Abhijnana Sakuntala (with Katayavema commentary)
by C. Sankara Rama Sastri | 1947 | 120,182 words
This edition concerns the Abhijnana Shakuntala by Kalidasa including the Sanskrit commentary by Katayavema and an English Translation with notes. Kalidasa is renowned as one of the greatest Sanskrit poets. Among his distinguished works is "Abhijnana Sakuntala"—a drama that showcases his remarkable imagination and poetic genius. The plot o...
Chapter 2 - Sanskrit text (dvitiya-anka)
ndia 24. " || dvitiyo'nkah || (tatah pravisati visanno vidusakah | ) | hi vidusakah - (nihsvasya ) ha hado edassa miaasilassa ranno vaassabhavena | aam mio aam varaho aam sahulo ti majjhamdine vi gimhaviralapaavacchaasu vanaraisu a- hindiadi | pattasamkarakasaai kadunhai girinaijalai pianti | aniadavelam sullamamsabhuidam aharam anhiadi | turaganudhavanakandaidasatthano rattimmi vi me nikamam savvam natthi | tado mahante evva paccuse dasiai puttehim saganaluddhaehim vanaggahana kolahalena padibodhido fe | padavatena vi dava pida na nikkamadi | tado gandassa uvari pidaa samvrtta | hio kila amhesu ohinesu tattahodo mianusarena assamapadam pavittassa tavasakannaa saundala nama maha aghannadae damsida | sampadam naaragama- nassa kaham vina karedi | ajja savisesam tam evva cinta- antarasa me akkhisu pabhadam asi | ka gadi | java nam kidacarapadikammanam pekkhami | ( iti parikramyavalokya ca ) eso banasanahatyahim javanihim vanapuspamaladharinihim padivudo ido evva aacchadi vaasso | ho | angabhangavialo via bhavia citthissam | jai evvam vi nama vissamam laheam |
38 / abhijnanasakuntale (nihsvasya ) ha hato'smi, etasya mrgayasilasya rajno vayasyabha- vena | ayam mrgo'yam varaho'yam sardula iti madhyamdine'pi grisma-- viralapadapacchayasu vanarajivahindyate | patrasamkarakasayani kadu- dhnani girinadijalani piyante | aniyatavelam sulyamamsabhuyisthama- haro'syate | turaganudhavanakantakitasakthasya ratravapi me nikamam sayitavyam nasti | tato mahatyeva pratyuse dasyah putraih svaganalubdhairvan- ' grahanakolahalena pratibodhito'smi | etavatapi tavatpida na niska- 4 got ad HAMRO || atha dvitiyo'nkah || kaviridanim kathasamghatana arthopaksepakam pravesakam prastauti | 'ankayo- . madhyavarti ca madhyapatraprayojitah | suddho bhavati misrastu nicapatraprayojitah || viskambha eva natyajnaih pravesaka iti smrtah || ' iti prasangat | viskambhalaksanam tu 'ankasesakathamsanam bhutanam bhavinamapi | samksepena samastanam viskambhah sucana bhavet || suddho misrastu tadbhedau madhyapatraprayojitah | suddho bhavati misrastu nicapatraprayojitah || pradhanadaparam madhyam nayakaderudattavak | nicam syadanudattokti nariparijanadikam || ' udattavak gabhirartha samskrtavak | atra- disabdena amatyadinam grahanam | anudattokti agambhirarthaprakrti naripari- janadikam | atra adisabdena vidusakamlecchadinam grahanam | vidusako nama nayaka purusarthasadhakah hasyakari narmasuhrducyate | ha hato'smi etasya mrgaya- silasya rajno vayasyabhavena | ayam mrgo'yam varaho'yam sardula iti madhyamdine grismaviralapadapacchayasu vanarajisvahindyate | abhitah paryavyate | hidi gatyanadarayoriti dhatoridam rupam | patrasamkarakasayani kadusnani girini- jharajalani piyante | aniyatavelam sulyamamsabhuyisthamaharo'syate | aharabhityatra prakrte lingamatantramityuktatvannapumsakatvam | turaganudhavane ksubhitasakghnah | ratryamapi || rattimityatra prakrtabhasayam ahositi saptamyarthe dvitiya | me sayitavyam nasti | tato mahatyeva pratyuse dasyah putraih svaganalubdhaih vanya- grahanakolahalena pratibodhito'smi | etavatapi pida na niskramate | tattoh
tu | dvitiyo'nkah, | | na 39 mati | tato gandasyopari pitaka samvrtta | hyah kilasmasvavahinesu tatrabhavato mrganusarenasramapadam pravistasya tapasakanyaka sakuntala nama mamanyataya darsita | sampratam nagaragamanasya kathamapi na karom No ti | adya savisesam tadeva cintayato me'ksnoh prabhatamasit | ka gatih | yavadimam krtacaraparikarmanam pasyami | ( iti parikramyava- lokya ca ) esa banasanahastabhiryuvanibhirvanapuspamaladharinibhih parivrta ita evagacchati vayasyah | bhavatu | angabhangavikala iva bhutva sthasyami | yadyevamapi nama visramam labheya | (iti dandakasthamavalambya sthitah | ) || pravesakah || (tatah pravisati yathoddistaparivaro raja 1 ) raja - kamam priya na sulabha manastu tadbhavadarsanasvasi | akrtarthe'pi manasije ratimubhayaprarthana kurute || 1 || gandasyopari pitakah samvrttah | hyah purveyurityarthah | kilasmasvavahinesu tatra- bhavato mrganusarinah asramapadam pravistasya tapasakanyaka sakuntala nama mamadhanyataya darsita | tatra ratrau rajna vidusakasyagratah sakuntaladarsanadikam kimcitsucitamityanusamdheyam | ayamarthah, tamevasramalalamabhutamityanena vaksya- manena ca gamyate | sampratam nagaragamanasya kathamapi na karoti | adya savi- sesam tadeva cintayato me prabhatamasidaksnoh | anenaksinimilanabhavo gamyate | ka gatih | yavadimam krtopacaraparikarmanam pasyami | esa svahastavapatunira- banasana hastabhih vanapuspamaladharinibhih parivrta ita evagacchati vayasyah | atra yavanisabdena rajnah sastradharinya ucyante | yathoktam sabdarnave - kirati camaravara yavani sastradharini | ' bhavatu angabhangavikala iva bhutva sthasyami | yadyevamapi nama visramam labheya | dandakastham yastimavalambya adharam krtva sthitah | pravesakah || tatah paramankah prastuyate | yathoddistaparivarah vidusakasamdistaparijanah | kamam priyeti || priya sakuntala kamamatyartham na sulabha rsisambandhi-
abhijnanasakuntale 3. ( smitam krtva ) evamatmabhipraya sambhavitestajanacittavrttih prartha- yita vidambyate | tathahi - snigdham viksitamanyato'pi nayane yatprarayantya taya yatam yacca nitambayorgurutaya mandam vilasadiva | ma ga ityuparuddhaya yadapi sa sasuyamukta sakhi | sarvam tatkila matparayana ho kami svatam pasyati || 2 | kanyatvena duhsadhya | manastu tadbhavadarsanasvasi | tasya bhavanam akhila - nubhavanam darsanena asvasi samtusyat | asvase hetumaha-- manasije 'krtarthe anirvartita prayojane satyapi | manmathasya prayojanam mithunikaranam | ubhayoh stripumsayoh prarthana anyonyabhilasah | anena gamyamano'bhilaso'tranke bijamityanusamdhayam | 'anke bijabindusamanvita ' ityukteh | manastu tadbhava- darsanasvasityatra bhaviratergamyamanatvat samkalpa iti trtiyavastha darsita | 'manorathah syatsamkalpastatsamagamagocarah ' iti | 'manorathasvasavasadantah saksatpratiyate | drnmanahsangasamkalpa iti kaiscidudiritah || ityuktah | smitam krtva hasam vidhaya | vaksyamanamartham manasi nidhaya atmanamapahasyetyarthah | pavamiti || evam vaksyamanaprakarena atmanah svasya abhiprayena abhilasena sambhavita kalpita istajanasya cittavrttih abhilasah yena sah | vidambyate apahasyate | yathahamasyamabhilasi tadvadiyamapi madhyabhilasiniti kalpana- paro lipsatiti bhavah | parihasavrttim vivrnoti - snigdhamiti || anya- to spi yatra kutrapi nayane prerayantya vyaparantya taya sakuntalaya krtam trigdham prasannam viksitam viksanam yat | nitambayoh gurutaya bharena vilasadiva mandam yatam sanairyatam yat | ma gah na gaccheti uparuddhaya varitaya sakhi priyamvada sasuyam serghyam ukteti yat | tatsarvam snigdhaviksanavilasamandayanasasuya- cacanarupam cakhilam | matparayanam aham parayanamasrayo yasya tattathoktam | aho ascaryam | atrascaryakaranamanyathapyupapadyamananam bhavanamatmavisayatvat anurupamiti mantavyam | arthantaranyasamaha - kamityadi || kami kamukah |
vidusakah dvitiyo'nkah | 41 ( tatha sthita eva ) bho vaassa, hattha me na pasaranti | vaamettam evva | vijai hohi | 4 ( tatha sthita eva ) bho vayasya, hastau me na prasaratah | vanmatrameva | vijayi bhava | raja -kuto'yam gatropaghatah | * yl vidusakah -- kudo kila saam acchi aulikaria astukaranam pucchesi | An kutah kila svayamaksini akulikrtyasrakaranam prcchasi | raja - na khalvavagacchami | 1 rama hai| Bayr dha Wg B vidusakah -- bho vaassa, jam vedaso khujjalilam vidambedi tam kim attano pahavena, uda iveassa | bho vayasya, tasah kubjalilam vidambayati, tatkimatmanah prabha- vena, uta nadivegasya | raja - nadivegastatra karanam | vidusakah - mama vibhavam | raja - kathamiva | | mamapi bhavan | vidusakah - evvam raakajjani ujjhia tarisesu aulappadesesu vanacaravrttina tue hodavvam | jam saccam pancaham savadasamuccha- svatam svakiyatvam istavastuniti sesah | pasyati janati | tatha sthita eva purvoktaprakarenaiva sthitah | bho vayasya hastau me na prasaratah | vanmatrameva prasaratiti sambandhah | vijayi bhava | ayam gatropaghatah angavaikalyam | kutah kasmat | kuta iti prasne | kutah kila svayameva aksini akulikrtya asru- karanam prcchasi | na khalvavagacchami | khalu jijnasayam | bho vayasya yadvaitasah kunjalilam vidambayati tatkimatmanah prabhavena uta nadivegasya | 1
42 abhijnanasakuntale ranehim samkhohiasamdhibandhanam mama gattana aniso mhi samvrtta | ta pasadaissam | visajjehi mam ekaham vi dava vissamidhum | evam rajakaryanyujjhitva tadrsesvakulapradesesu vanacaravrttina tvaya bhavitavyam | yatsatyam pratyaham svapadasamutsaranaih samksobhitasamdhibandhanam mama gatranamaniso'smi samvrttah | tatprasadayisyami | visarjaya mamekahamapi tavadvisramitum | 1 raja - (svagatam ) ayam caivamaha | mamapi kasyapasutamanusmrtya mrgayaviklavam cetah | kutah | na namayitumadhijyamasmi sakto dhanuridamahitasayakam mrgesu | sahavasatimupetya yaih priyayah krta iva mugdhavilokitopadesah || 3 || vidusakah -- ( rajno mukham vilokya ) attabhavam kim vi hiae karia mantedi | arane kkhu mae rudiam | ( rajno mukham vilokya ) atrabhavankimapi hrdaye krtva mantrayate | aranye khalu maya ruditam | Cry in the wilderness mamapi bhavan | yasmadevam rajakaryanyujjhitva tadrsesveva akulapradesesu tvaya vanacaravrttena bhavitavyam | tasmat satyam pratyaham svapadasamutsaranaih samksobhitasamdhibandhanam me gatranamaniso'smi samvrttah | tasmatprasadayisyami | visarjaya mamekahamapi visramitum | anusmrtya anucintya | mrgaya viklavam vihvalam paranmukhamityarthah | na namayitumiti || spasto'rthah | tatra bhavanh | kimapi hrdaye krtva mantrayate | aranye ruditam maya | ajnapayatu bhavan |
dvitiyo'nkah | 43 . raja - ( sasmitam ) kimanyat | anatikramaniyam me suhrdvakyamitih sthito'smi | vidusakah - ciram jia | ciram jiva | ( iti gantumicchati | ) vigamita | raja - vayasya, tistha | savasesam me vacah | sthiyataka vidusakah - anavedu bhavam | ajnapayatu bhavan | raja -- visrantena bhavata mamanyasminnanayase karmani sahayena . bhavitavyam | HS vidusakah - kim modaakhandiae | kim modakakhandikayam | ★ raja -- yatra vaksyami | vidusakah - gahido khano | grhitah ksanah | | | raja - kah ko'tra bhoh | (pravisya ) dauvarikah -- ( pranamya ) anavedu bhatta | ajnapayatu bharta 1 visrantena bhavata mamanyasmin anayase karmani sahayena bhavitavyam | anya- smin karmani sakuntalagocaraprasanga ityarthah | atra sakuntalam prati rajnah upayena pravartanasya gamyamanatvat prayatna iti dvitiyavastha darsiteti manta- vyam | yathoktam- 'prayatnastu phalapraptau pravartanamupayatah ' iti | atra bindu- prayatnanugamanam pratimukhasamdhiriti mantavyam | 'laksyalaksyastadudbhedo yatra pratimukham tu tat ' iti | asyangani vilasadini | 'vilasah parisarpasca vidhutam sama- narmani | narmadyutih pragamanam nirodhah paryupasanam || vajram puspam parinyaso varnasamhara ityapi | ' iti trayodasangani | kim modakakhandanesu | yatra vaksyami | yasmin karmani sahayena bhavitavyamiti kathayisyami tasmin karmanityarthah | grhitah ksanah | atra ksanasabdo vyaparantararahitasthitau vartate | 'nirvyapara sthitau kalavisesotsavayoh ksanah ' ityamarah | ajnapayatu bharta | parijanairbharteti +
·44 abhijnanasakuntale raja - raivataka, senapatistavadahuyatam | | 1 dauvarikah - taha | tatha | ( iti niskramya senapatina saha punah pravisya ) eso annavanukkantho bhatta ido dinnaditthi citthara | uvasappadu ajjo 1 esa ajnapanotkantho bharteto dattadrstististhati | upasarpatvaryah | senapatih - ( rajanamavalokya ) adrstadose svamini mrgaya kevalam guna eva samvrtta | tatha hi devah 4 anavaratadhanurjyasphalana krurapurvam / ravikiranasahisnu svedalesairabhinnam | apacitamapi gatram vyayatatvadalaksyam A giricara iva nagah pranasaram bibharti || 4 || pruzini (upetya ) jayatu svami | grhitasvapadapracaramaranyam | kima- dyapi sthiyate | : - vacyam | yathoktam - 'svami caiveti nrpatibhrtyaibharteti cadharmaih | ' iti | 'raivataketi dauvarikasya nama | esa ajnapanotkantho bharta ito dattadrsti- stisthati | upasarpatvaryah | utkanthah udgivah | dinna ityatra svapnadipatha- ditvam | 'pancadasadattapancasati nah ' iti natvam | adrstadosa iti || mrgayartho viharah parisramah | adrstah alaksitah karyadayah yasminsa tathoktah | sagunah gunasahitah samvrttah | tadevopapadayati - tatha hiti || deva ityadi | anavarate dhanusi jyayah mauyah asphalanena akarsanena krurah kathinah purvah purvabhagah yasya tattathoktam | ravikiranasahisnu suryakirana- sahanasilam | alamkrnityadina isnuc | abhinnam asamprktam | vyayatatvat vyayamavattvat apacitamapi krsamapi | pranasaram pranena saktya saram utkrstam -sat | alaksyam apacitamityalaksyam gatram devo bibhartiti sambandhah | nigrhitasva-
dvitiyo'nkah | 45 . raja - mandotsahah krto'smi mrgayapavadina madhavyena | senapatih -- (janantikam ) sakhe, sthirapratibandho bhava | aham tava- tsvaminascittavrttimanuvartisye | (prakasa ) pralapatvesa vaidheyah | nanu prabhurevatra nidarsanam | A k medaschedakrsodaram laghu bhavatyutthanayogyam vapuh → saccanamapi laksyate vikrtimaccittam bhayakrodhayoh | utkarsah sa ca dhanvinam yadisavah sidhyanti laksye cale pa mithyaiva vyasanam vadanti mrgayamidrgvinodah kutah || 5|| vidusakah - attabhavam pakidi apano | tumam dava adavido adavim ahindanto ranasialolupassa kassa vi junna-- ricchassa mudde padissasi | 1 padapracaram nigrhito niruddhah svapadanam himsrapasunam vyaghradinam pracarah samcaro yasmimstattathoktam | kimadyapi sthiyate | kimityaksepe | mrgayapavadina mrgayamapavadati dusayatiti tathoktastena | madhavya iti vidusakasya nama | pralapatu | yadva tadva bhasatam | vaidheyah ajnah | 'ajnamudhayathajata murkhavaidheya balisah ' ityamarah | prabhureva nidarsanam nanu, drstantah khalu | mrgayanuguna iti sesah | medaschedetyadi || medasah chedana krsamudaram yasya tattathoktam | laghu gauravasunyam sat sat utthanayogya mudgamanarhamasvarohanadivyaparaksamamityarthah | sattvanam praninam bhayakrodhayoh satoh vikrtimat aparityaktavikrtikam bhitam kruddhamityarthah | cale cancale laksye isavah sidhyanti nispadyante saphala prayoga bhavantiti yavat | utkarsah atisayah | astiti sesah | mrgayam vyasana- miti mithya hi mrsaiva vadanti | vyasanam kamajo dosah | 'vyasanam vipadi bhramse dose kamajakopaje ' ityamarah | idrk evamvidho vinodah krida | kutah kasmat | atra kakuranusamdheya | nanyasmadityarthah | atra bhavan prakrtimapannah | tvam tavat .. 1
. -46 abhijnanasakuntale annabhavanprakrtimapannah | svam tavadatavito'tavi mahindamano nara- nasikalolupasya kasyapi jirnarksasya mukhe patisyasi | raja - bhadra senapate, asramasamnikrste sthitah smah | ataste vaco nabhinandami | adya tavat ma gahantam mahisa nipanasalilam srngairmuhustaditam chayabaddhakadambakam mrgakulam romanthamabhyasyatu | visrabdham kriyatam varahatatibhirmustaksatih palvale visramam labhatamidam ca sithilajyabandhamaddhanuh senapatih - yatprabhavisnave rocate | || 6 || ||6|| raja - tena hi nivartaya purvagatanvanagrahinah | yatha na me sainikastapovanamuparundhanti tatha niseddhavyah | pasya | 'atavito'tavim bhraman naramamsalolupasya kasyapi jirnarksasya mukhe nipatisyasi | junna ityatra ulajirna itikarasyotvam | kim bahuna | vivaksitena mrgayanivrtti- kathaneneti sesah | tava vaco nabhinandami na sammanye | adyetyadi || adya atrahni | tavat sakalyena | gahantamiti || mahisah nipanasalilamaha- vasalilam | 'ahavastu nipanam syat ' ityamarah | chayasu vrksacchayasu baddhaka- dambakam krtayutham romantham hanusamcalanam abhyasyatu avartayatu | varahatatibhih sukarayuthaih palvale vesante mustanam ksatih avadaranam visrabdham yatha tatha kriya- tam | sithilajyabandham slatha maurvikam avaropitagunamityarthah | visramam visranti labhatam | visramasabdah paniniye 'nodattopadesasya mantasyanaca meh ' iti vrddhi- pratisedhe'pi vyakaranantarasiddhatvat sadhuh | tatha ca bhavabhutinapyuktam 'visramo hrdayasya yatra ' iti | yat prabhavisnave svamine rocate vadate tatkriyatam | 'rucya- rthanam priyamanah ' iti sampradanasamjna | tena hi asmadabhistasammatya hetuna | vanagra- hinah vanavarodhakan vagurikanityarthah | nivartaya pratyavartaya | yatha durat pari- harisyanti tatha niseddhavyah | nisedhakaranamaha-samapradhanesviti || samah
luo * dvitiyo'nkah | 47 / samapradhanesu tapodhanesu gudham hi dahatmakamasti tejah | sparsanukula iva suryakantastadanyatejobhibhavadvamanti ||7|| senapatih -- yadajnapayati svami | le vidusakah - dhamsad de ucchahavuttanto | gaccha dasieutta | dhvamsatam ta utsahavrttantah | gaccha dasyah putra | (niskrantah senapatih | ) 1 raja - ( parijanam vilokya ) apanayantu bhavatyo mrgayavesam | raiva- taka, tvamapi svam niyogamasunyam kuru | parijanah - jam devo anavedi | yaddeva ajnapayati | (iti niskrantah | ) vidusakah - kidam bhavada danim nimmacchiam | sampadam edassi padavacchaae aviralaladavidanasanahe asane nisidadu bhavam, java aham vi suhasino homi | krtam bhavatedanim nirmaksikam | sampratametasyam padapacchayaya- maviralalatavitanasanathe asane nisidatu bhavan yavadahamapi sukhasino bhavami | santih pradhanam mukhyo guno yesam tesu | gudhamaprakasam dahatmakam dahasvabhavam tejah prabhavo'sti | sparsanukulah sparse anukulah suryakanta iva anyatejo'bhi- 'bhavat tejontaratiraskarat gudham tat tejah vamanti udgiranti | vamanti- tyasya kartrsapeksatvattapodhana iti vibhaktiparinamah kartavyah | darsite utsaha- vrttante | gaccha dasyah putra | dasyah putretyatra ' sasthya akrosa ' ityaluk | bhavatya iti || mrgayavesam mrgayarthakalpam haritakancukadikamapanayantu | niyoga- madhikaramasunyam kuru | sanatham kurvityarthah | yaddeva ajnapayatityuktva niskrantah | krtam bhavatedanim nirmaksikam | maksikabhavah nirmaksikam | 'avyayam vibhakti -
48 raja - gacchagratah | abhijnanasakuntale vidusakah - edu edu bhavam | vetu bhavan | : ( ityubhau parikramyopavistau ) raja - madhavya, anavaptacaksuh phalo'si | yena tvaya darsaniyam na drstam | vidusakah - nam bhavam aggado me vattadi | nanu bhavanagrato mem vartate | raja - sarvah khalu kantamatmiyam pasyati | aham tu tamevasrama -- lalamabhutam sakuntalamadhikrtya bravimi | IT AF W vidusakah - (svagatam ) hodu | na se avasaram daissam | (prakasa ) bho vaassa, ajja de tavasakannaa kim abbhatthania disadi | ( khagatam bhavatu | nasyavasaram dasyami | (prakasa ) bho vayasya, adya te tapasakanyaka kimabhyarthaniya drsyate | raja - sakhe, na pariharye vastuni pauravanam manah pravartate | patni masya mani ityadina arthabhave'vyayibhavah | sampratametasyam padapacchayayamaviralalata- vitanasanathe asane nisidatu bhavan | yavadahamapi sukhasino bhavami | etvetu bhavan | sakhe vayasya anavaptacaksuh phalo'si, alabdhanayanaprayo- jano'si | yena tvaya darsaniyam drastavyam na drstam | tasmaditi purva- vakyena sambandhah | nanu bhavanaprato me vartate | taddarsaniyastvam drsyase | tasmadavaptacaksuh phalo'smiti bhavah | sarvah khalviti || sarvah sakalo janah atmiyam sviyam kantam manoharam pasyati khalu manyate | aham tviti || asramalalamabhutam | 'lalamatri lalamapi prabhave puskare dhvaje | sresthe bhusapunda srngapucchacihnavilingake || ' iti yadavah | tameva purvaprasamsitameva adhikrtya uddisya bravimi | bhavatu nasyavasaram dasyami | avasaram vaga - basaram | bho vayasya adya te tapasakanyaka kimabhyarthaniya drsyate | surayuva- .
dvitiyo'nkah | 49 surayuvatisambhavam kila munerapatyam tadujjhitadhigatam | arkasyopari sithilam cyutamiva navamalikakusumam || 8 || vidusakah - (vihasya ) bho vaassa, jaha kassa vi pindakhajjurehim uvvejidassa tintiniphale ahilaso bhave, taha itthia- raanaparibhavino bhavado iam anbhatthana | (vihasya ) bho vayasya, yatha kasyapi pindakharjurairudvejitasya tintrini - phale abhilaso bhavet, tatha striratnaparibhavino bhavata iyamabhyarthana | - na tavadenam pasyasi yenaivamavadih | . raja vidusakah - tam kkhu ramanijjam evva jam bhavado vi vimhaam uppadedi | tatkhalu ramaniyameva yadbhavato'pi vismayamutpadayati | raja - vayasya, kim bahuna | citre nivesya parikalpitasattvayoga rupoccayena manasa vidhina krta nu | striratnasrstirapara pratibhati sa mem dhaturvibhutvamanucintya vapusca tasyah || 9 || 1 titi || muneh kanvasyapatyam duhita surayuvatisambhavam menakasambhutam tadujjhitadhi- gatam tatha menaka ujjhitam tyaktam | adhigatam praptam kila | kileti vartayam | sesam sugamam | bho vayasya yatha kasyapi pindakharjuraih khadyavisesairu- dvejitasya tintriniphale abhilaso bhavet, tatha striratnaparibhavino bhavata iyamabhyarthana | tatkhalu ramaniyameva yadbhavato'pi vismayamutpadayati citre nivesyeti || vidhina brahmana citre alekhye nivesya parikalpitah sampaditah sattvasya prananam yogah sambandhah yasyah sa | yatha vastu ramaniyam bhavati tatha citre kartum sakyata iti citre nivesyetyuktam | anena sarvanga- '
50 abhijnanasakuntale vidusakah -- jai evvam, paccadeso kkhu ruvavadirna | yadyevam pratyadesah khalu rupavatinam raja - idam ca me manasi vartate | anaghratam puspam kisalayamalunam kararu hai- ranaviddham rattam madhu navamanasvaditarasam | akhandam punyanam phalamiva ca tadrupamanagham na jane bhoktaram kamiha samupasthasyati vidhih || 10 || navadyatvamuktam | atrasamtustah paksantaramaha - rupocccayeneti || rupanam candradyupamanavastusambandhyakaravisesanam uccayenaiva upadanakaranena manasa sadhanena krta nu nirmita kim | anena karatalasparsakkasitebhyah angebhyo manonirmitanyangani sukumaraniti gamyate | vitarkadvaye karanamaha-- dhaturvi - bhutvam samarthyam tasyah sakuntalaya vapusca anucintya vicarya sthitavato me sa sakuntala apara anya apurva striratnasrstih pratibhatiti yat tasmaditi sambandhah | etadarabhya rupadigunanam varnitatvadgunakirtanam nama caturtha- vastha sucita | ' bhavedgunanutistasya rupadigunakirtanam ' ityukteh | yadyevam pratyadesah khalu rupavatinam | pratyadeso nirakrtirityamarah | anaghrata- mityadi || anaghratam anupattagandham puspameva | anena saurabhyamuktam | kararuhaih nakhaih alunamacchinnam kisalayameva | anena saukumaryamuktam | anaviddham asamutkirna ratnameva | anena kantimattvamuktam | anasvaditarasam anasva - ditaruci navam madhu ksaudrameva | anena asvadyatvamuktam | punyanamanubhavitr samba- ndhinam akhandamanyunam phalameva | anena atyantasprhaniyatvamuktam | casabdo vakyasamuccaye | ebhirvisesanaih kenapi nanubhutetyuktam bhavati | kanyaketi ca | tamdrupam tasya rupam va | ihasmin rupavisaye vidhih kam bhagyavantam bhoktaramanubhavitaram samupasthasyati na jane navagacchami | 'kimvrtte lipsayam ' -iti lat | atra rajna istarthavisayaka mohasya gamyamanatvat vilaso nama prati - mukhasamdheh prathamangamuktam bhavati | 'istarthavisayo moho vilasa iti manvate | tena
dvitiyo'nkah | 51 vidusakah - tena hi hu parittaadu nam bhavam | ma kassa vi tavassino inguditela cikkanasisassa hatthe padissadi | tena hi laghu paritrayatamenam bhavan | ma kasyapi tapasvina inguditailacikkanasirsasya haste patisyati | raja - paravati khalu tatrabhavati | na ca samnihito'tra gurujanah | vidusakah 4 attabhavantam antarena kiriso se ditthirao ! with the atrabhavantamantarena kidrso'sya, drstiragah | • raja nisargadevapragalbhastapasvikanyajanah | tathapi tu- abhimukhe mayi samhrtamiksitam andr hasitamanyanimittakrtodayam | vinayavaritavrttiratastaya nam vivrto madano na ca samvrtah || 11 || hi purvoktena gunavattvena hetuna laghu sighram paritrayatam bhavan | yatha ma kasyapi tapasvina inguditailacikkanasirsasya haste patisyati | atra parihasasya gamya- manatvat narmeti samdhyamuktam bhavati | 'parihasavaco narma yaccocitamudiritam ' iti | tatrabhavantamantarena kidrso'sya drstiragah caksuh pritirabhilasa ityarthah | atra antarenetyayam nipata uddesyarthe vartate | 'antarantarenayukte ' iti dvitiya | tatha malavikayam prayuktam - airappauttovadesam nattaam antarena kirisi malaviatti | evamabhilasam kathayati - abhimukhe mayityadi || mayi abhimukhe sammukhe iksitam darsanam samhrtam labdhamapi nivartitam | anena purvam yatheccham pasyatiti gamyate | hasitam abhilasajanito hasah | anyanimittam 'krtodayam abhilasavyatirekena krtah udayah yasya tattathoktam | anena abhilasah pracchadita iti gamyate | hasodayo vilasasyanubhava iti laksanikairuktam | 'abhilase punarharsahasakantadrgadayah ' iti | atah asmatkaranat madano vinayavaritavrttih san vinayena silena varita niruddha vrttih prasaro yasya
52 abhijnanasakuntale vidusakah - kimnu kkhu sa ditthamettassa tuha amkam arohadi | kimnu khalu sa drstamatrasya vamarohati | 1 raja - mithah prasthane punah salinatayapi kamamaviskrtam bhava- statrabhavatya | tatha hi | darbhankurena caranah ksata ityakande ' tanvi sthita katicideva padani gatva | asidvivrttavadana ca vimocayanti sakhasu valkalamasaktamapi drumanam || 12 || vidusakah - jai evvam gahidapaheo hohi | kidam tue uvavana tabovanam tti pekkhami | | rustion witbody-me yadyevam grhitapatheyo bhava | krtam tvayopavanam tapovanamiti pasyami | raja -- samkhe, tapasvibhih kaiscitparijnato'smi | cintaya tava - tkenapadesena sakrdapyasrame vasamah | mee vidusakah - ko avaro avadeso | nam bhavam raa | nivarachattha- bhaam tavasa amhanam uvaharantu ti | tathoktah | taya sakuntalaya na vivrtah na prakatikrtah, na samvrtasca na pihitasca | kim nu khalu sa drstamatrasyaiva tavankamarohati | salinataya jato bhavo'bhilasah bhuyistham bahutamam aviskrtah prakasitah | kathamaviskrta ityakanksayam tatprakaramaha - darbhankareneti || sakhakhiti bahuvacana- dgamyamanena vasahsamkalpanabahulyena bahuso bhavaviskaranam gamyate | yadyevam grhitapatheyo bhava | krtam tvayopavanam tapovanamiti pasyami | pathi sadhu patheyam | 'pathyatithivasatisvapaterdav ' iti dhanpratyayah | grhitam patheyam yena sa tathoktah | grhitapatheyo bhavetyanena sakuntalasamagamaya samnaddho bhave- tyayamarthe gabhyate | sakhe kaisvidityadi | sakrdapi ekavaramapityarthah |
dvitiyo'nkah | ko sparo'padesah | nanu bhavanraja | asmakamupaharantviti | 53 nanu bhavannraja | nivarasastabhagam tapasa raja - murkha, anyadbhagadheyametesam raksane nipatati, yadratnarasi- napi vihayabhinandyam | pasya | (34+. yaduttisthati varnebhyo nrpanam ksayi tatphalam 10 tapah sadbhagamaksayyam dadatyaranya hi nah || 13 || hanta, siddharthau svah | Pr(nepathye ) shi ta have raja - (karnam dattva ) aye, dhiraprasantah svarah | tapasvibhirbhavi- tavyam | (pravisya ) dauvarikah - jedu bhatta | ede dube isikumaraa padiharabhumim uvadvida | o jayatu bharta | etau dvau rsikumarau pratiharabhumimupasthita raja - tena hyavilambitam pravesaya tau | dauvarikah - aam pavasemi ayam pravesayami | ( iti niskramya rsikumarabhyam saha pravisya ) kau'paro'padesah | bhavan nanu raja | nivarasadbhagam tapasa asmakamupa- harantviti | yaduttisthatiti || varnebhyo brahmanadibhya uttisthati udeti | ksayi ksayasilam | jidrksityadina inih | ksayyam ksetum sakyam, na ksayyam aksayyam | 'ksayyajayyau sakyarthe ' iti nipatanatsadhuh | nah tapahsadbhagam tapasah sastho bhago sadbhagah | nepathya ityadi || hanta harse | siddharthau svah | krtarthau bhavavah 1 anayoh krtarthatvam rajnastapovanasthiteriti mantavyam | jayatu bhavan | etau khalu dvavrsikumarau pratiharabhumimupasthitau | ayam pravesayami |
54 abhijnanasakuntale ido ido bhavantau | 1 ita ito bhavantau | I ( ubhau rajanam vilokayatah | ) prathamah- aho diptimato'pi visvasaniyata'sya vapusah | atha vopapannametadrsibhyo natibhinne rajani | kutah | abhyakranta vasatiramunapyasrame sarvabhogye raksayogadayamapi tapah pratyaham samcinoti asyapi dyam sprsati vasinascaranadvandvagitah punyah sabdo muniriti muhuh kevalam rajapurvah || 14 || dvitiyah - gautama, ayam sa balabhitsakho dusyantah | prathamah atha kim | dvitiyah - tena hi - naitaccitram yadayamudadhisyamasimam dharitri- 1 mekah krtsnam nagaraparighapramsubahurbhunakti | asamsante surayuvatayastyaktabhoga hi daityai- rasyadhijye dhanusi vijayam pauruhute ca vajre || 15 || PETER MAS VAGLI ita ito bhavantau | natibhinne natiprthagbhute sadrsa ityarthah | kuta iti prasna | adhyakranteti || sarvabhogye sarvesamupabhogarhe asrame dharmacaranasthane amu- napyanenapi vasatih sthitih abhyakranta svikrta | raksayogat prajapalana -- sambandhat tapah samcinoti | tatha coktam vijnanesverana -- abhisekadigunayuktasya rajnah prajapalanam paramo dharma iti | kevalamevarthe | sesam spastam | naitascitra- miti || bhunakti raksati | surayuvatayo daityairhetuna tyaktabhoga visrstasukhah satyah adhigata jya yena tat adhijyam tasmin dhanusi pauruhute vajre vijayamasamsante |
dvitiyo'nkah ubhau - (upagamya ) vijayasva rajan | raja - ( asanadutthaya ) abhivadaye bhavantau | ubhau - svasti bhavate | ( iti phalanyupaharatah | ) raja - (sapranamam parigrhya ) ajnapayitumicchami | ubhau - vidito bhavanasramasadabhihasthah | tena bhavantam prarthayante | raja - kimajnapayanti | ched kis ubhau- -tatrabhavatah kanvasya maharserasamnidhyadraksamsi na istivighna- mutpadayanti | tatkatipayaratram sarathidvitiyena bhavata sana- thikriyatama srama iti | raja - anugrhito'smi | vidusakah - ( apavarya ) iam dani de anuulaara abbhatthana | (apavarya ) iyamidanim te'nukulatarabhyarthana | raja - - (smitam krtva ) raivataka, madvacanaducyatam sarathih- sabanasanam rathamupasthapayeti | dauvarikah - jam devo anavedi | yaddeva ajnapayati | ( iti niskrantah | ) 1 icchanti | 'anah sasu icchayam ' ityatmanepadam | upaharatah samarpayatah | ajnapayitum ajnam prayojayitum icchami | bhavatkartrkamajnapanamicchamityarthah bhavan asramavasinam viditah | ' matibuddhipujarthebhyasca ' iti vartamane kah | 'tasya ca vartamane ' iti sasthi | ihasthah atrasthah | 'supi sthah ' iti kapratyayah | tena karanena prarthayante | asramavasina iti sesah | asamnidhyat asamnidhana- dityarthah | katipayaratram 'ahah sarvaikadesasamkhyata punyacca ratreh ' ityacprayatyah, samasantah | iyamidanimanukulatara prerana | upasthapaya upasthitam kuru
56 ubhau - ( saharsam ) abhijnanasakuntale anukarini purvesam yuktarupamidam tvayi | apannabhayasatresu diksitah khalu pauravah || 16 || raja -- (sapranamam ) gacchatam puro bhavantau | ahamapyanupamagata eva | ubhau - vijayasva 5 ( iti niskrantau | ) raja - madhavya, apyasti sakuntaladarsane kutuhalam | vidusakah - padhamam saparivaha asi | dani rakkhasavuttantena binduvi navasesido | prathamam saparivahamasit | idanim raksasavrttantena bindurapi nava- sesitah | GoP raja - ma bhaisih | nanu matsamipe vartisyase | vidusakah - eso rakkhasado rakkhido mhi | esa raksasaksito'smi | ( pravisya ) dauvarikah - sajjo radho bhattino vijaappatthanam avekkhadi | esa una naarado devinam anattiharo karabhao uvatthido | sajjo ratho bharturvijayaprasthanamapeksate | esa punarnagaradevinamajnapti- harah karabhaka upasthitah | In analine with of whether the yaddeva ajnapayati | anukariniti || spasto'rthah | anupadamanvak agata eva | anupadamiti napumsakamavyayam | 'anvaganvaksamanuge'nupadam klabima- vyayam ' ityamarah | prathamam saparivahamasit | idanim raksasavrttantena bindurapi navasesitah | evam yadi raksasebhyo raksito'smi | sajjito rathah bharturvijayaprasthanamapeksate | esa punarnagaradevinamajnaptikarah karabhaka upasthitah |
dvitiyo'nkah | 57 raja - ( sadaram ) kimambabhih presitah | dauvarikah- aha im 1 raja - nanu pravesyatam | dauvarikah - taha | atha kim | tatha | ( iti niskramya karabhakrena saha pravisya | ) eso bhatta | uvasappa | eva bharta | upasarpa | karabhakah - jedu bhatta | devi anavedi - aamini cau- tthe diahe nivvuttapalano me uvavaso bhavissadi | tahim dihauna avassam samnihidena hodavvam ti | jayatu bharta | devyajnapayati - agamini caturthe divase nirvr- taparano me upavaso bhavisyati | tatra dirghayusavasyam samnihitena bhavitavyamiti | raja - itastapasvikaryam | ito gurujanajna | dvayamapyanati- kramaniyam | kimatra pratividheyam | vidusakah - tisanka via antarale cittha | Khil W raja trisankurivantarale tistha | | krtam parihasena | satyamakuli bhuto'smi | esa bharta | upasarpatu bhavan | jayatu jayatu bharta | devyajnapayati - agamini caturthe divase nirvrttaparana upavaso me bhavisyati | tasmin dirghayusa'vasyam samnihitena bhavitavyamiti | anena jyesthamase purnimayam kartavyam tatakasavitri- vratam gamyate | taduktam skandapurane - 'triratram langhayitva tu caturthe divase hyaham ' ityadi | kimatreti || atra vipratisedhe karyadvaye pratividhatavyam karma kimasti | kimiti pratividhatavyavisesaprasne | trisankuriva antarale tistha | krtam 1
58 abhijnanasakuntale krtyayorbhinnadesatvadvaidhibhavati me manah | purah pratihatam saile srotah srotovaho yatha || 17 || (vicintya ) sakhe, tvamambaya putra iti pratigrhitah | ato bhavanitah pratinivrtya tapasvikaryavyagramanasam mamavedya tatra- bhavatinam putrakrtyamanusthatumarhati | vidusakah - ma kkhu mam rakkhobhiam ganesa | ma khalu mam raksobhirum ganayasi | raja - ( sasmitam ) kathametadbhavati sambhavyate | vidusakah - tena hi jaha raanuena gantavvam taha gacchami | tena hi yatha rajanujena gantavyam tatha gacchami | 1 raja - nanu tapovanoparodhah pariharaniya iti sarvananuyatri- kamstvayaiva saha prasthapayami | vidusakah - tena hi juvarao mhi danim samvrtto | tena hi yuvarajo'smidanim samvrttah | raja - (svagatam ) capalo'yam vatuh | kadacidasmatprarthanamantah- purebhyah kathayet | bhavatu | enamevam vaksye | (vidusakam haste grhitva prakasam ) vayasya, rsigauravadasramam gacchami | | na khalu satyameva tapasakanyakayam mamabhilasah | pasya | | parihasena | 'yugaparyaptayoh krtam ' ityamarah | krtyayorbhinnetyadina || dvaidhi- bhavati dvidha bhavati | srotovaham nadisambandhi | srotah pravahah | ma khalu mam raksasa bhirum ganaya | tena hi yatha rajanujena gantavyam tatha gacchami | tena hi yuvaraja idanimasmi samvrttah | capalo'yamiti || asmatprarthanamasmada- bhilasam | antahpurebhyah antahpuravasinibhyah | kadacit kathayet | yada kada
dvitiyo'nkah | gang th 59 . ka vayam ka paroksamanmatho mrgasavaih samamedhito janah | parihasavijalpitam sakhe paramarthena na grhyatam vacah || 18 || vidusakah - aha im | athakim | | ( iti niskrantah sarve 1 ) || iti dvitiyo'nkah || va samset | atra karabhakagamanena vastuvicchede sati prasanjiteyam prarthana uttarankavastuhetutvadvindurityanusamdheyam | 'anko bijabindusamanvitah ' ityukteh | evamitthamanena prakarena tapasakanyakayamabhilaso'nuragah na khalu nasti hi | satyam tathyam niscaya ityarthah | atra satyasabdo na sapathavaci | 'satyam sapatha- tathyayoh ' ityamarah | tadevopapadayati-kva vayamiti || vayam nagarah ka | vaksyamanasya mudhasya aranyajanasya pratiyogitaya asya nagarikatvam gamyate | paroksah apratyaksah, ajnata ityarthah, manmathah kamah yasya sa tathoktah | mrgasabaih samam sakam edhitah pravrddho janah kva | atra dainyakathanena nagarikaranya- janayoh sambandho nopapadyata iti bhavah | atah karanat sakhe vayasya pari- hasavijalpitam hasyabhasitamidam vacah paramarthena na grhyatam na manyatam | atha kim | atra narmadyutirnama samdhyangamuktam | 'dosapracchadanartham tu vaco narma- dyutirmata ' iti | atra devitratarupasya antararthasya kathanam rajnah sakasa- dvidusakapakarsanartham | apakarsanam ca sakuntalam vismarisyato rajnah pratibodho ma bhuditi kavina prayuktamiti mantavyam | iti niskrantah sarve || || iti dvitiyo'nkah ||