Abhyaroha, Abhyāroha: 6 definitions

Introduction:

Abhyaroha means something in Hinduism, Sanskrit. If you want to know the exact meaning, history, etymology or English translation of this term then check out the descriptions on this page. Add your comment or reference to a book if you want to contribute to this summary article.

Languages of India and abroad

Sanskrit dictionary

[«previous next»] — Abhyaroha in Sanskrit glossary
Source: DDSA: The practical Sanskrit-English dictionary

Abhyāroha (अभ्यारोह).—

1) Ascending, mounting, going up to.

2) Ascending in prayer or devotion, muttering holy prayers; अथातः पवमानानामेवाभ्यारोहः (athātaḥ pavamānānāmevābhyārohaḥ) Bṛ. Up.1.3. 28.

3) Transition from one place or state to another.

4) Progress.

Derivable forms: abhyārohaḥ (अभ्यारोहः).

See also (synonyms): abhyārohaṇa.

Source: Cologne Digital Sanskrit Dictionaries: Cappeller Sanskrit-English Dictionary

Abhyāroha (अभ्यारोह).—[masculine] rising, increasing.

Source: Cologne Digital Sanskrit Dictionaries: Monier-Williams Sanskrit-English Dictionary

1) Abhyāroha (अभ्यारोह):—[=abhy-āroha] [from abhyā-ruh] m. ascending, [Śatapatha-brāhmaṇa] (cf. anneg.)

2) [v.s. ...] increase, growth (as of days), [Śatapatha-brāhmaṇa]

3) [v.s. ...] ‘ascending in devotion’, praying, [Śatapatha-brāhmaṇa xiv.]

Source: Cologne Digital Sanskrit Dictionaries: Goldstücker Sanskrit-English Dictionary

Abhyāroha (अभ्यारोह):—[tatpurusha compound] m.

(-haḥ) 1) (ved.?) Ascending, mounting; e. g. Śatap. (Iii. 3. 4. 9.): uddhate praugye phalake bhavataḥ . tadantareṇa tiṣṭhantsubrahmaṇyaḥ prājati śreyānvā eṣobhyārohādbhavati (Sāy. Ms. E. I. H.: prayugasaṃdhiphalake uddhate prayugādapyunnate cuvukapramāṇe bhavataḥ . ata eva sūtrakārastasminneva pradeśe phalakayorauddhatyaṃ sūtrayāmāsa prayugāccoddhate ca phalake bhavata iti . tattayoḥ phalakayorantareṇa madhye subrahmaṇyaḥ prājati . prerayatyanaḍvāhau . adhaḥsthitiṃ praśaṃsati śreyānveti . karituragādyārūḍhasya praśastatvaṃ lokasiddham . atastadabhyārohātsomaḥ śreyānbhavati . atastadadhiṣṭhitaśca kaṭamāroḍhumarhati (Ms. ºmarhamiti) . bhūyiṣṭha eva satprājati (Ms. satprajāti).

1) (ved.) Transition from or by one to another in an ascending direction, progressive movement, progress (contrasted with nivāha the transition in a descending direction, retrogressive movement) (ved.); e. g. Śatapath.: atha vā atohnāmabhyārohaḥ . prāyaṇīyenātirātreṇodayanīyamatirātramabhyārohanti caturviṃśena mahāvratamabhiplavena paramabhiplavaṃ pṛṣṭhyena paraṃ pṛṣṭhyamabhijitā viśvajitaṃ svarasāmabhiḥ parāntsvarasāmnothaitadaharanabhyārūḍhaṃ yadvaiṣuvatamabhi ha vai śreyāṃsaṃ rohati nainaṃ pāpīyānabhyārohanti ya evametadveda .. atha vā atohnāṃ nivāhaḥ . prāyaṇīyotirātraścaturviṃśāyāhne nivahati caturviṃśamaharabhiplavāyābhiplavaḥ pṛṣṭhyāya pṛṣṭhyo bhijitebhijitsvarasāmabhyaḥ svarasāmāno viṣuvate viṣuvāntsvarasāmabhyaḥ svarasāmāno viśvajite viśvatitpṛṣṭhyāya pṛṣṭhyo bhiplavāyābhiplavo goāyurbhyāṃ goāyuṣī daśarātrāya daśarātro mahāvratāya mahāvratamudayanīyāyātirātrāyodayanīyo tirātraḥ svargāya lokāya pratiṣṭhāyā annādyāya.

3) (ved.) Praying, devotion, (lit. ‘raising one’s self to a divine state by muttering prayers’; then, the act of praying itself); Śatap. or Bṛhadār.: athātaḥ pavamānānāmevābhyārohaḥ . sa vai khalu prastotā sāma prastauti sa yatra prastuyāttadetāni japedasato mā sadgamaya tamaso mā jyotirgamaya mṛtyormāmṛtaṃ gamayeti (Śaṅkara: athānantaraṃ yasmāccaiva viduṣā prayujyamānaṃ devabhāvāyābhyārohaphalaṃ japakarma . atastasmāttadvidhīyate .…asya ca japakarmaṇa ākhyābhyārohaḥ [Dwivedag.: asya ca japakarmaṇo bhyāroha ityākhyā] . ābhimukhyenārohayatyanena (ed. Röer: ºhatyanena) japakarmaṇā evaṃviddevabhāvamātmānamityabhyārohaḥ). E. ruh with ā and abhi, kṛt aff. ghañ.

[Sanskrit to German]

Abhyaroha in German

context information

Sanskrit, also spelled संस्कृतम् (saṃskṛtam), is an ancient language of India commonly seen as the grandmother of the Indo-European language family (even English!). Closely allied with Prakrit and Pali, Sanskrit is more exhaustive in both grammar and terms and has the most extensive collection of literature in the world, greatly surpassing its sister-languages Greek and Latin.

Discover the meaning of abhyaroha in the context of Sanskrit from relevant books on Exotic India

See also (Relevant definitions)

Relevant text

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: