Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 32 - Bhikṣuvarga

Bhikshu-varga

piṇḍacārikāya bhikṣave hy ātmabharāya hi nānyapoṣiṇe |
devāḥ spṛhayanti tāyine hy upaśāntāya sadā smṛtātmane || 1 ||
[Analyze grammar]

piṇḍapātikāya bhikṣave hy ātmabharāya hi nānyapoṣiṇe |
devāḥ spṛhayanti tāyine na tu satkārayaśo'bhikāṅkṣine || 2 ||
[Analyze grammar]

sarvakarmajahasya bhikṣuṇe dhunvānasya puraskṛtaṃ rajaḥ |
amamasya sadā sthitātmano hy artho nāsti janasya lāpanam || 3 ||
[Analyze grammar]

tudanti vācābhir asamyatā janāḥ śarair hi saṃgrāmagataṃ yathā gajam |
śrutvā tu vācāṃ paruṣām udīritām adhivāsayed bhikṣur aduṣṭacittaḥ || 4 ||
[Analyze grammar]

yas tv alpajīvī laghur ātmakāmo yatendriyaḥ sarvagatiḥ pramuktaḥ |
anokasārī hy amamo nirāśaḥ kāmaṃ jahaś caikacaraḥ sa bhikṣuḥ || 5 ||
[Analyze grammar]

pratisaṃstāravṛttiḥ syād ācārakuśalo bhavet |
tataḥ pramodyabahulaḥ smṛto bhikṣuḥ parivrajet || 6 ||
[Analyze grammar]

hastasamyataḥ pādasamyato vācā samyataḥ sarvasamyataḥ |
ādhyātmarataḥ samāhito hy ekaḥ saṃtuṣito hi yaḥ sa bhikṣuḥ || 7 ||
[Analyze grammar]

dharmārāmo dharmarato dharmam evānucintayan |
dharmaṃ cānusmaran bhikṣur dharmān na parihīyate || 8 ||
[Analyze grammar]

śunyāgāraṃ praviṣṭasya prahitātmasya bhikṣuṇaḥ |
amānuṣā ratir bhavati samyag dharmān vipaśyataḥ || 9 ||
[Analyze grammar]

prāmodyaṃ labhate tatra prītyā sukham analpakam |
tataḥ prāmodyabahulaḥ smṛto bhikṣuḥ parivrajet || 10 ||
[Analyze grammar]

yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ rāgakṣayād bhikṣuḥ śailavan na prakampate || 11 ||
[Analyze grammar]

yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ dveṣakṣayād bhikṣuḥ śailavan na prakampate || 12 ||
[Analyze grammar]

yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ mohakṣayād bhikṣuḥ śailavan na prakampate || 13 ||
[Analyze grammar]

yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ mānakṣayād bhikṣuḥ śailavan na prakampate || 14 ||
[Analyze grammar]

yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ lobhakṣayād bhikṣuḥ śailavan na prakampate || 15 ||
[Analyze grammar]

yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ tṛṣṇākṣayād bhikṣuḥ śailavan na prakampate || 16 ||
[Analyze grammar]

yasya samnicayo nāsti yasya nāsti mamāyitam |
asantaṃ śocate naiva sa vai bhikṣur nirucyate || 17 ||
[Analyze grammar]

bhikṣur na tāvatā bhavati yāvatā bhikṣate parān |
veṣmān dharmān samādāya bhikṣur bhavati na tāvatā || 18 ||
[Analyze grammar]

yas tu puṇyaṃ ca pāpaṃ ca prahāya brahmacaryavān |
viśreṇayitvā carati sa vai bhikṣur nirucyate || 19 ||
[Analyze grammar]

maitrā vihārī yo bhikṣuḥ prasanno buddhaśāsane |
adhigacchet padaṃ śāntam asecanakadarśanam || 20 ||
[Analyze grammar]

maitrā vihārī yo bhikṣuḥ prasanno buddhaśāsane |
adhigacchet padaṃ śāntaṃ saṃskāropaśamaṃ sukham || 21 ||
[Analyze grammar]

maitrā vihārī yo bhikṣuḥ prasanno buddhaśāsane |
abhavyaḥ parihāṇāya nirvāṇasyaiva so'ntike || 22 ||
[Analyze grammar]

udagracittaḥ sumanā hy abhibhūya priyāpriyam |
prāmodyabahulo bhikṣur duhkhakṣayam avāpnuyāt || 23 ||
[Analyze grammar]

śāntakāyaḥ śāntavāksusamāhitaḥ |
vāntalokāmiṣo bhikṣur upaśānto nirucyate || 24 ||
[Analyze grammar]

nāsty aprajñasya vai dhyānaṃ prajñā na dhyāyato'sti ca |
yasya dhyānaṃ tathā prajñā sa vai nirvāṇasāntike || 25 ||
[Analyze grammar]

tasmād dhyānaṃ tathā prajñām anuyujyeta paṇḍitaḥ |
tasyāhaṃ ādir bhavati tathā prājñasya bhikṣuṇaḥ || 26 ||
[Analyze grammar]

mātrajñatā ca bhakteṣu prāntaṃ ca śayanāsanam |
adhicitte samāyogaṃ yasyāsau bhikṣur ucyate || 27 ||
[Analyze grammar]

yasya kāyena vācā ca manasā ca na duṣkṛtam |
kalyāṇa śīlaṃ āhus taṃ hrīmantaṃ bhikṣum uttamam || 28 ||
[Analyze grammar]

dharmāḥ subhāvitā yasya saptasambhodhapakṣikāḥ |
kalyāṇa dharmaṃ āhus taṃ sadā bhikṣuṃ samāhitam || 29 ||
[Analyze grammar]

ihaiva yaḥ prajānāti duhkhasya kṣayaṃ ātmanaḥ |
kalyāṇaprajñaṃ āhus taṃ sadā śīlam anāsravam || 30 ||
[Analyze grammar]

na śīlavratamātreṇa bahuśrutyena vā punaḥ |
tathā samādhi lābhena viviktaśayanena vā || 31 ||
[Analyze grammar]

bhikṣur viśvāsaṃ āpadyed aprāpte hy āsravakṣaye |
spṛśet tu sambodhi sukham akāpuruṣasevitam || 32 ||
[Analyze grammar]

tāpajāto hy ayaṃ lokaḥ skandhā nātmeti manyate |
manyate yena yenāhaṃ tat tad bhavati cānyathā || 33 ||
[Analyze grammar]

loko'yam anyathā bhūto bhavasakto bhave rataḥ |
bhavābhinandī satataṃ bhavān na parimucyate || 34 ||
[Analyze grammar]

yan nandate sa hi bhavo duhkhasya sa bibheti ca |
uṣyate bhavahānāya brahmacaryaṃ mamāntike || 35 ||
[Analyze grammar]

ye bhavena bhavasyaiva prāhur nihsaraṇaṃ sadā |
anihsṛtān bhavā sarvāṃs tān vadāmi sadā v aham || 36 ||
[Analyze grammar]

pratītya duhkham upadhiṃ bhavaty upadhi sambhavam |
kṣayāt sarvopadhīnāṃ tu nāsti duhkhasya sambhavaḥ || 37 ||
[Analyze grammar]

anityā hi bhavāḥ sarve duhkhā vipariṇāminaḥ |
paśyataḥ prajñayā sarve kṣīyante nābhinanditāḥ || 38 ||
[Analyze grammar]

nirvṛtasya sadā bhikṣor āyatyām upaśāmyate |
abhibhūto bhavaḥ sarvo duhkhāntaḥ sa nirucyate || 39 ||
[Analyze grammar]

sadopaśāntacittasya vastuc chinnasya bhikṣuṇaḥ |
vikṣīṇo jāti saṃsāro mukto'sau māra bandhanāt || 40 ||
[Analyze grammar]

sadopaśāntacittasya vastuc chinnasya bhikṣuṇaḥ |
vikṣīṇo jāti saṃsāro nāstīdānīṃ punar bhavaḥ || 41 ||
[Analyze grammar]

anavasrutacittasya vastuc chinnasya bhikṣuṇaḥ |
vikṣīṇo jāti saṃsāro mukto'sau māra bandhanāt || 42 ||
[Analyze grammar]

anavasrutacittasya vastuc chinnasya bhikṣuṇaḥ |
vikṣīṇo jāti saṃsāro nāstīdānīṃ punar bhavaḥ || 43 ||
[Analyze grammar]

vikṣīṇabhava tṛṣṇasya vastuc chinnasya bhikṣuṇaḥ |
vikṣīṇo jāti saṃsāro mukto'sau mārabandhanāt || 44 ||
[Analyze grammar]

vikṣīṇabhava tṛṣṇasya vastuc chinnasya bhikṣuṇaḥ |
vikṣīṇo jāti saṃsāro nāstīdānīṃ punar bhavaḥ || 45 ||
[Analyze grammar]

ucchinnabhavatṛṣṇasya vastuc chinnasya bhikṣuṇaḥ |
vikṣīṇo jāti saṃsāro mukto'sau māra bandhanāt || 46 ||
[Analyze grammar]

ucchinna bhava tṛṣṇasya vastuc chinnasya bhikṣuṇaḥ |
vikṣīṇo jāti saṃsāro nāstīdānīṃ punar bhavaḥ || 47 ||
[Analyze grammar]

uttīrṇo yena vai paṅko marditā grāma kaṇṭakāḥ |
yaś ca rāgakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate || 48 ||
[Analyze grammar]

uttīrṇo yena vai paṅko marditā grāma kaṇṭakāḥ |
yaś ca dveṣa ṣayaṃ prāptaḥ sa vai bhikṣur nirucyate || 49 ||
[Analyze grammar]

uttīrṇo yena vai paṅko marditā grāma kaṇṭakāḥ |
yaś ca mohakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate || 50 ||
[Analyze grammar]

uttīrṇo yena vai paṅko marditā grāma kaṇṭakāḥ |
yaś ca mānakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate || 51 ||
[Analyze grammar]

uttīrṇo yena vai paṅko marditā grāma kaṇṭakāḥ |
yaś ca lobhakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate || 52 ||
[Analyze grammar]

uttīrṇo yena vai paṅko marditā grāma kaṇṭakāḥ |
yaś ca tṛṣṇākṣayaṃ prāptaḥ sa vai bhikṣur nirucyate || 53 ||
[Analyze grammar]

yena jitāgrāmakaṇṭakā hy ākrośāś ca vadhāś ca bandhanaṃ ca |
yaḥ parvatavat sthito hy aneyaḥ sukhaduhkhena na vethate sa bhikṣuḥ || 54 ||
[Analyze grammar]

yo nātyasaraṃ na cātyalīyaṃ jñātvā vitatham imaṃ hi sarvalokam |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 55 ||
[Analyze grammar]

yo rāgam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 56 ||
[Analyze grammar]

yo dveṣam udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 57 ||
[Analyze grammar]

yo moham udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 58 ||
[Analyze grammar]

yo mānam udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 59 ||
[Analyze grammar]

yo lobham udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 60 ||
[Analyze grammar]

tṛṣṇāṃ ya udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 61 ||
[Analyze grammar]

yas tu utpalitaṃ nihanti rāgaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 62 ||
[Analyze grammar]

yas tu utpalitaṃ nihanti dveṣaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 63 ||
[Analyze grammar]

yas tu utpalitaṃ nihanti mohaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 64 ||
[Analyze grammar]

yas tu utpalitaṃ nihanti mānaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 65 ||
[Analyze grammar]

yas tu utpalitaṃ nihanti lobhaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 66 ||
[Analyze grammar]

yas tu utpalitaṃ nihanti tṛṣṇāṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 67 ||
[Analyze grammar]

yo rāgam udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 68 ||
[Analyze grammar]

yo dveṣam udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 69 ||
[Analyze grammar]

yo moham udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 70 ||
[Analyze grammar]

yo mānam udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 71 ||
[Analyze grammar]

yo lobham udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 72 ||
[Analyze grammar]

tṛṣṇāṃ ya udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 73 ||
[Analyze grammar]

tṛṣṇāṃ ya udācchinatty aśeṣaṃ saritāṃ śīghrajavām aśoṣayajñaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 74 ||
[Analyze grammar]

yaḥ kāmaguṇān prahāya sarvān chittvā kāmagatāni bandhanāni |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 75 ||
[Analyze grammar]

yo nīvaraṇāṃ prahāya pañca tv anighaś chinnakathaṃ katho viśalyaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 76 ||
[Analyze grammar]

yasya vitarkā vidhūpitās tv ādhyātmaṃ vinivartitā hy aśeṣam |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 77 ||
[Analyze grammar]

yasya hi vanasā na santi kecin mūlaṃ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 78 ||
[Analyze grammar]

yasya jvarathā na santi kecin mūlaṃ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 79 ||
[Analyze grammar]

yasyānuśayā na santi kecin mūlaṃ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 80 ||
[Analyze grammar]

sa bhikṣur yasya śīlāni sa dhyāyī yatra śunyatā |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 81 ||
[Analyze grammar]

arati rati saho hi bhikṣur evaṃ |
rāgānuśayaṃ samuddharaṃ hi || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhikṣuvarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: