam vuttantam sumaradi va nam veti | adya sa rajarsiristim parisamapya rsibhirvisarjita atmano nagaram pravisyantahpurasamagata itogatam vrttantam smarati va na veti | || atha caturtho'nkah || atha kavih kathasamghatanartham prathamam pravesakam namarthopaksepakam prastauti- tatah pravisata iti || sakhi priyamvade yadyapi gandharvena vivahavidhina nirvrttakalyana sakuntala anurupabhartrgamini samvrtteti nirvrtam me hrdayam, tathapyetascintaniyam | kathamiva | adya sa rajarsiristim parisamapya rsibhi visarjita atmano nagaram pravisyantahpurasamagata itogatam vrttantam smarati na veti | atra nirvrttena gandharvavivahavidhirupena upayena antahpurasakto raja sakuntalam smarati va na vetyevamrupayapayasankaya ca sakuntaladusyantayoh
82 abhijnanasakuntale priyamvada -- visaddha hohi | na tarisi gunavirohini akidi | kimdu tado danim imam vuttantam sunia na ane kim padi- vajjissaditi | visrabdha bhava na tadrsi gunavirodhinyakrtih | kimtu tata idanimimam vrttantam srutva na jane kim pratipatsyata iti | anasuya - jaha aham pekkhami, taha tassa anumadam | yathaham pasyami tatha tasyanumatam | priyamvada kaha via | kathamiva | anasuya - gunavade kannaa padivadanije ti aam dava padhamo samkappo | tam jai devvam evva sampadedi nam appaasena kidattho guruano | gunavate kanyaka pratipadaniyetyayam tavatprathamah samkalpah | tam yadi daivameva sampadayati nanvaprayasena krtartho gurujanah | priyamvada -- ( puspabhajanam vilokya ) sahi, avaidai khu balikamma pajjattaim kusumai | sakhi, avacitani khalu balikarmaparyaptani kusumani | anasuya . - saundalae sohaggadevaa acani | nam nanu sakuntalayah saubhagyadevatarcaniya | na praptabhogasambhavanayah prasanjitatvat praptyasa nama trtiyavastha nivesiteti dhyeyam | 'upayapayasankabhyam praptyasa karyasambhavah ' iti | vikhabdha bhava | na tadrsi gunavirodhini akrtih | kimtu tata idanimimam vrttantam jane kim pratipatsyata iti | yathaham pasyami tatha tasyanumatam | kathamiva | srutva gunavate kanyaka pratipadaniyetyayam prathamah samkalpah | tam yadi daivatameva sampadayati nanvaprayasena krtartho gurujanah | sakhi apacitani khalu baliparyaptani kusuma-
caturtho'nkah | Yes priyamvada - jujjai | yujyate | | yujyate | ( iti tadeva karmarabhete | ) (nepathye ) ayamaham bhoh | anasuya - ( karnam dattva ) adihinam via nivedidam | ( karnam dattva ) atithinamiva niveditam | priyamvada - nam udajasamnihida saundala | nanutajasamnihita sakuntala | B anasuya - na una hiaasamnihida | na punarhrdayasamnihita | 1 | priyamvada - hodu | alam ettiehim kusumehim | bhavatu | alametavadbhih kusumaih | ( iti prasthite | ) ( punarnepathye | ) 83 ah atithiparibhavini, vicintayanti yamananyamanasa taponidhim vetsi na mamupasthitam | smarisyati tvam na sa bodhito'pi san katha pramattah prathamam krtamiva || 1 || ni | sakuntalayah saubhagyadevata samabhyarcaniya | yujyate | atithinamiva niveditam nivedanamityarthah | nanu utajasamnihita sakuntala, na punarhrdayasamnihi- ta | alametavadbhih kusumaih | vicintayantiti || pramattah prakarsena mattah | vicintayantiyamananyamanasetyanena vakyena gamyamanasya sakuntalabhibhavarupasya bijasya praptyasasamanvayadgarbhasamdhiriti mantavyam | ' sa garbho drstanastasya yatra 'bijasya marganam ' iti | nanu praptyasasamanvayadgarbhasamdhih | atra bija -
84 abhijnanasakuntale priyamvada - haddhi | tam evva samvrttam | kassi vi puaruhe avaraddha sunnahiaa saundala | (puro'valokya ) na hu jassi kassi vi | eso duvvaso sulahakovo mahesi | taha a savia cadulapadaduvvarae gaie nitto | ko anno hudava- hado dahidu pahavissadi | ha dhik | tadeva samvrttam | kasminnapi pujarhe'paraddha sunya- hrdaya sakuntala | ( puro'valokya ) na khalu yasminkasminnapi | esa durvasah sulabhakopo maharsih | tatha ca sapva cahalapa durvaraya gatya nivrttah | ko'nyo hutavahaddagdhum prabhavisyati | Ta ts 0 A anasuya - graccha | padesu panamia nivattehi nam | java aha agghodaam gehi uvasappami | gaccha | padayoh pranamya nivartayainam | yavadahamadhyadakam grhitvo- pasarpami | priyamvada - taha | tatha | [iti niskranta | B praptyasasamanvayadgarbhasamdhiriti kathamucyate, patakasapeksatvaditi cenna | tadabhave bijam va bhavatiti vidyamanatvat | taduktam - 'patakasambhave bijam bindu va vinyasetsudhih ' iti | asyangani - 'abhutaharanam margom rupodaharanakramah | samgrahascanumanam ca totakadhibale api || udvegasambhra- maksepa dvadasangani tasya ca | ' atra purvamarambhayatnau dusyantasambandhino vrttantah | kathamidanim praptyasa sakuntalasambandhinityucyata iti nasankani- yam 1 ubhayorapi srngarasrayatvat nayikanayakayoranyatarasambandhenapi karyasiddheh | haddhiti nirvede nipatah | tadeva samvrttam | kasminnapi pujarhe aparaddha sunyahrdaya sakuntala | na khalu yasminkasminnapi | esa durvasah sulabhakopo maharsih | tatha ca saptva catulapadadurvaraya gatya nivrttah | ko'nyo ba hutavahaddagdhum prabhavisyati | gaccha padayoh pranamya nivartayainam | yavadaha-
caturtho'nkah | 85 anasuya - (padantare skhalitam nirupya ) - amho, avegakkhalidae maha pavbhatta aggahatthado pupphabhaanam | aho, avegasbalitaya mama prabhrastamagrahastatpuspabhajanam | (pravisya ) [ iti puspoccayam rupayati | priyamvada - sahi, pakidivako so kassa anunaam padinhadi | kimci una sanakoso kido | sakhi, prakrtivakrah sa kasyanunayam pratigrhnati | kimcitpunah sanukrosah krtah | anasuya - ( sasmitam ) tassi bahu tam vi | kahi 1 ( sasmitam ) tasminbahu tadapi | kathaya | 1 priyamvada - jada nivattitum na icchadi tada visnavido mae - bhaavam, padhamabhattim avekkhia avinnadatavappahavassa duhi- dujanassa bhaavada ekko avaraho marisidavvotti | yada nivartitum necchati tada vijnapito maya - bhagavan, prathama- bhaktimaveksyavijnatatapahprabhavasya duhitrjanasya bhagavataiko'paradho marsitavya iti | anasuya - tado tado | tatastatah | priyamvada - tado na me vaanam annahabhavitum aruhrdi, kimdu maryodakam grhitvapasarpami | aho avegaskhalitaya mama prabhrastamagrahastatpuspa- bhajanam | sakhi prakrtivakrah kasyanunayam pratigrhnati | kimcitpunah sanukrosah krtah | tasminbahu tadapi | yada nivartitum necchati tada vijnapito maya - bhagavan prathamabhaktimaveksya ajnatatapahprabhavasya duhitrjanasya bhagavata eko'-
86 abhijnanasakuntale ahinnanaharanadamsanena savo nivattissadi ttimantaanta evva antarihido | tato na me vacanamanyathabhavitumarhati kimtvabhijnanabharanadarsanena sapo nivartisyata iti mantrayamana evantarhitah | anasuya - sakkam danim assasitum | atthi tena raesina sampatthidena sanamaheankiam anguliaam sumaraniamti saam pinaddham | tena sahinovaa saundala bhavissadi | sakyamidanimasvasitum | asti te rajarsina samprasthitena svanamadheyankitamanguliyakam smaraniyamiti svayam pinam | tena sva- dhinopaya sakuntala bhavisyati | priyamvada - sahi, ehi | devakajjam dava se nivatteha | sakhi, ehi | devakaryam tavadasya nirvartayavah | ( iti parikramatah 1 ) L priyamvada - (vilokya ) anasue, pekkha dava nam vamahatthovahida vaanam alihidam via piasahim | bhattugadae cintae attarna vi esa na vibhavedi | kim una aantuam | N +37 paradho marsitavyah | tatastatah 1 na me vacanamanyatha bhavitumarhati | abhijnanabharanadarsanena sapo nivartisyata iti mantrayamana evantarhitah | sakyamidanimasvasayitum | asti tena rajarsina samprasthitena prasthatumudyuktana | . 'asamsayam bhutavacca ' iti bhutavatpratyayah | samprarthiteneti kesamcivyakhyanam tu anguliyakam dehiti sakuntala rajanam svayameva prarthitavatiti anuci- tarthasphoranadayuktam | svayam tena pinaddhamityuttara pranthavirodhasca | svanamadhe - yankitamanguliyakam smaraniyamiti svayam tena pinaddham | tena svadhinopaya sakuntala bhavisyati | ehi devakaryam tavadasya nirvartayavah | anasuye pasyah
caturtho'nkah | 87 ( vilokya ) anasuye, pasya tavadenam vamahastopahitavadanama- likhitamiva priyasakhim | bhartrgataya cintayatmanamapi naisa vibhavayati | kim punaragantukam | anasuya - piamvade, duvenam evva no muhe eso vuttanto citthadu | rakkhani kkhu pakidipesala sahi | priyamvade, dvayoreva nau mukha esa vrttantastisthatu | raksaniya khalu prakrtipesala sakhi | priyamvada -- ko danim unhodaena nomaliam sincadi | ka idanimusnodakena navamalikam sincati | ( ityubhe niskrante | ) pravesakah | 12 tatah pravisati suptotthitah sisyah | X sisyah --- velopalaksanarthamadisto'smi tatrabhavata pravasada pavrttena kasyapena | prakase nirgatastavadavalokayami - kiyadavasistam rajanya iti | (parikramyavalokya ca ) hanta prabhatam | tatha hi | yatyekato'stasikharam patirosadhina- maviskrto'runapurahsara ekato'rkah | tavadenam vamahastopahitabadanamalikhitamiva priyasakhim bhartrgatacintaya | atmanamapyesa na vibhavayati | kim punaragantukam | priyamvada dvayoreva naum mukhe esa vrttantastisthatu | raksaniya khalu prakrtipesala sukhi | ka idanimusnodakena kesaramalikam sincati | iti pravesakah || tatah pravisatityadi | yatyekata iti || atmadasantaresviti visayasaptami | loko janah vyasanodayabhyam hetubhyam niyamyate viniyata
88 tejodvayasya yugapadyasanodayabhyam 8. abhijnanasakuntale aफ़िca | loko niyamyata ivatmadasantaresu || 2 || 'antarhite sasini saiva kumudvati me Crite drstim na nandayati samsmaraniyasobha istapravasajanitanyabalajanasya pun duhkhani nunamatimatrasuduhsahani || 3 || ( pravisya pataksepena ) anasuya - evvam nama visaaparammuhassa vi janassa na edam na vidiam | taha vi tena ranna saundalae anajjam aaridam | evam nama visayaparanmukhasyapi janasya naitanna viditam | tathapi tena rajna sakuntalayamanaryamacaritam | sisyah - yavadupasthitam homavelam gurave nivedayami | 1 [ iti niskrantah | iti | sukhaduhkhayoranityatvat tayoh praptayoh satoriti kartavyamityupadisyata ityarthah | antarhita iti || sasini candre antarhite vyavahite sati saiva purvamatiramyataya drstaiva | prakamam siddharthanubhutarthavisayo hi tacchabdah | kumudvati 'kumudanadavetasebhyo dmatup ' iti matup | nittvattilopah | samsmaraniyasobha apagatakantirityarthah | drstim nayanam na nandayati na prinayati | arthantaranyasena tadevopapadayati | istapravasajanitani priyaviyogotpaditani duhkhani atimatrasuduhsahani atimatrani pramanadhikani suduhsahani suta- ramavisahyani | pataksepena yavanikapanodanena | harsasokadisambhramayuktasya patrasya pravesah pataksepena kriyata iti kavivyavaharah | evam nama visayaparanmukhasyapi janasya naitanna viditam | tena rajna sakuntalayamanyayyamacaritam | prati-
caturtho'nkah | 89 anasuya - padibuddha vi kim karissam | na me uidesu vi karani- jesu hatthapaa pasaranti | sakamo danim kamo ho | jena asascasamdhe jane padam karida sahi danim sunnahiaa | ahava duvvasakovo evvam viaredi | annaha kaham so raesi tarisani mantia ettiassa kalassa lehametam vina visajjedi | ta ido ahinnanam anguliaam se visajjemi | ahava dukkhasile tavassijane ko va anbhatthi adi | nam sahigami doso tti vvavasida vi na paremi pavasapadini- uttassa tadakassavassa dussantaparinidam avannasattam saundalam nivededum | itthamgade kim nu khu amhehim karanijjam | 1 V pratibuddhapi kim karisyami | na me ucitesvapi karaniyesu hastapadam prasarati | sakama idanim kamo bhavatu | yenasatyasamdhe jane padam karita sakhidanim sunyahrdaya | athava durvasah kopa evam vikarayati | anyatha katham sa rajarsistadrsani mantrayitvaitavatah kalasya lekhamatra- mapi na visarjayati | tadito'bhijnanamanguliyakamasya visarjayami | athava duhkhasile tapasvijane ko vabhyarthyate | nanu sakhigami dosa iti vyavasitapi na parayami pravasapratinivrttaya tatakasyapaya dusya- buddhapi rajna krtamanyamyam jnatavatyapi kim karisyami | tena ucitesu karaniyesu hastapadam na prasarati | atrocitani rajanam prati lekhanadini karmani | sakama idanim kamo bhavatu | yena kamena asatyasamdhe jane padam karita sakhidanim | sunyahrdaya riktamanah | athava durvasah kopa evam vikarayati | anyatha katham sa rajarsih tadrsani mantrayitva etavatah kalasya lekhamatramapi na visarjayati | tasmadito'bhijnananguliyakamasya visarjayisyami | athava duhkhasilan tapasvi- janan ko vabhyarthayate | sakhigami dosa iti na parayami pravasa pratini-
90 abhijnanasakuntale ntaparinitamapannasattvam sakuntalam nivedayitum | itthamgate kimnu khalvasmabhih karaniyam | (pravisya ) priyamvada - ( saharsam ) sahi tuvara saundalae patthanakoduam nivvattedhum | ( saharsam ) sakhi, tvarasva sakuntalayah prasthanakautukam nirvartayitum | anasuya - kaham edam | kathametat | priyamvada - sunahi | danim suhasaanapucchia saundalae sa- asam gadamhi | tado java nam lajjavanadavaanam parissajia tadakassavena evvam ahinandidam | dittia dhumavaruddhadittino vi yajamanassa pavae evva ahudi padida | vacche, susissa paridinna via vijja asoanijjasi me samvrtta | ajja evva raesiparigahidam tumam bhattuno saasam visajje- mitti | srnu | idanim sukhasayanaprcchika sakuntalayah sakasam gatasmi | tato yavadenam lajjavanatavadanam parisvajya tatakasyapenaivamabhina- dvitam - distaya dhumavaruddhaddasterapi yajamanasya pavaka evahutih vrttaya tatakasyapaya dusyantaparinitamapannasattvam sakuntalam nivedayitum | atra sakhya maharsaye kathaniyasya sakuntalavrttantasya kapatena akathanadabhuta- haranamiti garbhasamdheh prathamangamuktam | 'abhutaharanam prahuh kapatopaya kalpanam ' iti | itthamgate kim nu khalvasmabhih karaniyam | ittham gate praptakarmanityarthah | sakhi, tvarasva sakuntalayah prasthana kautukaprayanamangalam nirvartayitum | kathametat | srnu | idanim sukhasayana prcchika sakuntalayah samipam gatasmi | tato yavadenam lajjavanatavadanam parisvajya tatakasyapenaivamabhihitam | distya |
Ax caturtho'nkah | ☑ 9 1 patita | vatse, susisyaparidatteva vidya'socaniyasi me samvrtta | sa adyaiva rajarsiparigrhitam tvam bhartuh sakasam visarjayamiti | anasuya - aha kena suido aam tadakassavassa vuttanto | atha kena sucito'yam tatakasyapaya vrttantah | priyamvada - aggisaranam pavittassa chandomaie asaririnie vaae | agnisaranam pravistasya chandomayya asaririnya vaca | anasuya -- ( saharsam ) kahi kahi | kathaya kathaya | priyamvada - (samskrtamasritya ) D dusyantenahitam tejo dadhanam bhutaye bhuvah | avehi tanayam brahmannagnigarbha samima || 4 | anasuya - ( priyamvadamaslisya ) sahi piam me | kimdu ajja evva saundala noaditti ukkanthasaharanam paritosam anuhomi | (priyamvadama slisya ) sakhi, priyam me | kim tvadyaiva sakuntala niyata ityutkanthasadharanam paritosamanubhavami | priyamvada - sahi, vaam dava ukkantham vinodaislamo | satava - risani nivvuda ho | dhumavaruddha drsterapi yajamanasya pavaka evahutih patita | vatse susisyapari- datteva vidya asocaniyasi me samvrtta | adyaiva rajarsiparigrhitam tvam bhartuh sakasam visarjayamiti | atha kena sucito'yam tatakasyapasya vrttantah | agnisaranam pravistasya chandomayya asaririnya vaca | kathaya | atra samskrta - bhasamasritya - dusyantenahitamiti || ahitam nisiktam tejah viryam | saku- ntalam agnigarbham agnirgarbhe yasyastam | atra yatharthakathananmarga iti samdhyanga- muktam | 'tattvarthakathanam marga ' iti | sakhi priyamvade kimtvayaiva sakuntala niyata-
92 abhijnanasakuntale sakhi, avam tavadutkantham vinodayisyavah | sa tapasvini nirvrta bhavatu | anasuya - tena hi edassi cudasahavalambide naliera samuggae tanimittam evva kalantarakkhama nikkhitta mae kesara- malia | tam tumam hatthasamnihidam karehi | java aham se goroanam titthamittia duvvakisalaani tti mangalasama- lambhanani viraemi | tena hyetasmimscutasakhavalambite nalikerasamudra ke tannimittameva kalantaraksama niksipta maya kesaramalika | tam tvam hastasamnihitam kuru | yavadahamasya gorocanam tirthamrttika durva kisalayaniti mangalasamalambhanani viracayami | priyamvada - taha kariadu | tatha kriyatam | ( anasuya niskranta | priyamvada natyena sumanaso grhnati | ) (nepathye ) gautama, adisyantam sarngaravamisrah sakuntalanayanaya | priyamvada - ( karnam dattva ) anasue, tuvara | ede kkhu hatthina- naaragamino isio sahaanti | **** sty that yembe tripotent for fanget. It ityutkanthasadharanam paritosamanubhavami | sakhi avam tavadutkantham vinodayi- dhyavah | sa tapakhini nirvrta bhavatu | tena hyetasmin cutasakhavalambite narikelasamudra ke tannimittameva kalantaraksama niksipta maya kesaramalika | tam tvam hastasamnihitam kuru | yavadahamasya gorocanam tirthamrttika durvakisa- layaniti mangalasamalambhanani viracayami sampadayami | samalambhanam nama vilepanam | tatha kriyatam | anasuye pasya | ete khalu hastinanagaragaminah
caturtho'nkah | 93 ( karnam dattva ) anasuye, tvarasva | ete khalu hastinanagaragamina rsayah sabdayante | ( pravisya samalambhana hasta anasuya - sahi, ehi | sakhi, ehi | ( iti parikramatah | ) priyamvada - (vilokya ) esa sujjodae evva sihamajjida padicchidanivarahatyahim sotthivaanikahim tavasihim ahi- nandiamana saundala citthai | uvasappamha nam | ( vilokya ) esa suryodaya eva sikhamarjita pratistanivara- hastabhih svastivacanikabhistapasibhirabhinandyamana sakuntala tisthati | upasarpava enam | [ ityupasarpatah | (tatah pravisati yathoddistavyapara asanastha sakuntala | ) tapasinamanyatama - ( sakuntalam prati ) jade, bhattano bahumana- suaam mahadevisaham ahiaccha | ( sakuntalam prati ) jate, bharturbahumanasucakam mahadevisabdamadhigaccha | dvitiya - vacche, virappasavini hohi | vatse, viraprasavini bhava | trtiya - jate, bhattano bahumada hohi | jate, bharturbahumata bhava | | [ ityasiso dattva gautamivarjam niskrantah | rsayah sabdayante | sakhi ehi | esa suryodaye sikhamarjita abhyaktastrataiva saksatahastabhih svastivacanikabhistapasibhirabhinandyamana sakuntala tisthati | tadupasarpatra enam | pratisthitani pratigrhitani nivarasvastivacanani yabhi- stastathoktah | svastivacanam nama devatoddesena diyamanam patavidhyavasitam yautakadikamucyate | jate bharturvahumanasucakam mahadevisabdamadhigaccha | vatse
94 abhijnanasakuntale sakhyau -- ( upasrtya ) sahi, suhamajjanam de jadam ? ( upasrtya ) sakhi sukhamajjanam te jatam ? sakuntala - saadam me piasahinam | ido nisidaha | svagatam me priyasakhibhyam | ito nisidatam | ubhe - (mangalapatranyadaya upavisya ) hala sandale sajja hohi | java de vaam mangalasamalambhanam viraema | hala sakuntale, sajja bhava | yavatte avam mangalasamalambhanam viracayavah | sakuntala - idam khu bahumantavvam | dullaham dava mama sahimandanam bhavissadi | idam khalu bahumantavyam | durlabham tavanmama sakhimandanam bhavisyati | ( iti baspam visrjati | ) ubhe - sahi, na de uidam mangalakale roidum | sakhi, na te ucitam mangalakale roditum | [ ityasruni pramrjya natyena prasadhayatah | priyamvada - aharanoidam ruvam assamasulahehim pasahanehim vi- ariadi | abharanocitam rupamasramasulabhaih prasadhanairvikaryate | viraprasavini bhava | jate bharturbahumata bhava | sakhi sukhamajjanam jatam | svagatam me priyasakhibhyam | ito nisidatam | sakhi sakuntale sajja bhava | yavatte avam mangalasamalambhanam viracayavah | idam khalu bahumantavyam | durlabham tavanmama sakhimandanam bhavisyati | sakhi na te ucitam mangalakale roditum | abharanocitam rupamasramasulabhaih prasadhanairvikaryate | vatsa wome
caturtho'nkah | (pravisyopayana hastau ) rsikumarakau - idamalamkaranam | alamkriyatamatrabhavati | ( sarva vilokya vismitah | ) 95 gautami - vaccha narada, kudo edam | vatsa narada, kuta etat | prathamah -- tata kasyapaprabhavat | gautami - kim manasi sitthi | kim manasi srstih | | dvitiyah - na khalu | sruyatam | tatrabhavata vayamajnaptah saku- ntalahetorvanaspatibhyah kusumanyaharateti | tata idanim ksaumam kenacidindupandu taruna mangalyamaviskrtam nisthacutascaranopabhogasulabho laksarasah kenacit | anyebhyo vanadevatakaratalaira parva bhagotthitai- dattanyabharanani tatkisalayodbhedapratidvandvibhih || 5 || priyamvada - ( sakuntalam vilokya ) hala, imae anbhuvavattie suia de bhattano gehe anuhodavva raalacchi | 1 narada kuta etat | kim manasi srstih | tatah | ksaumam kenaci- diti || mangalyam mangalarthamaviskrtamudbhavitam | nisthayutah udgirnah | caranopabhogasulabhah caranopabhogaya padalamkaraya sulabhah sukhena labhyah | aparvabhagotthitaih | parvabhagah karatalasambandhi manibandho'vagantavyah anyebhyah itarebhyastarubhyah | atra atra sakhibhyamabharanocitam rupamasramasu- labhaih prasadhanairvikaryata ityabharanesvakamksitesu satsu sisyaistarubhyo labdhanam ksaumadinam samarpanatkramo nama samdhyangamuktam | yathoktam - 'cintyamanartha- sampraptih krama ityabhidhiyate ' iti | sakhi anaya abhyupapattya sucita te
96 abhijnanasakuntale ( sakuntalam vilokya ) hala, anayabhyupapattya sucita te bhartu- he'nubhavitavya rajalaksmih | ( sakuntala vridam rupayati | ) prathamah -- gautama, ehyehi | abhisekottirnaya kasyapaya vanaspa tisevam nivedayavah | dvitiyah - tatha | sakhyau- [ iti niskrantau | - ae anuvajuttabhusano aam jano | taha vicittaka - mmapariaena angesu de aharana vinioam karamha | aye, anupayuktabhusano'yam janah | tathapi citrakarmaparicayenangesu te abharanaviniyogam kurvah | sakuntala - jane vo unam | jane vam naipunam | kasyapah ( ubhe natye nalamkurutah | ) (tatah pravisati snanottirnah kasyapah | ) yasyatyadya sakuntaleti hrdayam samsprstamutkanthaya 1 kanthah stambhitabaspavrtti kalusascintajadam darsanam | vaiklavyam mama tavadidrsamaho snehadaranyaukasah pidyante grhinah katham nu tanayavislesaduhkhairnavaih || 6 || ( iti parikramati | ) bharturgehe anubhavitavya rajalaksmih | anupayuktabhusano'yam janah | tathapi citrakarmaparicayena te angesvabharanaviniyogam kurvah | jane vam naipunyam | yasyatyadyeti || cintajadam stabdham | hrdaye cintajade sati darsanasyapi tatha- bhavah | mama tavat mamaivetyarthah | idrsam evamvidham | atra navairiti visesanena
caturtho'nkah | 97 sakhyau - hala saundale, avasidamandanasi | paridhehi sampadam khomajualam | hala sakuntale, avasitamandanasi | paridhatsva sampratam ksaumayugalam | ( sakuntalotthaya parivatte |) gautami - jade, eso de anandaparivahina cakkhuna parissa- janto via guru uvadvido | aaram dava padivajjassa | jate, esa te anandaparivahina caksusa parisvajamana iva gururupa - acaram tavatpratipadyasva | sthitah | sakuntala - ( savridam ) tada, vandami | kasyapah - vatse, tata, vande | yayateriva sarmistha bharturbahumata bhava | sutam tvamapi samrajam seva purumavapnuhi || 7 || kya hai gautami - bhaavam, varo kkhu eso na asisa | bhagavan, varah khalvesa nasih | kasyapah - vatse, itah sadyohutanagrinpradaksinikurusva | ( sarve parikramanti | ) pidatisayah kathitah | sakhi sakuntale avasitamandanasi | paridhatsva sampratam ksaumayugalam | jate anandaparivahina caksusa parisvajamana iva gururupasthitah | acaram tavatpratipadyakha | tata vande | yayaterityadi || yayatirnama nahusaputrah somavamsiyo raja | sarmistheti vrsaparvanamnah surarajasya putri | sarmistha purumiva | purusca puruscetyubhayatha vyavaharo'sti | samrajam putrama- pnuhi labhasva | ' yenestam rajasuyena mandalasyesvarasca yah | sasti yascajnaya rajnah sa samrat ' ityama॑rah | bhagavan vare khatvete na tvasisau | ete iti dvivacanena 7
98 abhijnanasakuntale kasyapah - (rkchandasasaste ) ami vedim paritah kuptadhisnyah samidvantah pranta samstirnadarbhah | apaghnanto, duritam havyagandhai- vaitanastvam vahnayah palayantu || 8 || pratisthasvedanim | ( sadrstiksepa ) ka te sarngaravamisrah | (pravisya ) sisyah - bhagavan, ime smah | kasyapah -- bhaginyaste margamadesaya | sarngaravah - ita ito bhavati | ( sarve parikramanti 1 ) kasyapah - bho bhoh samnihitastapovanataratrah, patum na prathamam vyavasyati jalam yusmastrapitesu ya .. nadate priyamandanapi bhavatam snehena ya pallavam | adye vah kusumaprasutisamaye yasyam bhavatyutsava, yar' 3 ta seyam yati sakuntala patigrham sarvairanujnayatam || 9 || ( kokilaravam sucayitva ) a: ! 15 . bharturbahumata bhava samrajam putramapnuhiyetaddyam grhyate | ami vedimi- tyadi || vedim paritah vedyah samantat | 'abhitah parita ' ityadina dvitiya | kuptadhisnyah racitadhisthanah | samidvantah idhmavantah | prantesu parsvesu catasrsu diksu samstirna darbha yesam te tathoktah | havyanamajyadinam gandhaih duritam papam apaghnantah | vaitanah vitanasya yagasya sambandhinah | vahnayastvam palayantu raksantu | asya vrttasya vedoktasirvacanasadrsatvam muniprayuktatvaditi mantavyam | patu-
X caturtho'nkah | anumatagamana sakuntala tarubhiriyam vanavasavandhubhih | parabhrtavirutam kalam yatha age prativacanikrtamebhiridrsam || 10 || (akase ) ramyantarah kamaliniharitaih sarobhi- chayam dumairniyamitarkamayukhatapah | bhuyatkusesayarajomrdurenurasyah 11 santanukulapavanasca sivasca panthah || 11 || ( sarve savismayamakarnayanti | ) gautami - jade, nadijanasiniddhahim tavovanadevadahim ! panama bhaavadigam | 99 anunnadgamanasi miti || ya sakuntala yumnasvinesu na vidyate pitam panam yesam te tathoktastesu | pitamiti bhave ktah | sarvairbhavadbhiranujnayatam | anumatagamanetyadi || atra seyam yati sakuntala patigrham sarvairanujnayatamityukte satyanantaram yatkokila- rutam tena sakuntalagamananumatih tarubhih krtetyanenanumanamiti samdhyanga- muktam | yathoktam - 'uhasca lingatah samyaganumanamiti smrtam ' iti | | ramyantara ityadi || chayadrumaih chayapradhanaih drumaih | culakitah samitah arkamayukhanam tapo yasya sa tathoktah | kusesayara jomrdarenuh | kusesayanam rajah paragah tadiva mrdu renuryasya sa tathoktah | santascanukulasca santanukulah pavano yasya sa tathoktah | manda ityarthah | cakarah samuccaye | atra prayuktavisesanaih purvoktako kilarutena ca sakuntalaya yatrayam nimittam sucitamityanusamdheyam | jateti || jnatijanasnigdhabhih jnatijana iva snigdhastabhih anujnatagamana ||
100 abhijnanasakuntale jate, jnatijanasnigdhabhiranujnatagamanasi tapovanadevatabhih | pranama bhagavatibhyah | sakuntala - ( sapranamam parikramya, janantikam ) hala piamvade, ajjauttadamsanussuae vi assamaparda pariccaantie dukkhena me calana puradomuha vattati | hala priyamvade, aryaputradarsanotsukaya apyasramapadam parityajantya duhkhena me caranau puratomukhau vartete | priyamvada - na kevalam tavovanavirahakadara sahi evva | evvam tue uvadvidavioassa tavovanassa vi dava samavattham pekkha | uggaliadabbhakabala mia paricattanacana mora | osari pandupatta muanti assu via ladao || 12 || lkf kfa na kevalam tapovanavirahakatara sakhyeva | evam tvayopasthitaviyogasya tapovanasyapi tavatsamavastham pasya | Alo dears udgalitadarbhakabala mrgah parityaktanartana mayurah | apasrtapandupatra muncantyasrrniva latah || sakuntala - (smrtva ) tada ladabahiniam vanajjosini dava amantaissam | 1 (smrtva ) tata, latabhaginim vanajyotsnam tavadamantrayisye | kasyapah -- avaimi te tasyam sodaryasneham | iyam tavaddaksinena | tapovanadevatabhih | pranama bhagavatibhyah | sakhi priyamvade aryaputradarsanotsu kaya api asramapadam parityanantyah duhkhena caranom mem vimukhau vartate | na kevalam tapovanavirahakatara sakhyeva | evam tvaya upasthitaviyogasya tapovanasyapi tavat samavastham pasya | udgalitadarbhakabala mrgah parityaktanartana mayurah | nipata- tpandupatrah muncantyasruniva latah || tata latabhaginim vanajyotsnim tavadamantra-
caturtho'nkah | sakuntala - (latamupetya ) 101 vanajjosini, cudasamgada vi pacca- linga mam idogadahim sahabahahim | ajjappahudi dura- vattini khu aham de bhavissam | (latamupetya ) vanajyotsne, cutasamgatapi pratyalinga masitogatabhih sakhabahabhih | adyaprabhrti duravartini khalvaham te bhavisyami | kasyapah- samkalpitam prathamameva maya tavarthe bhartaramatmasadrsam sukrtairgata tvam | cutena samgatavati navamalikeya- | masyamaham tvayi ca samprati vitacintah || 13 || itah panthanam pratipadyasva | sakuntala - ( sakhyau prati ) hala, esa duvenam vi vo hatthanikkhevo | ( sakhyau prati ) hala, esa dvayorapi vam hastaniksepah | sakhyau - aam jano danim kassa hatthe samappido | | ayam jana idanim kasya haste samarpitah | [ iti baspam vikiratah | kasyapah - anasuye, alam ruditva | nanu bhavatibhyameva sthi- kartavya sakuntala | ( sarve parikramanti | ) yisye | vanajyotsni cutasamgatapi pratyalinga mamitogatabhih sakhabahabhih | adya prabhrti duravartini khalvaham te bhavisyami | samkalpitamityadi || tavarthe tava krte | 'arthe krte ca tadarthye ' iti kesavasvami | purvameva samkalpitamatmasadrsam tvatsamam bhartaram patim tvam gata prapta | iyam navamalika cutena samgatavati | atra - navamalika sakuntalayah pritipatramiti mantavyam | sakhyau esa dvayorapi vam
102 abhijnanasakuntale sakuntala - tada, esa udajapajjantacarini gavbhamanthara mi- avahu jada anaghappasava hoi tada me kampi pi nivedaitta visajjehi | tata, esotajaparyantacarini garbhamanthara mrgavadhuryadanaghaprasava bhavati tada me kamapi priyanivedayitrkam visarjaya | kasyapah - nedam vismarisyamah | sakuntala - ( gatibhangam rupayitva ) | kim nu khu edam puno vinivasane me sajjai | kim nu khalvetampunarapi nivasane mem majjati | kasyapah vatse, yasya tvaya vranaviropanamingudinam tailam nyasicyata mukhe kusasucividdhe | syamakamustiparivardhitako jahati [iti paravartate so'yam na putrakrtakah padavim mrgaste || 14 || sakuntala - vaccha, kim sahavasapariccainim mam anusarasi | acirappasudae jananie vi vina vadido evva | danim phi hastaniksepah | ayam janah idanim kasya haste samarpitah | tata esa utaja . paryantacarini garbhamanthara mrgavadhuh yada anaghaprasava vyasanarahitaprasutirbhavati tada me kamapi priyanivedayitrkam visarjaya | kim nu khalvetatpunarapi niva- sanapate sajjati | yasya tvayetyadi || vranaviropanam vrananivartakam | kusa eva sucayah tabhirviddhe bhinne | syamaka nama dhanyavisesastesam mustibhih parivardhitakah positakah anukampaya vardhita ityarthah | anukampayamiti kah | putrakrtakah aputrah putrah krtah | srenyadayah krtadibhih ' iti samasah | krtaka T
caturtho'nkah | mae virahidam tumam tado cintaissadi | nivattehi dava | 103 vatsa, kim sahavasaparityaginim mamanusarasi | aciraprasutaya jananya vinapi vardhita eva | idanimapi maya virahitam tvam tata- cintayisyati | nivartasva tavat | [ iti rudati prasthita | kasyapah utpaksmanornayanayoruparuddhavrttim baspam kuru sthirataya vihatanubandham | asminnalaksitanatonnatabhumibhage marge padani khalu te visamibhavanti || 15 || sarngaravah - bhagavan, odakantatsnigdho jano'nugantavya iti sruyate | tadidam sarastiram | atra samvisya pratigantumarhasi | kasyapah - tena himam ksiravrksacchayamasrayamah | (sarve parikramya sthitah | ) kasyapah -- ( atmagatam ) kim nu khalu tatrabhavato dusyantasya yuktarupamasmabhih samdestavyam | ( iti cintayati | ) sakuntala - ( janantikam ) hala, pekkhaha | stardo lini . dakkhinado pattantaridam vi sahaaram adekkhanti adura cakavai arasa- di | dukkaram khu aham karomi | iti svarthe kah | vatsa kim sahavasaparityaginim mamanusarasi | aciraprasuta jananya vinapi vardhita eva | idanimapi tvam maya virahitam tatascintayisyati | nivartasva tavat | utpaksmanorityadi || uparuddhavrttih uparuddha vrttirvyaparo yena sa tathoktah | odakantat ajalantat khigdho jano'nugantavyah |
abhijnanasakuntale ( janantikam ) sakhyau pasyatam | daksinato nalinipatrantaritamapi sahacaramapasyantyatura cakravakyarasati | duskaram khalvaham karomi | anasuya - sahi, ma evvam mante hi | esa vi piena vina gamei raani visaa dihaaram | garuam pi virahadukkham asabandho sahavedi || 16 || sakhi, maivam mantrayasva | esapi priyena vina gamayati rajanim visadadirghataram | gurvapi virahaduhkhamasabandhah sahayati || kasyapah - sarngarava iti tvaya madvacanatsa raja sakuntalam puraskrtya vaktavyah | sarngaravah - ajnapayatu bhavan | kasyapah asmansadhu vicintya samyamadhananuccaih kulam catmana- stvayyasyah kathamapyabandhavakrtam snehapravrttim ca tam | 'odakantatpriyah panthamanuvrajet ' iti smaranat | sakhyau pasyatam daksinato nalinipatrantaritamapi sahacaramapasyanti cakravaki arasati | duskaram khalvaham tarkayami | anena sapatirohitam dusyantamaprapsyamanayah sakuntalayah bhaviduhkham tulyasamvidhanataya sucitam | tasmadidam tulyena samvidhanena krtam patakasthanakam | tathoktam- 'patakasthanakam prahurbhavino'rthasya sucanam | caturbhih karanairetaccaturdha parikirtitam || sahasaivarthasampattya vimarsadanu nirna- yat | tulyena samvidhanena tatha tulyavisesanat || ' iti | sakhi maivam mantra - yasva | ' esa priyena vinapi rajanim nigamayati dirghataram | gurukamapi virahaduhkhamasabandhah sahayati, sahyam karotityarthah | ayamartho meghasamdese vyaktah - 'tam cavasyam divasagananatatpara mekapatnimavyapannamavihatagatidraksyasi
caturtho'nkah | samanyapratipattipurvakamiyam daresu drsya tvaya 105 bhagyayattamatah param na khalu tadvacyam vadhubandhubhih ||17 || sarngaravah - grhitah samdesah | kasyapah - vatse, tvamidanimanusasaniyasi | vanaukaso'pi santo lokajna vayam | sarngaravah - na khalu dhimatam kascidavisayo nama | If $ kasyapah - sa tvamitah patikulam prapya ri T susrusasva gurun kuru priyasakhivrtti sapatnijane bharturviprakrtapi rosanataya ma sma pratipam gamah | bhuyistham bhava daksina parijane bhagyesvanutsaikini yantyevam grhinipadam yuvatayo vamah kulasyadhayah || 18 || -bhratrjayam | asabandhah kusumasadrsam prayaso hyangananam sadyah pati pranayi hrdayam viprayoge runaddhi ||' iti | asmaniti || samyamadhananasman vicintye- tyanena maharsermanyatvam gamyate | uccaih kulam sadhu vicintyetyanena kulasya nyayava- titvam jnapyate | tvayi visaye asyah sakuntalaya . bandhavaih krta na bhavati- tyabandhavakrta tam kathamapi kenapi prakarena siddham kamatisayavattaya tvayaiva jnatam snehapravrttim snehapravartanam sadhu vicintyetyanena sakuntalayamasyadaraniyatvam gamyate | daresviti nirdharane saptami | samanyapratipattipurvakam yatha bhavati tatha drastavya | atah samanyapratipatteh paramatiriktam visesapratipattirityarthah | bhagyayattam bhagyadhinam| tat tasmatkaranat vadhubandhubhirna vacyam na kathaniyam | vaktum na yuktamityarthah | atra asman sadhu vicintyetyadivakyaparyaloca naya iyam sakuntala visesapratipattyarheti sucitam bhavati | anusantvanasya gamya- manatvatsamgraho nama samdhyangamuktam bhavati | yathoktam- 'samgrahah samadanabhyam vasikaranamucyate ' iti | susrusasvetyadi || gurun svasuradin susrusasva
106 abhijnanasakuntale katham va gautami manyate | gautami - ettio evva vahujanassa upadeso | vacche, edam kkhu savvam odharehi | etavaneva vadhujanasyopadesah | vatse, etatkhalu sarvamavadharaya | kasyapah - vatse, parisvajasva mam sakhijanam ca | sakuntala - tada, ido evva kim piamvadamissao sahio nivattissanti | tata, ita eva kim priyamvadamisra, sakhyau nivartisye | fole momiecd kasyapah - vatse, ime api pradeye | na yuktamanayostatra gantum | tvaya saha gautami yasyati | Hy sakuntala - ( pitaramaslisya ) kaham danim tadassa ankado paribhatta malaatadummulia via candanalada desantare jiviam dhara- issam | ( pitaramaslisya ) kathamidanim tatasyankatparibhrasta malayatatonmuli - teva candanalata desantare jivitam dharayisyami | kasyapah - vatse, kimevam katarasi | paricara | sannantah srnotih paricaryayam rudhah | 'jnasrusmrdrsam sana ' ityatmane- padam | vigata prakrtih yasyah sa viprakrta kopitetyarthah | pratipam prati- kulatvaritam ma sma gamah ma gaccha | daksina daksinyavati | bhogesu sukhesu . anutsekini anahamkarini | evam evamprakarena | vamah vakrah pratikula ityarthah | adhayah manahpidah | etavaneva vadhujanasyopadesah | vatse etatkhalu sarva- mavadharaya | tata ita eva kim priyamvadanasuye nivartisyete | kathamidanim tatasyankatparibhrasta malayatatonmuliteva candanalata desantare jivitam dharayi-
caturtho'nkah | abhijanavato bhartuh slaghye sthita grhinipade vibhavagurubhih krtyaistasya pratiksanamakula | tanayamaciratpracivarkam prasuya ca pavanam 107 . mama virahajam na tvam vatse sucam ganayisyasi || 19 || ( sakuntala pituh padayoh patati | ) kasyapah - yadicchami te tadastu | sakuntala - ( sakhyavupetya ) hala, duve vi mam samam evva pari- ssajaha | ( sakhyavupetya ) hala, dve api mam samaneva parivvajetham | sakhyau- ( tatha krtva ) sahi, jai nama so raa pancahinnana- mantharo bhave tada se imam sanamahaankiam angaliaam damsehi | ( tatha krtva ) sakhi, yadi nama sa raja pratyabhijnanamantharo bhavettadasmai svanamadheyankitamanguliyakam darsaya | sakuntala - hala, imina samdehena vo akampidamhi | sakhyau, anena samdehena vamakampitasmi | sakhyau - ma bhaahi | adisineho pa qsaki | ma bhaisih | atisnehah papasanki | syami | abhijana ityadi || vibhavagurubhih vibhavamahadbhih krtyairvyaparaih a- kula sambhrama | sucam sokam na ganayisyasi na vicarayasi | sakhyam dve api mam samameva parisvajetham | samamevetyanena sakhyoh snehamamyamuktam | sakhi, yadi sa raja pratyabhijnamantharo bhavet tada'smai svanamadheyankitamanguliyakam darsaya | sakhyau anena samdesena vamakampitasmi | ma bhaisih | atisnehah papasanki |
108 abhijnanasakuntale sarngaravah - yugantaramarudhah savita | tvaratamatrabhavati | sakuntala - ( asramabhimukhi sthitva ) tada, kada nu khu bhuo vi tavovanam dekkhissam | tata, kada nu khalu bhuyo'pi tapovanam draksyami | | For a kasyapah - sruyatam or lapboa bhutva ciraya caturantamahisapatni dausyantima pratiratham tanayam nivesya | bhartra tadarpitakutumbabharena sardham sante karisyasi padam punarasrame'smin || 20 || gautami - jade, parihiadi de gamanavela | nivatte hi pidaram | ahava cirena vi puno puno esa evvam mantaissadi | ni- vattadu bhavam | jate, parihiyate te gamanavela | nivartaya pitaram | athava cire- gapi punah punaresevam mantrayisyate | nivartatam bhavan | kasyapah- vatse, uparudhyate tapo'nusthanam | Howard dept you Mm tata kada nu khalu bhuyo'pi tapovanam draksyami | bhutva cirayetyadi || caturanta mahisapatni catvaro'ntah yasyah sa tathokta | samastetyarthah | sa casau mahi ca tasyah sapatni bhutva dausyanti dusyantasyapatyam | 'ata ij ' itipratyayah | apratiratham apratirathikam | atra rathasabdena rathiko laksyate | nivesya vivahya | 'nivesah syadvivahe ca vesane sadane'pi ca ' iti bhagurih | tatha ca raghuvamse - 'samnivesya caturo'pi tatra sah ' iti | tasmin tanaye'rpitah aropitah kutumbasya posyavargasya rajyanganam bharo bharo yena sa tathoktah tena | jate parihiyate te gamanavela | nivartaya pitaram | athava cirenapi
caturtho'nkah | 109 sakuntala - ( bhuyah pitaramaslisya ) bhuo vi tavaccaranapididam tada- rasa sariram adimentam mama kide ukkanthidam bhavissadi | (( bhuyah pitaramaslisya ) bhuyo'pi tapascaranapiditam tatasya sarira- matimatram mama krte utkanthitam bhavisyati | kasyapah - ( sanihsvasam ) samamesyati mama sokah katham nu vatse tvaya racitapurvam | utajadvaravirudham nivarabalim vilokayatah || 21 || gaccha | sivaste panthanah santu | (niskranta sakuntala sahayayinasva sakhyau -- (sakuntalam trilokya ) haddhi haddhi | antarida saundala vanaraie | ha dhik, ha dhik | antarita sakuntala vanarajya | kasyapah - ( sanihsvasam ) anasuye, gatavati vam sakhi | nigrhya sokamanugacchatam mam prasthitam ! ubhe - tada, saundalavirahidam susnam via tavovanam kaham pavi- samo | tata, samkuntalavirahitam sunyamiva tapovanam katham pravisavah | kasyapah - snehapravrttirevamdarsini | (savimarsa parikramya ) hanta bhoh, sakuntalam patikulam prati visrjya labdhamidanim svasthyam | punaresa evamamantrayate | nivartatam bhagavan | bhuyo'pi tapascaranapiditam tatasya sariramatimatram mama krte utkanthitam bhavisyati | krta ityavyayam | arthe krte ca tadarthya ityuktatvat | samamedhyatityadi || spasto'rthah | ha dhik ha dhik | haddhiti nirvede | antarita priyasakhi sakuntala vanarajya |
110 kutah abhijnanasakuntale artho hi kanya parakiya eva tamadya sampresya parigrahituh | jato mamayam visadah prakamam pratyarpitanyasa ivantaratma || 22 || p Mid ( iti niskrantah sarve | ) iti caturtho'nkah | Nr by tata sakuntalavirahitam sunyamiva tapovanam pravisamah | artho hityadi || hi yasmatkaranat kanya parakiya evarthah parasyaiva dhanam tasmat sakuntalam pari- grahituh patyuh sampresya patyuh sakasam prasthapya sthitavato mamantaratma antahkaranam pratyarpitanyasa iva pratyarpitah nyasah upanidhiryena sa tathoktah | visado jatah | visadah prasannah niscinta ityarthah | atra parigrahituh sampresyetyanena uttarankadau praveksyata rajapatrasya sucitatvat ankasyam namarthopaksepakamuktam bhavati | yathoktam- 'ankantapatrenankasyamuttarankarthasucanat ' iti || || iti niskrantah sarve || iti caturtho'nkah |