Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 33 - Brāhmaṇavarga

Brahmana-varga

na nagnacaryā na jaṭā na paṅkā no'nāśanaṃ sthaṇḍilaśāyikā vā |
na rajo malaṃ notkuṭukaprahāṇaṃ śodheta martyaṃ hy avitīrṇakāṅkṣam || 1 ||
[Analyze grammar]

alaṃkṛtaś cāpi careta dharmaṃ kṣānto dānto niyato brahmacārī |
sarveṣu bhūteṣu nidhāyadaṇḍaṃ sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ || 2 ||
[Analyze grammar]

bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |
antareṇa viṣīdanti hy aprāpyaivāsravakṣayam || 3 ||
[Analyze grammar]

bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |
vigṛhya vivadantīme bālā hy ekāntadarśinaḥ || 4 ||
[Analyze grammar]

bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |
antareṇa viṣīdanti aprāpyaivottamaṃ padam || 5 ||
[Analyze grammar]

kiṃ te jaṭābhir durbuddhe kiṃ cāpy ajinaśāṭibhiḥ |
abhyantaraṃ te gahanaṃ bāhyakaṃ parimārjasi || 6 ||
[Analyze grammar]

na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smṛtaḥ |
yasya satyaṃ ca dharmaṃ ca sa śucir brāhmaṇaḥ sa ca || 7 ||
[Analyze grammar]

yas tu vāhayate pāpāny aṇu sthūlāni sarvaśaḥ |
vāhitatvāt tu pāpānāṃ brāhmaṇo vai nirucyate || 8 ||
[Analyze grammar]

na muṇḍitena śramaṇo na bhoḥ kāreṇa brāhmaṇaḥ |
yasya satyaṃ ca dharmaṃ ca brāhmaṇaḥ śramaṇaḥ sa ca || 9 ||
[Analyze grammar]

yas tu vāhayate pāpāny aṇu sthūlāni sarvaśaḥ |
vāhitatvāt tu pāpānāṃ brāhmaṇaḥ śramaṇaḥ sa ca || 10 ||
[Analyze grammar]

nodakena śucir bhavati bahv atra snāti vai janaḥ |
yasya satyaṃ ca dharmaṃ ca sa śucir brāhmaṇaḥ sa ca || 11 ||
[Analyze grammar]

pravāhya pāpakān dharmān ye caranti sadā smṛtāḥ |
kṣīṇasamyojanā buddhā brāhmaṇās te prakīrtitāḥ || 12 ||
[Analyze grammar]

yo brāhmaṇo vāhita pāpadharmo niṣkauṭilyo niṣkaṣāyaḥ sthitātmā |
vedāntagaś coṣitabrahmacaryaḥ kālenāsau brahmavādaṃ vadeta || 13 ||
[Analyze grammar]

yasmin na māyā vasate na māno yo vītalobho hy amamo nirāśaḥ |
praṇunnadoṣo hy abhinirvṛtātmā sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ || 14 ||
[Analyze grammar]

bho vādī nāma sa bhavati sa ced bhavati sakiṃcanaḥ |
akiṃcanam anādānaṃ bravīmi brāhmaṇaṃ hi tam || 15 ||
[Analyze grammar]

yasya kāyena vācā ca manasā ca na duṣkṛtam |
susaṃvṛtaṃ tṛbhiḥ sthānair bravīmi brāhmaṇaṃ hi tam || 16 ||
[Analyze grammar]

yo'karkaśāṃ vijñapanīṃ giraṃ nityaṃ prabhāṣate |
yayā nābhiṣajet kaścid bravīmi brāhmaṇaṃ hi tam || 17 ||
[Analyze grammar]

ākrośān vadhabandhāṃś ca yo'praduṣṭas titīkṣate |
kṣānti vratabalopetaṃ bravīmi brāhmaṇaṃ hi tam || 18 ||
[Analyze grammar]

akrodhanaṃ vratavantaṃ śīlavantaṃ bahu śrutam |
dāntam antimaśārīraṃ bravīmi brāhmaṇaṃ hi tam || 19 ||
[Analyze grammar]

asaṃsṛṣṭaṃ gṛhasthebhir anagārais tathobhayam |
anokasāriṇaṃ tuṣṭaṃ bravīmi brāhmaṇaṃ hi tam || 20 ||
[Analyze grammar]

āgataṃ nābhinandanti prakramantaṃ na śocati |
saṅgāt saṃgrāmajin mukto bravīmi brāhmaṇaṃ hi tam || 21 ||
[Analyze grammar]

āgataṃ nābhinandanti prakramantaṃ na śocati |
aśokaṃ virajaṃ śāntaṃ bravīmi brāhmaṇaṃ hi tam || 22 ||
[Analyze grammar]

ananyapoṣī hy ājñātā dāntaḥ sāre pratiṣṭhitaḥ |
kṣīṇāsravo vāntadoṣo yaḥ sa vai brāhmaṇaḥ smṛtaḥ || 23 ||
[Analyze grammar]

yasya pāram apāraṃ ca pārāpāraṃ na vidyate |
pāragaṃ sarvadharmāṇāṃ bravīmi brāhmaṇaṃ hi tam || 24 ||
[Analyze grammar]

yas tu dīrghaṃ tathā hrasvam aṇu sthūlaṃ śubhāśubham |
loke na kiṃcid ādatte bravīmi brāhmaṇaṃ hi tam || 25 ||
[Analyze grammar]

yasya pāram apāraṃ ca pārāpāraṃ na vidyate |
asaktaṃ triṣu lokeṣu bravīmi brāhmaṇaṃ hi tam || 26 ||
[Analyze grammar]

ihaiva yaḥ prajānāti duhkhasya kṣayaṃ ātmanaḥ |
vītarāgaṃ visamyuktaṃ bravīmi brāhmaṇaṃ hi tam || 27 ||
[Analyze grammar]

yas tu puṇyais tathā pāpair ubhayena na lipyate |
aśokaṃ nirjvaraṃ śāntaṃ bravīmi brāhmaṇaṃ hi tam || 28 ||
[Analyze grammar]

yas tu puṇyaṃ ca pāpaṃ cāpy ubhau saṅgāv upatyagāt |
saṅgātigaṃ visamyuktaṃ bravīmi brāhmaṇaṃ hi tam || 29 ||
[Analyze grammar]

vāri puṣkarapattreṇevārāgreṇeva sarṣapaḥ |
na lipyate yo hi kāmair bravīmi brāhmaṇaṃ hi tam || 30 ||
[Analyze grammar]

vāri puṣkarapattreṇevārāgreṇeva sarṣapaḥ |
na lipyate yo hi pāpair bravīmi brāhmaṇaṃ hi tam || 31 ||
[Analyze grammar]

dhyāyinaṃ vītarajasaṃ kṛtakṛtyam anāsravam |
kṣīṇāsravaṃ visamyuktaṃ bravīmi brāhmaṇaṃ hi tam || 32 ||
[Analyze grammar]

gambhīrabuddhiṃ medhāḍhyaṃ mārgāmārgeṣu kovidam |
uttamārtham anuprāptaṃ bravīmi brāhmaṇaṃ hi tam || 33 ||
[Analyze grammar]

amamo'hiṃsako nityaṃ dhṛtimān brahmacaryavān |
ājñāya dharmaṃ deśayati bravīmi brāhmaṇaṃ hi tam || 34 ||
[Analyze grammar]

sarvakāmān viprahāya yo'nagāraḥ parivrajet |
kāmāsravavisamyuktaṃ bravīmi brāhmaṇaṃ hi tam || 35 ||
[Analyze grammar]

nikṣiptadaṇḍaṃ bhūteṣu traseṣu thāvareṣu ca |
yo na hanti hi bhūtāni bravīmi brāhmaṇaṃ hi tam || 36 ||
[Analyze grammar]

ākāśam iva paṅkena rajasā candramā iva |
na lipyate yo hi kāmair bravīmi brāhmaṇaṃ hi tam || 37 ||
[Analyze grammar]

ākāśam iva paṅkena rajasā candramā iva |
na lipyate yo hi pāpair bravīmi brāhmaṇaṃ hi tam || 38 ||
[Analyze grammar]

aviruddho viruddheṣu tv āttadaṇḍeṣu nirvṛtaḥ |
hitānukampī bhūteṣu bravīmi brāhmaṇaṃ hi tam || 39 ||
[Analyze grammar]

yasya rāgaś ca doṣaś ca māno ṃrakṣaś ca śātitaḥ |
na lipyate yaś ca doṣair bravīmi brāhmaṇaṃ hi tam || 40 ||
[Analyze grammar]

tīrṇaḥ pāragato dhyāyī hy aneyo niṣkathaṃ kathaḥ |
nirvṛtaś cānupādāya bravīmi brāhmaṇaṃ hi tam || 41 ||
[Analyze grammar]

na vidyate yasya tṛṣṇā cāsmin loke parāpi ca |
tṛṣṇā bhavaparikṣīṇaṃ bravīmi brāhmaṇaṃ hi tam || 42 ||
[Analyze grammar]

na vidyate yasya cāśā hy asmin loke parāpi ca |
nirāśiṣaṃ visamyuktaṃ bravīmi brāhmaṇaṃ hi tam || 43 ||
[Analyze grammar]

hitvā ratiṃ cāratiṃ ca śītī bhūto niraupadhiḥ |
sarvalokābhibhūr dhīro bravīmi brāhmaṇaṃ hi tam || 44 ||
[Analyze grammar]

hitvā manuṣyakān kāmān divyān kāmān upatyagāt |
sarvalokavisamyuktaṃ bravīmi brāhmaṇaṃ hi tam || 45 ||
[Analyze grammar]

gatiṃ yasya na jānanti devagandharvamānuṣāḥ |
anantajñānasamyuktaṃ bravīmi brāhmaṇaṃ hi tam || 46 ||
[Analyze grammar]

atha jāti kṣayaṃ prāpto hy abhijñā vyavasito muniḥ |
duhkhasyāntaṃ prajānāti bravīmi brāhmaṇaṃ hi tam || 47 ||
[Analyze grammar]

cyutiṃ yo vetti sattvānām upapattiṃ ca sarvaśaḥ |
asaktaḥ sugato buddho bravīmi brāhmaṇaṃ hi tam || 48 ||
[Analyze grammar]

sarvasamyojanātīto yo vai na paritasyate |
asaktaḥ sugato buddho bravīmi brāhmaṇaṃ hi tam || 49 ||
[Analyze grammar]

ṛṣabhaḥ pravaro nāgo maharṣir vijitāvinaḥ |
yo'neyaḥ snātako buddho brāhmaṇaṃ taṃ bravīmy aham || 50 ||
[Analyze grammar]

sarvābhibhūr bhavātīta oghatīrṇo vināyakaḥ |
pārago hy visamyuktaḥ brāhmaṇaṃ taṃ bravīmy aham || 51 ||
[Analyze grammar]

nābhidhyāyen nābhijalpet pāpakānāṃ vivarjayet |
āsīno virajā dhyāyī brāhmaṇaṃ taṃ bravīmy aham || 52 ||
[Analyze grammar]

pāṃsukūladharo hrīmān kāmeṣu niravekṣakaḥ |
niṣaṇṇo vṛkṣamūle yo brāhmaṇaṃ taṃ bravīmy aham || 53 ||
[Analyze grammar]

yasyālayo nāsti sadā yo jñātā niṣkathaṃ kathaḥ |
amṛtaṃ caiva yaḥ prāpto bravīmi brāhmaṇaṃ hi tam || 54 ||
[Analyze grammar]

tenai kasya brāhmaṇam |
brāhmaṇaṃ taṃ bravīmy aham || 55 ||
[Analyze grammar]

yeṣāṃ ca bhāvito mārgaḥ āryo hy aṣṭāṅgikaḥ śivaḥ |
sarvaduhkhaprahāṇāya lokeṣu brāhmaṇā hi te || 56 ||
[Analyze grammar]

sūkṣmaṃ padam abhijñāya ye caranti sadā smṛtāḥ |
kṣīṇasamyojanā buddhās te loke brāhmaṇā iha || 57 ||
[Analyze grammar]

chittvā naddhrīn varatrān ca saṃtānaṃ duratikramam |
utkṣiptaparikhaṃ buddhaṃ bravīmi brāhmaṇaṃ hi tam || 58 ||
[Analyze grammar]

chittvā naddhrīn varatrān ye saṃtānaṃ duratikramam |
utkṣiptaparikhā buddhās te loke brāhmaṇā iha || 58 ||
[Analyze grammar]

chittvā naddhrīn varatrān cecchā lobhaṃ ca pāpakam |
tṛṣṇāṃ samūlāṃ āvṛhya bravīmi brāhmaṇaṃ hi tam || 59 ||
[Analyze grammar]

chittvā naddhrīn varatrān ye icchā lobhaṃ ca pāpakam |
samūlāṃ coddhṛtās tṛṣṇāṃ te loke brāhmaṇā iha || 59 ||
[Analyze grammar]

chinddhi srotaḥ parākramya kāmān sarvān praṇuda ca |
saṃskārāṇāṃ kṣayaṃ jñātvā brāhmaṇo yāti hānighaḥ || 60 ||
[Analyze grammar]

mātaraṃ pitaraṃ hatvā rājānaṃ dvau ca śrotriyau |
rāṣṭraṃ sānucaraṃ hatvānigho yāti brāhmaṇaḥ || 61 ||
[Analyze grammar]

mātaraṃ pitaraṃ hatvā rājānaṃ dvau ca śrotriyau |
vyāghraṃ ca pañcamaṃ hatvā śuddha ity ucyate naraḥ || 62 ||
[Analyze grammar]

na brāhmaṇasya praharen na ca muñceta brāhmaṇaḥ |
dhig brāhmaṇasya hantāraṃ dhik taṃ yaś ca pramuñcati || 63 ||
[Analyze grammar]

yasya dharmaṃ vijānīyād vṛddhasya daharasya vā |
satkṛtyainaṃ namasyeta hy agni hotram iva dvijaḥ || 64 ||
[Analyze grammar]

yasya dharmaṃ vijānīyād vṛddhasya daharasya vā |
satkṛtyainaṃ paricared agni hotram iva dvijaḥ || 65 ||
[Analyze grammar]

yasya dharmaṃ vijānīyādt samyak sambuddhadeśitam |
satkṛtyainaṃ namasyeta hy agni hotram iva dvijaḥ || 66 ||
[Analyze grammar]

yasya dharmaṃ vijānīyāt samyak sambuddhadeśitam |
satkṛtyainaṃ paricared agni hotram iva dvijaḥ || 67 ||
[Analyze grammar]

yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
atha caikaḥ piśācīṃ ca bakkulaṃ cātivartate || 68 ||
[Analyze grammar]

yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya vedanāḥ sarve astaṃ gacchanti paśyataḥ || 69 ||
[Analyze grammar]

yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya pratyayāḥ sarve astaṃ gacchanti paśyataḥ || 70 ||
[Analyze grammar]

yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya cāsravāḥ sarve astaṃ gacchanti paśyataḥ || 71 ||
[Analyze grammar]

yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya sarvasamyogā astaṃ gacchanti paśyataḥ || 72 ||
[Analyze grammar]

yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
atha jāti jarāṃ caiva maraṇaṃ cātivartate || 73 ||
[Analyze grammar]

samnaddhaḥ kṣatriyas tapati dhyāyī tapati brāhmaṇaḥ |
atha nityam aho rātraṃ buddhas tapati tejasā || 74 ||
[Analyze grammar]

na brāhmaṇasya īdṛśam asti kiṃcid yathā priyebhyo manaso niṣedhaḥ |
yathā yathā hy asya mano nivartate tathā tathā saṃvṛtam eti duhkham || 75 ||
[Analyze grammar]

yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā prajānāti sahetu duhkham || 76 ||
[Analyze grammar]

yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā prajānāti sahetu dharmam || 77 ||
[Analyze grammar]

yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayaṃ pratyayānām upaiti || 78 ||
[Analyze grammar]

yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayaṃ vedanānām upaiti || 79 ||
[Analyze grammar]

yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayaṃ hy āsravāṇām upaiti || 80 ||
[Analyze grammar]

yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
avabhāsayaṃs tiṣṭhati sarvalokaṃ sūryo yathaivābhyudito'ntarīkṣam || 81 ||
[Analyze grammar]

yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
avabhāsayaṃs tiṣṭhati sarvalokaṃ buddho hi samyojanavipramuktaḥ || 82 ||
[Analyze grammar]

yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
vidhūpayaṃs tiṣṭhati mārasainyaṃ buddho hi samyojanavipramukta iti || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brāhmaṇavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: