Vinaya (2): The Mahavagga

by T. W. Rhys Davids | 1881 | 156,382 words

The Mahavagga (part of the Vinaya collection) includes accounts of Gautama Buddha’s and the ten principal disciples’ awakenings, as well as rules for ordination, rules for reciting the Patimokkha during uposatha days, and various monastic procedures....

Mahavagga, Khandaka 1, Chapter 61

At that time, &c.[1]

“Let a eunuch, O Bhikkhus, who has not received the upasampadā ordination, not receive it; if he has received it, let him be expelled (from the fraternity).”

Footnotes and references:

[1]:

Tena kho pana samayena aññataro paṇḍako bhikkhūsu pabbajito hoti, so dahare dahare bhikkhū upasaṃkamitvā evaṃ vadeti: etha maṃ āyasmanto dūsethā 'ti. Bhikkhū apasādenti: nassa paṇḍaka, vinassa paṇḍaka, ko tayā attho 'ti. So bhikkhūhi apasādito mahante mahante moligalle (Buddhaghosa: thūlasarīre) sāmaṇere upasaṃkamitvā evaṃ vadeti: etha maṃ āvuso dūsethā 'ti. Sāmaṇerā apasādenti: nassa paṇḍaka, vinassa paṇḍaka, ko tayā at tho 'ti. So sāmaṇerehi apasādito hatthibhaṇḍe assabhaṇḍe upasaṃkamitvā evaṃ vadeti: etha maṃ āvuso dūsethā 'ti. Hatthibhaṇḍā assabhaṇḍā dūsesuṃ. Te ujjhāyanti khiyanti vipācenti: paṇḍakā ime samaṇā Sakyaputtiyā, ye pi imesaṃ na paṇḍakā te pi paṇḍake dūsenti, evaṃ ime sabbeva abrahmacārino 'ti. Assosuṃ kho bhikkhū hatthibhaṇḍānaṃ assabhaṇḍānaṃ ujjhāyantānaṃ khīyantānaṃ vipākentānam. Atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ.

Like what you read? Consider supporting this website: