Abhyaroha, Abhyāroha: 6 definitions
Introduction:
Abhyaroha means something in Hinduism, Sanskrit. If you want to know the exact meaning, history, etymology or English translation of this term then check out the descriptions on this page. Add your comment or reference to a book if you want to contribute to this summary article.
Languages of India and abroad
Sanskrit dictionary
Source: DDSA: The practical Sanskrit-English dictionaryAbhyāroha (अभ्यारोह).—
1) Ascending, mounting, going up to.
2) Ascending in prayer or devotion, muttering holy prayers; अथातः पवमानानामेवाभ्यारोहः (athātaḥ pavamānānāmevābhyārohaḥ) Bṛ. Up.1.3. 28.
3) Transition from one place or state to another.
4) Progress.
Derivable forms: abhyārohaḥ (अभ्यारोहः).
See also (synonyms): abhyārohaṇa.
Source: Cologne Digital Sanskrit Dictionaries: Cappeller Sanskrit-English DictionaryAbhyāroha (अभ्यारोह).—[masculine] rising, increasing.
Source: Cologne Digital Sanskrit Dictionaries: Monier-Williams Sanskrit-English Dictionary1) Abhyāroha (अभ्यारोह):—[=abhy-āroha] [from abhyā-ruh] m. ascending, [Śatapatha-brāhmaṇa] (cf. anneg.)
2) [v.s. ...] increase, growth (as of days), [Śatapatha-brāhmaṇa]
3) [v.s. ...] ‘ascending in devotion’, praying, [Śatapatha-brāhmaṇa xiv.]
Source: Cologne Digital Sanskrit Dictionaries: Goldstücker Sanskrit-English DictionaryAbhyāroha (अभ्यारोह):—[tatpurusha compound] m.
(-haḥ) 1) (ved.?) Ascending, mounting; e. g. Śatap. (Iii. 3. 4. 9.): uddhate praugye phalake bhavataḥ . tadantareṇa tiṣṭhantsubrahmaṇyaḥ prājati śreyānvā eṣobhyārohādbhavati (Sāy. Ms. E. I. H.: prayugasaṃdhiphalake uddhate prayugādapyunnate cuvukapramāṇe bhavataḥ . ata eva sūtrakārastasminneva pradeśe phalakayorauddhatyaṃ sūtrayāmāsa prayugāccoddhate ca phalake bhavata iti . tattayoḥ phalakayorantareṇa madhye subrahmaṇyaḥ prājati . prerayatyanaḍvāhau . adhaḥsthitiṃ praśaṃsati śreyānveti . karituragādyārūḍhasya praśastatvaṃ lokasiddham . atastadabhyārohātsomaḥ śreyānbhavati . atastadadhiṣṭhitaśca kaṭamāroḍhumarhati (Ms. ºmarhamiti) . bhūyiṣṭha eva satprājati (Ms. satprajāti).
1) (ved.) Transition from or by one to another in an ascending direction, progressive movement, progress (contrasted with nivāha the transition in a descending direction, retrogressive movement) (ved.); e. g. Śatapath.: atha vā atohnāmabhyārohaḥ . prāyaṇīyenātirātreṇodayanīyamatirātramabhyārohanti caturviṃśena mahāvratamabhiplavena paramabhiplavaṃ pṛṣṭhyena paraṃ pṛṣṭhyamabhijitā viśvajitaṃ svarasāmabhiḥ parāntsvarasāmnothaitadaharanabhyārūḍhaṃ yadvaiṣuvatamabhi ha vai śreyāṃsaṃ rohati nainaṃ pāpīyānabhyārohanti ya evametadveda .. atha vā atohnāṃ nivāhaḥ . prāyaṇīyotirātraścaturviṃśāyāhne nivahati caturviṃśamaharabhiplavāyābhiplavaḥ pṛṣṭhyāya pṛṣṭhyo bhijitebhijitsvarasāmabhyaḥ svarasāmāno viṣuvate viṣuvāntsvarasāmabhyaḥ svarasāmāno viśvajite viśvatitpṛṣṭhyāya pṛṣṭhyo bhiplavāyābhiplavo goāyurbhyāṃ goāyuṣī daśarātrāya daśarātro mahāvratāya mahāvratamudayanīyāyātirātrāyodayanīyo tirātraḥ svargāya lokāya pratiṣṭhāyā annādyāya.
3) (ved.) Praying, devotion, (lit. ‘raising one’s self to a divine state by muttering prayers’; then, the act of praying itself); Śatap. or Bṛhadār.: athātaḥ pavamānānāmevābhyārohaḥ . sa vai khalu prastotā sāma prastauti sa yatra prastuyāttadetāni japedasato mā sadgamaya tamaso mā jyotirgamaya mṛtyormāmṛtaṃ gamayeti (Śaṅkara: athānantaraṃ yasmāccaiva viduṣā prayujyamānaṃ devabhāvāyābhyārohaphalaṃ japakarma . atastasmāttadvidhīyate .…asya ca japakarmaṇa ākhyābhyārohaḥ [Dwivedag.: asya ca japakarmaṇo bhyāroha ityākhyā] . ābhimukhyenārohayatyanena (ed. Röer: ºhatyanena) japakarmaṇā evaṃviddevabhāvamātmānamityabhyārohaḥ). E. ruh with ā and abhi, kṛt aff. ghañ.
[Sanskrit to German]
Sanskrit, also spelled संस्कृतम् (saṃskṛtam), is an ancient language of India commonly seen as the grandmother of the Indo-European language family (even English!). Closely allied with Prakrit and Pali, Sanskrit is more exhaustive in both grammar and terms and has the most extensive collection of literature in the world, greatly surpassing its sister-languages Greek and Latin.
See also (Relevant definitions)
Partial matches: Aroha.
Starts with: Abhyarohana, Abhyarohaniya.
Ends with: Anabhyaroha.
Full-text: Anabhyaroha, Abhyarohana, Abhyarudha, Nivaha.
Relevant text
Search found 1 books and stories containing Abhyaroha, Abhyāroha, Abhy-aroha, Abhy-āroha; (plurals include: Abhyarohas, Abhyārohas, arohas, ārohas). You can also click to the full overview containing English textual excerpts. Below are direct links for the most relevant articles:
Brihadaranyaka Upanishad (by Swāmī Mādhavānanda)