Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 31 - Cittavarga

Citta-varga

durnigrahasya laghuno yatra kāma nipātinaḥ |
cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham || 1 ||
[Analyze grammar]

vārijo vā sthale kṣipta okād oghāt samuddhṛtaḥ |
parispandati vai cittaṃ māradheyaṃ prahātavai || 2 ||
[Analyze grammar]

pṛthag vidhāvate cittaṃ sūryasyeva hi raśmayaḥ |
tat paṇḍito vārayati hy aṅkuśenaiva kuñjaram || 3 ||
[Analyze grammar]

bhrūṇadheyam idaṃ cittaṃ nihsāram anidarśanam |
sadainam anuśāsāmi mā mānarthāya niścaret || 4 ||
[Analyze grammar]

idaṃ purā cittam acāri cārikāṃ yenecchakaṃ yena kāmaṃ yatheṣṭam |
tat samnigṛhṇāmi hi yoniśas tv idaṃ nāgaṃ prabhinnaṃ hi yathāṅkuśena || 5 ||
[Analyze grammar]

anekaṃ jāti saṃsāraṃ saṃdhāvitvā punaḥ punaḥ |
gṛhakārakaiṣamāṇas tvaṃ duhkhā jātiḥ punaḥ punaḥ || 6 ||
[Analyze grammar]

sarve te pārśukā bhagnā gṛhakūṭaṃ visaṃskṛtam |
visaṃskāragate citte ihaiva kṣayam adhyagāḥ || 7 ||
[Analyze grammar]

spandanaṃ capalaṃ cittaṃ durakṣyaṃ durnivāraṇam |
ṛjuṃ karoti medhāvī iṣu kāra iva tejasā || 8 ||
[Analyze grammar]

na dveṣī dveṣiṇaḥ kuryād vairī vā vairiṇo hitam |
mithyā praṇihitaṃ cittaṃ yat kuryād ātmanātmanaḥ || 9 ||
[Analyze grammar]

na taṃ mātā pitā vāpi kuryāj jñātis tathāparaḥ |
samyak praṇihitaṃ cittaṃ yat kuryādd hitaṃ ātmanaḥ || 10 ||
[Analyze grammar]

yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ rāgaḥ samatibhindati || 11 ||
[Analyze grammar]

yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ dveṣaḥ samatibhindati || 12 ||
[Analyze grammar]

yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ mohaḥ samatibhindati || 13 ||
[Analyze grammar]

yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ mānaḥ samatibhindati || 14 ||
[Analyze grammar]

yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ lobhaḥ samatibhindati || 15 ||
[Analyze grammar]

yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ tṛṣṇā samatibhindati || 16 ||
[Analyze grammar]

yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ rāgo na vyatibhindati || 17 ||
[Analyze grammar]

yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ dveṣo na vyatibhindati || 18 ||
[Analyze grammar]

yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ moho na vyatibhindati || 19 ||
[Analyze grammar]

yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ māno na vyatibhindati || 20 ||
[Analyze grammar]

yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ lobho na vyatibhindati || 21 ||
[Analyze grammar]

yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ tṛṣṇā na vyatibhindati || 22 ||
[Analyze grammar]

tatas taṃ duḥkham anveti cakraṃ vā vahataḥ padam || 23 ||
[Analyze grammar]

manasā hi prasannena bhāṣate vā karoti vā |
tatas taṃ sukham anveti chāyā vā hy anugāminī || 24 ||
[Analyze grammar]

nāprasannena cittena duṣṭena kṣubhitena vā |
dharmo hi śakyaṃ ājñātuṃ saṃrambhabahulena vā || 25 ||
[Analyze grammar]

vinīya yas tu saṃrambham aprasādaṃ ca cetasā |
āghātaṃ caiva nihsṛjya prajānīyāt subhāṣitam || 26 ||
[Analyze grammar]

na pratyanīkasāreṇa suvijñeyaṃ subhāṣitam |
upakliṣṭena cittena saṃrambhabahulena vā || 27 ||
[Analyze grammar]

anavasthitacittasya saddharmam avijānataḥ |
pāriplavaprasādasya prajñā na paripūryate || 28 ||
[Analyze grammar]

srotāṃsi yasya ṣaṭ triṃśan manaḥ prasravaṇāni hi |
vahanti nityaṃ durdṛṣṭeḥ saṃkalpair gredhanihśritaiḥ || 29 ||
[Analyze grammar]

ratim anusṛtam indriyānugaṃ puruṣaṃ cittavaśānuvartakam |
yaśa iha hi jahāti sarvadā drumam iva śīrṇaphalaṃ yathāṇḍajaḥ || 30 ||
[Analyze grammar]

ātāpī viharatvam apramatto mā te kāmaguṇo matheta cittam |
mā lohaguḍāṃ gileḥ pramattaḥ krandan vai narakeṣu pacyamānaḥ || 31 ||
[Analyze grammar]

utthānakāleṣu nihīnavīryo vācā balī tv ālasiko nirāśaḥ |
sadaiva saṃkalpahataḥ kusīdo jñānasya mārgaṃ satataṃ na vetti || 32 ||
[Analyze grammar]

sthūlān vitarkān atha vāpi sūkṣmān samudgatān mānasamplavārtham |
vitarkayan vai satataṃ vitarkān etāṃ sadā dhāvati bhrāntacittaḥ || 33 ||
[Analyze grammar]

etāṃs tu vidyān manaso vitarkān ātāpavān saṃvaravān smṛtātmā |
jahāty aśeṣān apunar bhavāya samāhito dhyānarataḥ sumedhāḥ || 34 ||
[Analyze grammar]

kumbhopamaṃ kāyam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñā yuddhena jitaṃ ca rakṣed aniveśanaḥ syāt || 35 ||
[Analyze grammar]

phenopamaṃ kāyam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñā yuddhena jitaṃ ca rakṣed aniveśanaḥ syāt || 36 ||
[Analyze grammar]

kumbhopamaṃ lokam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñā yuddhena jitaṃ ca rakṣed aniveśanaḥ syāt || 37 ||
[Analyze grammar]

phenopamaṃ lokam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñā yuddhena jitaṃ ca rakṣed aniveśanaḥ syāt || 38 ||
[Analyze grammar]

ādānaṃ pratinihsṛjya cānupādāyaṃ āśritāḥ |
kṣīṇāsravā vāntadoṣās te loke parinirvṛtāḥ || 39 ||
[Analyze grammar]

svacittam anurakṣaṃ vai svavālaṃ camarī yathā |
bhūteṣu ca dayāpannaḥ sukhān na parihīyate || 40 ||
[Analyze grammar]

etaṃ nāgasya nāgena tv īṣā dantasya hastinaḥ |
sameti cittaṃ cittena yad eko ramate vane || 41 ||
[Analyze grammar]

avyāpannena cittena yo bhūtāny anukampate |
maitraḥ sa sarvasattveṣu vairaṃ tasya na kenacit || 42 ||
[Analyze grammar]

ekam api cet prāṇam aduṣṭacitto maitrāyate kuśalaṃ tena hi syāt |
sarvāṃs tu sattvān manasānukampayan prabhūtaṃ āryaḥ prakaroti puṇyam || 43 ||
[Analyze grammar]

yo hy udagreṇa cittena tv adīnena sadā naraḥ |
bhāvayet kuśalān dharmān yogakṣemasya prāptaye || 44 ||
[Analyze grammar]

śāntam asya mano bhavati śāntā vāk kāyakarma ca |
samyag ājñā vimuktasya hy upaśāntasya bhikṣuṇaḥ || 45 ||
[Analyze grammar]

pañcāṅgikena tūryeṇa na ratir bhavati tādṛśī |
yādṛśy ekāgracittasya samyag dharmān vipaśyataḥ || 46 ||
[Analyze grammar]

sukhaṃ svapanti munayo na te śocanti māmikām |
yeṣāṃ dhyānarataṃ cittaṃ kāmas teṣāṃ na vidyate || 47 ||
[Analyze grammar]

sukhaṃ modanti munayo na te śocanti māmikām |
yeṣāṃ dhyāna rataṃ cittaṃ vartmas teṣāṃ na vidyate || 48 ||
[Analyze grammar]

viraktaṃ rajanīyebhyaḥ kopanīye na kupyate |
yasyaivaṃ bhāvitaṃ cittaṃ kutas taṃ duhkham eṣyati || 49 ||
[Analyze grammar]

mātrajñatā ca bhakteṣu prāntaṃ ca śayanāsanam |
adhicitte samāyoga etad buddhasya śāsanam || 50 ||
[Analyze grammar]

cittanimittasya kovidaḥ pravivekasya rasaṃ prajānakaḥ |
dhyāyī nipakaḥ pratismṛto vetti prīti sukhaṃ nirāmiṣam || 51 ||
[Analyze grammar]

manaś ca yo rakṣati bhāṣitaṃ ca ceṣṭe ca kāyasya sadaiva yuktaḥ |
sa prāpya śokaṃ hi na duhkhitaḥ syāt satyasthitaḥ satyavidaḥ sumedhāḥ || 52 ||
[Analyze grammar]

arakṣitena cittena mithyādṛṣṭi hatena ca |
stīnamiddhābhibhūtena vaśaṃ mṛtyor nigacchati || 53 ||
[Analyze grammar]

samyag dṛṣṭi puraskāro jñātvā caivodayavyayam |
stīnamiddhābhibhūr bhikṣuḥ sarvadurgatayo jahet || 54 ||
[Analyze grammar]

cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
cittena hi vañcitā prajā hy ekatyā narakeṣu pacyate || 55 ||
[Analyze grammar]

cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
cittena hi vañcitā prajā hy ekatyā tīryakṣu pacyate || 56 ||
[Analyze grammar]

cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
cittena hi vañcitā prajā hy ekatyā preteṣu pacyate || 57 ||
[Analyze grammar]

cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
citte tu surakṣite prajā hy ekatyā manujeṣu modate || 58 ||
[Analyze grammar]

cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
citte tu surakṣite prajā hy ekatyā svargeṣu modate || 59 ||
[Analyze grammar]

cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
citte tu surakṣite prajā hy ekatyā nirvāṇaṃ āpnute || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Cittavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: